10. Purābhedasuttavaṇṇanā

855. Kathaṃdassīti purābhedasuttaṃ. Kā uppatti? Imassa suttassa ito paresañca pañcannaṃ kalahavivādacūḷabyūhamahābyūhatuvaṭaka-attadaṇḍasuttānaṃ sammāparibbājanīyassa uppattiyaṃ vuttanayeneva sāmaññato uppatti vuttā. Visesato pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttamabhāsi, evaṃ tasmiṃyeva mahāsamaye “kiṃ nu kho purā sarīrabhedā kattabban”ti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā imaṃ suttamabhāsi.
Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva.
856. Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā “upasanto”ti vuccati, nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento “vītataṇho”ti-ādikā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ “taṃ brūmi upasanto”ti imāya gāthāya sambandho veditabbo. Tato parāsaṃ “sa ve santoti vuccatī”ti iminā sabbapacchimena padena.
Anupadavaṇṇanānayena ca– vītataṇho purā bhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbantamanissito. Vemajjhenupasaṅkheyyoti paccuppannepi addhani “ratto”ti-ādinā nayena na upasaṅkhātabbo. Tassa natthi purakkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatampi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha. Ito paraṃ pana yojanaṃ adassetvā anuttānapadavaṇṇanaṃyeva karissāma.
857. Asantāsīti tena tena alābhakena asantasanto. Avikatthīti sīlādīhi avikatthanasīlo Akukkucoti hatthakukkucādivirahito Mantabhāṇīti mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti.
858. Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na nīyatīti dvāsaṭṭhidiṭṭhīsu kāyaci diṭṭhiyā na nīyati.
859. Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāpo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto.
860. Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati.
861. Lābhakamyā na sikkhatīti na lābhapatthanāya suttantādīni sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati.
862. Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto.
863. Nissayanāti taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti bhavāya vibhavāya vāti sassatāya ucchedāya vā.
864. Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari.
865. Idāni tameva upasantaṃ pasaṃsanto āha “na tassa puttā”ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti.
866. Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā ito bahiddhā samaṇabrāhmaṇā ca ratto vā duṭṭho vāti, vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ tasmā vādesu nejatīti taṃ kāraṇā nindāvacanesu na kampati.
867. Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā “ahaṃ visiṭṭho”ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? Yasmā akappiyo, pahīnakappoti vuttaṃ hoti.
868. Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbesu dhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo “santo”ti vuccatīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya purābhedasuttavaṇṇanā niṭṭhitā.