9. Māgaṇḍiyasuttavaṇṇanā

842. Disvāna taṇhanti māgaṇḍiyasuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto paccūsasamaye buddhacakkhunā lokaṃ volokento kurūsu kammāsadhammanigamavāsino māgaṇḍiyassa nāma brāhmaṇassa sapajāpatikassa arahattūpanissayaṃ disvā tāvadeva sāvatthito tattha gantvā kammāsadhammassa avidūre aññatarasmiṃ vanasaṇḍe nisīdi suvaṇṇobhāsaṃ muñcamāno. Māgaṇḍiyopi taṅkhaṇaṃ tattha mukhadhovanatthaṃ gato suvaṇṇobhāsaṃ disvā “kiṃ idan”ti ito cito ca pekkhamāno bhagavantaṃ disvā attamano ahosi. Tassa kira dhītā suvaṇṇavaṇṇā, taṃ bahū khattiyakumārādayo vārayantā na labhanti. Brāhmaṇo evaṃladdhiko hoti “samaṇasseva naṃ suvaṇṇavaṇṇassa dassāmī”ti. So bhagavantaṃ disvā “ayaṃ me dhītāya samānavaṇṇo, imassa naṃ dassāmī”ti cittaṃ uppādesi. Tasmā disvāva attamano ahosi. So vegena gharaṃ gantvā brāhmaṇiṃ āha– “bhoti bhoti mayā dhītāya samānavaṇṇo puriso diṭṭho, alaṅkarohi dārikaṃ, tassa naṃ dassāmā”ti. Brāhmaṇiyā dārikaṃ gandhodakena nhāpetvā vatthapupphālaṅkārādīhi alaṅkarontiyā eva bhagavato bhikkhācāravelā sampattā. Atha bhagavā kammāsadhammaṃ piṇḍāya pāvisi.
Tepi kho dhītaraṃ gahetvā bhagavato nisinnokāsaṃ agamaṃsu. Tattha bhagavantaṃ adisvā brāhmaṇī ito cito ca vilokentī bhagavato nisajjaṭṭhānaṃ tiṇasanthārakaṃ addasa. Buddhānañca adhiṭṭhānabalena nisinnokāso padanikkhepo ca abyākulā honti. Sā brāhmaṇaṃ āha– “esa, brāhmaṇa, tassa tiṇasanthāro”ti? “Āma, bhotī”ti. “Tena hi, brāhmaṇa, amhākaṃ āgamanakammaṃ na sampajjissatī”ti. “Kasmā bhotī”ti? “Passa, brāhmaṇa, abyākulo tiṇasanthāro, neso kāmabhogino paribhutto”ti. Brāhmaṇo “mā, bhoti maṅgale pariyesiyamāne avamaṅgalaṃ abhaṇī”ti āha. Punapi brāhmaṇī ito cito ca vicarantī bhagavato padanikkhepaṃ disvā brāhmaṇaṃ āha “ayaṃ tassa padanikkhepo”ti? “Āma, bhotī”ti. “Passa, brāhmaṇa, padanikkhepaṃ, nāyaṃ satto kāmesu gadhito”ti. “Kathaṃ tvaṃ bhoti jānāsī”ti ca vuttā attano ñāṇabalaṃ dassentī āha–
“Rattassa hi ukkuṭikaṃ padaṃ bhave,
duṭṭhassa hoti anukaḍḍhitaṃ padaṃ;
mūḷhassa hoti sahasānupīḷitaṃ,
vivaṭṭacchadassa idamīdisaṃ padan”ti. (A. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.2 sāmāvatīvatthu; visuddhi. 1.45).
Ayañcarahi tesaṃ kathā vippakatā, atha bhagavā katabhattakicco tameva vanasaṇḍaṃ āgato. Brāhmaṇī bhagavato varalakkhaṇakhacitaṃ byāmappabhāparikkhittaṃ rūpaṃ disvā brāhmaṇaṃ āha– “esa tayā, brāhmaṇa, diṭṭho”ti? “Āma bhotī”ti. “Āgatakammaṃ na sampajjissateva, evarūpo nāma kāme paribhuñjissatīti netaṃ ṭhānaṃ vijjatī”ti. Tesaṃ evaṃ vadantānaññeva bhagavā tiṇasanthārake nisīdi. Atha brāhmaṇo dhītaraṃ vāmena hatthena gahetvā kamaṇḍaluṃ dakkhiṇena hatthena gahetvā bhagavantaṃ upasaṅkamitvā “bho, pabbajita, tvañca suvaṇṇavaṇṇo ayañca dārikā, anucchavikā esā tava, imāhaṃ bhoto bhariyaṃ posāvanatthāya dammī”ti vatvā bhagavato santikaṃ gantvā dātukāmo aṭṭhāsi. Bhagavā brāhmaṇaṃ anālapitvā aññena saddhiṃ sallapamāno viya “disvāna taṇhan”ti imaṃ gāthaṃ abhāsi.
Tassattho– ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmamāgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ ragañca chandamattampi me methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.
843. Tato māgaṇḍiyo “pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī”ti pucchituṃ dutiyaṃ gāthamāha. Tattha etādisaṃ ce ratananti dibbitthiratanaṃ sandhāya bhaṇati, nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlavataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiñca kīdisaṃ vadasīti.
