11. Kalahavivādasuttavaṇṇanā

869. Kuto pahūtā kalahā vivādāti kalahavivādasuttaṃ. Kā uppatti? Idampi tasmiṃyeva mahāsamaye “kuto nu, kho, kalahādayo aṭṭha dhammā pavattantī”ti uppannacittānaṃ ekaccānaṃ devatānaṃ te dhamme āvikātuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ tattha pucchāvissajjanakkamena ṭhitattā sabbagāthā pākaṭasambandhāyeva.
Anuttānapadavaṇṇanā panetāsaṃ evaṃ veditabbā– kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca maccharā ca kutopahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kutopahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ brūhi yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.
870. Piyappahūtāti piyavatthuto jātā. Yutti panettha niddese (mahāni. 98) vuttā eva. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha– “vivādajātesu ca pesuṇānī”ti.
871. Piyāsu lokasmiṃ kutonidānā ye cāpi lobhā vicaranti loketi “piyā pahūtā kalahā”ti ye ettha vuttā. Te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo lobhā vicaranti lobhahetukā lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā.
872. Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. “Kutonidānā kutonidānā”ti (su. ni. 273) etesu ca saddasiddhi sūcilomasutte vuttanayeneva veditabbā.
873. Vinicchayāti taṇhādiṭṭhivinicchayā. Ye vāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti.
874. Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ. Tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā “chando nu lokasmiṃ kutonidāno”ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kubbati jantu loketi apāyādike loke ayaṃ jantu bhogādhigamanatthaṃ taṇhāvinicchayaṃ “attā me uppanno”ti-ādinā nayena diṭṭhivinicchayañca kurute. Yutti panettha niddese (mahāni. 102) vuttā eva. Ettāvatā “vinicchayā cāpi kutopahūtā”ti ayaṃ pañho vissajjito hoti.
875. Etepi dhammā dvayameva santeti etepi kodhādayo dhammā sātāsātadvaye sante eva pahonti uppajjanti. Uppatti ca nesaṃ niddese (mahāni. 103) vuttāyeva. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha– “kathaṃkathī ñāṇapathāya sikkhe”ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃ kāraṇaṃ? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvāva dhammā vuttā, natthi tassa dhammesu aññāṇaṃ. Attano pana ñāṇābhāvena te ajānanto na jāneyya, na desanā dosena, tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.
876-7. Sātaṃ asātañca kutonidānāti ettha sātaṃ asātanti sukhadukkhavedanā eva adhippetā. Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti– sātāsātānaṃ vibhavo bhavo cāti yo esa attho, evaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe “bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā”ti niddese (mahāni. 105) vuttaṃ. Itonidānanti phassanidānaṃ.
878. Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti.
879. Nāmañca rūpañca paṭiccāti sampayuttakanāmaṃ vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.
880. Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpa vibhavati, na bhaveyya vā. Sukhaṃ dukhañcāti iṭṭhāniṭṭhaṃ rūpameva pucchati.
881. Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya saññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti “sabbaso rūpasaññānan”ti-ādinā (dha sa. 265; vibha. 602) nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ “so evaṃ samāhite citte…pe… ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī”ti. Evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi yā saññā, tannidānā taṇhādiṭṭhipapañcā appahīnā eva hontīti dasseti.
882-3. Ettāvataggaṃ nu vadanti, heke yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ vadantīti pucchati. Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaṃyeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalā vadānāti anupādisese kusalavādā samānā.
884. Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vimaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kalahavivādasuttavaṇṇanā niṭṭhitā.