13. Mahābyūhasuttavaṇṇanā

902. Ye kecimeti mahābyūhasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye “kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu pasaṃsampī”ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayena nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti, punappunaṃ āharanti.
903. Idāni yasmā te “idameva saccan”ti vadantā diṭṭhigatikā vādino kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ rāgādīnaṃ samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ dassento imaṃ tāva vissajjanagāthamāha. “Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmī”ti-ādi. Tattha duve vivādassa phalānīti nindā pasaṃsā ca, jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti “nindā aniṭṭhā eva, pasaṃsā nālaṃ samāyā”ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ avivādabhūminti avivādabhūmiṃ nibbānaṃ “kheman”ti passamāno.
904. Evañhi avivadamāno– yā kācimāti gāthā. Tattha sammutiyoti diṭṭhiyo. Puthujjāti puthujjanasambhavā. So upayaṃ kimeyyāti so upagantabbaṭṭhena upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe sute khantimakubbamānoti diṭṭhasutasuddhīsu pemaṃ akaronto.
905. Ito bāhirā pana– sīluttamāti gāthā. Tassattho– sīlaṃyeva “uttaman”ti maññamānā sīluttamā eke bhonto saṃyamamattena suddhiṃ vadanti, hatthivatādiñca vataṃ samādāya upaṭṭhitā, idheva diṭṭhiyaṃ assa satthuno suddhinti bhavūpanītā bhavajjhositā samānā vadanti, apica te kusalā vadānā “kusalā mayan”ti evaṃ vādā.
906. Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci– sace cutoti gāthā. Tassattho– sace tato sīlavatato paravicchandanena vā anabhisambhuṇanto vā cuto hoti, so taṃ sīlabbatādikammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā pavedhatī. Na kevalañca vedhati, apica kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati patthayatī ca. Kimiva? Satthāva hīno pavasaṃ gharamhā. Gharamhā pavasanto satthato hīno yathā taṃ gharaṃ vā satthaṃ vā pattheyyāti.
907. Evaṃ pana sīluttamānaṃ vedhakāraṇaṃ ariyasāvako– sīlabbataṃ vāpi pahāya sabbanti gāthā. Tattha sāvajjanavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ etaṃ suddhiṃ, akusalādibhedaṃ asuddhiñca apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santimanuggahāyāti diṭṭhiṃ agahetvā.
908. Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesaṃ vighātaṃ sīlabbatappahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde bāhirake dassento “tamūpanissāyā”ti gāthamāha. Tassattho– santaññepi samaṇabrāhmaṇā, te jigucchitaṃ amarantapaṃ vā diṭṭhasuddhi-ādīsu vā aññataraññataraṃ upanissāya akiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhāse suddhimanutthunanti vadanti kathentīti.
909. Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva attānaṃ maññeyya, tassapi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ vaḍḍhayateva. Na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi cassa pakappitesu vatthūsu pavedhitampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā āyatiṃ cutūpapāto idha yassa natthi, sakena vedheyya kuhiṃva jappeti ayametissā gāthāya sambandho. Sesaṃ niddese vuttanayameva.
910-11. Yamāhūti pucchāgāthā. Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena hi te vadanti, tasmā tamatthaṃ dassento “sakañhī”ti imaṃ tāva vissajjanagāthamāha. Tattha sammutinti diṭṭhiṃ.
912. Evametesu sakaṃ dhammaṃ paripuṇṇaṃ bruvantesu aññassa pana dhammaṃ “hīnan”ti vadantesu yassa kassaci– parassa ce vambhayitena hīnoti gāthā. Tassattho– yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi aggo bhaveyya. Kiṃ kāraṇaṃ? Puthū hi aññassa vadanti dhammaṃ, nihīnato sabbeva te samhi daḷhaṃ vadānā sakadhamme daḷhavādā eva.
913. Kiñca bhiyyo– saddhammapūjāti gāthā. Tassattho– te ca titthiyā yathā pasaṃsanti sakāyanāni, saddhammapūjāpi nesaṃ tatheva vattati. Te hi ativiya satthārādīni sakkaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva vādā tathiyā bhaveyyuṃ. Kiṃ kāraṇaṃ? Suddhī hi nesaṃ paccattameva, na sā aññatra sijjhati, nāpi paramatthato. Attani diṭṭhigāhamattameva hi taṃ tesaṃ parapaccayaneyyabuddhīnaṃ.
914. Yo vā pana viparīto bāhitapāpattā brāhmaṇo, tassa– na brāhmaṇassa paraneyyamatthīti gāthā. Tassattho– brāhmaṇassa hi “sabbe saṅkhārā aniccā”ti-ādinā (dha. pa. 277; netti. 5) nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi, diṭṭhidhammesu “idameva saccan”ti nicchinitvā samuggahītampi natthi. Taṃkāraṇā so diṭṭhikalahāni atīto, na ca so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.
915. Jānāmīti gāthāya sambandho attho ca– evaṃ tāva paramatthabrāhmaṇo na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi jānantā passantāpi “jānāmi passāmi tatheva etan”ti evaṃ vadantāpi ca diṭṭhiyā suddhiṃ paccenti. Kasmā? Yasmā tesu ekopi addakkhi ce addasa cepi tena paracittañāṇādinā yathābhūtaṃ atthaṃ, kiñhi tumassa tena tassa tena dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayapahānādīnaṃ aññataraṃ, yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ, atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.
916. Passaṃ naroti gāthāya sambandho attho ca. Kiñca bhiyyo? Yvāyaṃ paracittañāṇādīhi addakkhi, so passaṃ naro dakkhati nāmarūpaṃ, na tato paraṃ disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā na aññathā. So evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato ca, athassa evarūpena dassanena na hi tena suddhiṃ kusalā vadantīti.
917. Nivissavādīti gāthāya sambandho attho ca– tena ca dassanena suddhiyā asatiyāpi yo “jānāmi passāmi tatheva etan”ti evaṃ nivissavādī, etaṃ vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento “idameva saccan”ti evaṃ nivissavādī, so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purekkharāno. So hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, “parisuddhavādo parisuddhadassano vā ahan”ti attānaṃ maññamāno tattha tathaddasā so, tattha sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva naṃ addasa, na aññathā passituṃ icchatīti adhippāyo.
918. Evaṃ pakappitaṃ diṭṭhiṃ purekkharānesu titthiyesu– na brāhmaṇo kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho– nāpi assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo. Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā sammutiyo uggaṇhantīti vuttaṃ hoti.
919. Kiñca bhiyyo– vissajja ganthānīti gāthā. Tattha anuggahoti uggahaṇavirahito, sopi nāssa uggahoti anuggaho, na vā uggaṇhātīti anuggaho.
920. Kiñca bhiyyo– so evarūpo– pubbāsaveti gāthā. Tattha pubbāsaveti atītarūpādīni ārabbha uppajjamānadhamme kilese. Naveti paccuppannarūpādīni ārabbha uppajjamānadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena attānaṃ agarahanto.
921. Evaṃ anattagarahī ca– sa sabbadhammesūti gāthā. Tattha sabbadhammesūti dvāsaṭṭhidiṭṭhidhammesu “yaṃ kiñci diṭṭhaṃ vā”ti evaṃpabhedesu. Pannabhāroti patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi na hoti. Na patthiyoti nittaṇho. Taṇhā hi patthiyatīti patthiyā, nāssa patthiyāti na patthiyoti. Sesaṃ tattha tattha pākaṭamevāti na vuttaṃ. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mahābyūhasuttavaṇṇanā niṭṭhitā.