14. Tuvaṭakasuttavaṇṇanā

922. Pucchāmi tanti tuvaṭakasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye “kā nu kho arahattappattiyā paṭipattī”ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
Tattha ādigāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena pucchā vibhajitā. Ādiccabandhunti ādiccassa gottabandhuṃ. Vivekaṃ santipadañcāti vivekañca santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano hutvāti vuttaṃ hoti.
923. Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena taṃ devaparisaṃ kilesappahāne niyojento “mūlaṃ papañcasaṅkhāyā”ti ārabhitvā pañca gāthā abhāsi.
Tattha ādigāthāya tāva saṅkhepattho– papañcāti saṅkhātattā papañcā eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ asmīti pavattamānañca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā upajjeyyuṃ, tāsaṃ vinayā sadā sato sikkhe upaṭṭhitassati hutvā sikkheyyāti.
924. Evaṃ tāva paṭhamagāthāya eva tisikkhāyuttaṃ desanaṃ arahattanikūṭena desetvā puna mānappahānavasena desetuṃ “yaṃ kiñcī”ti gāthamāha. Tattha yaṃ kiñci dhammamabhijaññā ajjhattanti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ jāneyya atha vāpi bahiddhāti atha vā bahiddhāpi ācariyupajjhāyānaṃ vā guṇaṃ jāneyya. Na tena thāmaṃ kubbethāti tena guṇena thāmaṃ na kareyya.
925. Idānissa akaraṇavidhiṃ dassento “seyyo na tenā”ti gāthamāha. Tassattho– tena ca mānena “seyyohan”ti vā “nīcohan”ti vā “sarikkhohan”ti vāpi na maññeyya, tehi ca uccākulīnatādīhi guṇehi phuṭṭho anekarūpehi “ahaṃ uccākulā pabbajito”ti-ādinā nayena attānaṃ vikappento na tiṭṭheyya.
926. Evaṃ mānappahānavasenapi desetvā idāni sabbakilesūpasamavasenapi desetuṃ “ajjhattamevā”ti gāthamāha. Tattha ajjhattamevupasameti attani eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santimeseyyāti ṭhapetvā ca satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto nirattā vāti nirattā kuto eva.
927. Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento “majjhe yathā”ti gāthamāha. Tassattho– yathā mahāsamuddassa uparimaheṭṭhimabhāgānaṃ vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa vā majjhe samuddassa ūmi na jāyati, ṭhitova so hoti avikampamāno, evaṃ anejo khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso rāgādiussadaṃ bhikkhu na kareyya kuhiñcīti.
928. Idāni etaṃ arahattanikūṭena desitaṃ dhammadesanaṃ abbhanumodanto tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho “akittayī”ti gāthamāha. Tattha akittayīti ācikkhi. Vivaṭacakkhūti vivaṭehi anāvaraṇehi pañcahi cakkhūhi samannāgato. Sakkhidhammanti sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ. Parissayavinayanti parissayavinayanaṃ. Paṭipadaṃ vadehīti idāni paṭipattiṃ vadehi. Bhaddanteti “bhaddaṃ tava atthū”ti bhagavantaṃ ālapanto āha. Atha vā bhaddaṃ sundaraṃ tava paṭipadaṃ vadehīti vuttaṃ hoti. Pātimokkhaṃ atha vāpi samādhinti tameva paṭipadaṃ bhinditvā pucchati. Paṭipadanti etena vā maggaṃ pucchati. Itarehi sīlaṃ samādhiñca pucchati.
929-30. Athassa bhagavā yasmā indriyasaṃvaro sīlassa rakkhā yasmā vā iminā anukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā indriyasaṃvarato pabhuti paṭipadaṃ dassento “cakkhūhī”ti-ādimāraddho. Tattha cakkhūhi neva lolassāti adiṭṭhadakkhitabbādivasena cakkhūhi lolo nevassa. Gāmakathāya āvaraye sotanti tiracchānakathāto sotaṃ āvareyya. Phassenāti rogaphassena. Bhavañca nābhijappeyyāti tassa phassassa vinodanatthāya kāmabhavādibhavañca na pattheyya. Bheravesu ca na sampavedheyyāti tassa phassassa paccayabhūtesu sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriyamanindriyavisayesu nappavedheyya. Evaṃ paripūro indriyasaṃvaro vutto hoti. Purimehi vā indriyasaṃvaraṃ dassetvā iminā “araññe vasatā bheravaṃ disvā vā sutvā vā na vedhitabban”ti dasseti.
931. Laddhā na sannidhiṃ kayirāti etesaṃ annādīnaṃ yaṃkiñci dhammena labhitvā “araññe ca senāsane vasatā sadā dullabhan”ti cintetvā sannidhiṃ na kareyya.
932. Jhāyī na pādalolassāti jhānābhirato ca na pādalolo assa. Virame kukkuccā nappamajjeyyāti hatthakukkuccādikukkuccaṃ vinodeyya. Sakkaccakāritāya cettha nappamajjeyya.
933. Tandiṃ māyaṃ hassaṃ khiḍḍanti ālasiyañca māyañca hassañca kāyikacetasikakhiḍḍañca. Savibhūsanti saddhiṃ vibhūsāya.
934-7. Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutanti migādīnaṃ vassitaṃ. Pesuṇiyanti pesuññaṃ. Kayavikkayeti pañcahi sahadhammikehi saddhiṃ vañcanāvasena vā udayapatthanāvasena vā na tiṭṭheyya. Upavādaṃ bhikkhu na kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakāmatāya janaṃ nālapayeyya. Payuttanti cīvarādīhi sampayuttaṃ tadatthaṃ vā payojitaṃ.
938-9. Mosavajje na nīyethāti musāvāde na nīyetha. Jīvitenāti jīvikāya. Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti rusito ghaṭṭito parehi tesa samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ bahumpi aniṭṭhavācaṃ sutvā. Na paṭivajjāti na paṭivadeyya. Kiṃ kāraṇaṃ? Na hi santo paṭisenikaronti.
940. Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā. Vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā.
941. Kiṃkāraṇā nappamajje-iti ce– abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammamanītihamadassīti paccakkhameva anītihaṃ dhammamaddakkhi. Sadā namassamanusikkheti sadā namassanto tisso sikkhāyo sikkheyya. Sesaṃ sabbattha pākaṭameva.
Kevalaṃ pana ettha “cakkhūhi neva lolo”ti-ādīhi indriyasaṃvaro, “annānamatho pānānan”ti-ādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajjapesuṇiyādīhi pātimokkhasaṃvarasīlaṃ, “āthabbaṇaṃ supinaṃ lakkhaṇan”ti-ādīhi ājīvapārisuddhisīlaṃ, “jhāyī assā”ti iminā samādhi, “vicinaṃ bhikkhū”ti iminā paññā, “sadā sato sikkhe”ti iminā puna saṅkhepato tissopi sikkhā, “atha āsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā”ti-ādīhi sīlasamādhipaññānaṃ upakārāpakārasaṅgaṇhanavinodanāni vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya tuvaṭakasuttavaṇṇanā niṭṭhitā.