844. Ito parā dve gāthā visajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsu paṭhamagāthāya saṅkhepattho– tassa mayhaṃ, māgaṇḍiya, dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā “idameva saccaṃ, moghamaññan”ti evaṃ idaṃ vadāmīti samuggahitaṃ na hoti natthi na vijjati. Kiṃkāraṇā Ahañhi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santibhāvena ajjhattasantisaṅkhātaṃ nibbānameva addasanti.
845. Dutiyagāthāya saṅkhepattho– yānimāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā vinicchayāti ca attano paccayehi abhisaṅkhatabhāvādinā nayena pakappitāni cāti vuccanti. Te tvaṃ muni diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ kathaṃ pakāsitaṃ dhīrehi taṃ padanti.
846. Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento “na diṭṭhiyā”ti gāthamāha. Tattha “na diṭṭhiyā”ti-ādīhi diṭṭhisuti-aṭṭhasamāpattiñāṇabāhirasīlabbatāni paṭikkhipati. “Suddhimāhā”ti ettha vuttaṃ āha-saddaṃ sabbattha nakārena saddhiṃ yojetvā purisabyattayaṃ katvā “diṭṭhiyā suddhiṃ nāhaṃ kathemī”ti evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti navaṅgaṃ savanaṃ vinā. Añāṇāti kammassa katasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti tesu ekamekena diṭṭhi-ādimattenāpi no kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purime diṭṭhi-ādibhede kaṇhapakkhiye dhamme samugghātakaraṇena nissajja, pacchime adiṭṭhi-ādibhede sukkapakkhiye atammayatāpajjanena anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhādīsu kañci dhammaṃ anissāya ekampi bhavaṃ apihetuṃ apatthetuṃ samattho siyā, ayamassa ajjhattasantīti adhippāyo.
847. Evaṃ vutte vacanatthaṃ asallakkhento māgaṇḍiyo “no ce kirā”ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhiyāniyeva pana sandhāya ubhayatrāpi āha. Āha-saddaṃ pana nocekira-saddena yojetvā “no ce kirāha no ce kira kathesī”ti evaṃ attho daṭṭhabbo. Momuhanti atimūḷhaṃ, mohanaṃ vā. Paccentīti jānanti.
848. Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto “diṭṭhiñca nissāyā”ti gāthamāha. Tassattho– tvaṃ, māgaṇḍiya, diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahītesu evaṃ pamohaṃ āgato, ito ca mayā vutta-ajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momuhato passasīti.
849. Evaṃ samuggahitesu pamohena māgaṇḍiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento “samo visesī”ti gāthamāha. Tassattho yo evaṃ tividhamānena vā diṭṭhiyā vā maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso.
850. Kiñca bhiyyo– saccanti soti gāthā. Tassattho– so evarūpo pahīnamānadiṭṭhiko mādiso bāhitapāpattādinā nayena brāhmaṇo “idameva saccan”ti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, “mayhaṃ saccaṃ, tuyhaṃ musā”ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya? Yasmiṃ mādise khīṇāsave “sadisohamasmī”ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā maññitaṃ natthi, so samānādīsu kena vādaṃ paṭisaṃyujeyya paṭipphareyyāti. Nanu ekaṃseneva evarūpo puggalo– okaṃ pahāyāti gāthā?
851. Tattha okaṃ pahāyāti rūpavatthādiviññāṇassa okāsaṃ tatra chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Gāme akubbaṃ muni santhavānīti gāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurekkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathaṃ na viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ na katheyya. So evarūpo– yehi vivittoti gāthā.
852. Tattha yehīti yehi diṭṭhigatehi. Vivitto vicareyyāti ritto careyya. Na tāni uggayha vadeyya nāgoti “āguṃ na karotī”ti-ādinā (cūḷani. bhadrāvudhamāṇavapucchāniddesa 70; pārāyanānugītigāthāniddesa 102) nayena nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. Jalambujanti jalasaññite ambumhi jātaṃ kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena ca nūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti, evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhipi lepehi anupalitto hoti.
853. Kiñca bhiyyo– na vedagūti gāthā. Tattha na vedagū diṭṭhiyāyakoti catumaggavedagū mādiso diṭṭhiyāyako na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho– yāyatīti yāyako, karaṇavacanena diṭṭhiyā yātīti diṭṭhiyāyako. Upayogatthe sāmivacanena diṭṭhiyā yātītipi diṭṭhiyāyako. Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo hoti tapparāyaṇo, ayaṃ pana na tādiso. Na kammunā nopi sutena neyyoti puññābhisaṅkhārādinā kammunā vā sutasuddhi-ādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anūpanīto. Tassa ca evaṃvidhassa– saññāvirattassāti gāthā.
854. Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā vicaranti loketi ye kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vicarantīti. Sesamettha yaṃ avuttaṃ, taṃ vuttānusāreneva veditabbaṃ. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca pabbajitvā arahattaṃ pāpuṇiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya māgaṇḍiyasuttavaṇṇanā niṭṭhitā.