12. Cūḷabyūhasuttavaṇṇanā

885-6. Sakaṃsakaṃdiṭṭhiparibbasānāti cūḷabyūhasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye “sabbepi ime diṭṭhigatikā ‘sādhurūpamhā’ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attanoyeva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī”ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.
Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃsakaṃdiṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti diṭṭhibalaggāhaṃ gahetvā, tattha “kusalāmhā”ti paṭijānamānā puthu puthu vadanti ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vedi. Idaṃ pana paṭikkosanto hīno hotīti vadanti. Bāloti hīno. Akkusaloti avidvā.
887-8. Idāni tisso vissajjanagāthā honti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ “cūḷabyūhan”ti nāmaṃ labhati. Tattha parassa ce dhammanti parassa diṭṭhiṃ. Sabbeva bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃ kāraṇaṃ? Sabbevime diṭṭhiparibbasānāti sandiṭṭhiyā ceva na vīvadātā. Saṃsuddhapaññā kusalā mutīmāti sakāya diṭṭhiyā na vivadātā na vodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca mutimanto ca te honti ce. Atha vā “sandiṭṭhiyā ce pana vīvadātā” tipi pāṭho. Tassattho– sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā mutimanto honti ce. Na tesaṃ kocīti evaṃ sante tesaṃ ekopi hīnapañño na hoti. Kiṃkāraṇā? Diṭṭhī hi tesampi tathā samattā, yathā itaresanti.
889. Na vāhametanti gāthāya saṅkhepattho– yaṃ te mithu dve dve janā aññamaññaṃ “bālo”ti āhu, ahaṃ etaṃ tathiyaṃ tacchanti neva brūmi. Kiṃkāraṇā? Yasmā sabbe te sakaṃ sakaṃ diṭṭhiṃ “idameva saccaṃ moghamaññan”ti akaṃsu. Tena ca kāraṇena paraṃ “bālo”ti dahanti. Ettha ca “tathiyan”ti “kathivan”ti dvepi pāṭhā.
890. Yamāhūti pucchāgāthāya yaṃ diṭṭhisaccaṃ tathiyanti eke āhu.
891. Ekañhi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyya. Sayaṃ thunantīti attanā vadanti.
892. Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.
893. Na hevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano micchāsaṅkappamattaṃ diṭṭhīsu janetvā. Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyopi janenti, tasmā niddese vuttaṃ “diṭṭhigatāni janenti sañjanentī”ti-ādi (mahāni. 121).
894-5. Idāni evaṃ nānāsaccesu asantesu takkamattamanussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ “diṭṭhe sute”ti-ādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā “paro hīno ca avidvā cā”ti evaṃ vadatiyeva. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.
896. Atisāradiṭṭhiyāti gāthāyattho– so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto puṇṇo uddhumāto, tena ca diṭṭhimānena matto “paripuṇṇo ahaṃ kevalī”ti evaṃ paripuṇṇamānī sayameva attānaṃ manasā “ahaṃ paṇḍito”ti abhisiñcati. Kiṃkāraṇā? Diṭṭhī hi sā tassa tathā samattāti.
897. Parassa ceti gāthāya sambandho attho ca– kiñca bhiyyo? Yo so vinicchaye ṭhatvā pahassamāno “bālo paro akkusalo”ti cāha. Tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti. Tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi naṃ “bālo”ti vadati. Athassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.
898. Aññaṃ itoti gāthāya sambandho attho ca– “atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī”ti evañhi vuttepi siyā kassaci “kasmā”ti. Tattha vuccate– yasmā aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te, evampi titthiyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, ye aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? Sandiṭṭhirāgena hi te bhirattā, yasmā sakena diṭṭhirāgena abhirattāti vuttaṃ hoti.
899-900. Evaṃ abhirattā ca– idheva suddhinti gāthā. Tattha sakāyaneti sakamagge daḷhaṃ vadānāti daḷhavādā. Evañca daḷhavādesu tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato vā natthika-issarakāraṇaniyatādibhede sake āyatane “idameva saccan”ti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate “bālo”ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante ca sayameva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ, sopi paraṃ “bālo ca asuddhidhammo ca ayan”ti vadanto attanāva kalahaṃ āvaheyya. Kasmā? Yasmā sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca.
901. Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya uddhaṃsa lokasmiṃ vivādameti, diṭṭhiyaṃ ṭhatvā sayañca satthārādīni minitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni na medhagaṃ kubbati jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadiso evābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya cūḷabyūhasuttavaṇṇanā niṭṭhitā.