8. Pasūrasuttavaṇṇanā

831. Idheva suddhīti pasūrasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante pasūro nāma paribbājako mahāvādī, so “ahamasmi sakalajambudīpe vādena aggo, tasmā yathā jambudīpassa jambupaññāṇaṃ, evaṃ mamāpi bhavituṃ arahatī”ti jambusākhaṃ dhajaṃ katvā sakalajambudīpe paṭivādaṃ anāsādento anupubbena sāvatthiṃ āgantvā nagaradvāre vālikatthalaṃ katvā tattha sākhaṃ ussāpetvā “yo mayā saddhiṃ vādaṃ kātuṃ samattho, so imaṃ sākhaṃ bhañjatū”ti vatvā nagaraṃ pāvisi. Taṃ ṭhānaṃ mahājano parivāretvā aṭṭhāsi. Tena ca samayena āyasmā sāriputto bhattakiccaṃ katvā sāvatthito nikkhamati. So taṃ disvā sambahule gāmadārake pucchi– “kiṃ etaṃ dārakā”ti, te sabbaṃ ācikkhiṃsu. “Tena hi naṃ tumhe uddharitvā pādehi bhañjatha, ‘vādatthiko vihāraṃ āgacchatū’ti ca bhaṇathā”ti vatvā pakkāmi.
Paribbājako piṇḍāya caritvā katabhattakicco āgantvā uddharitvā bhaggaṃ sākhaṃ disvā “kenidaṃ kāritan”ti pucchi. “Buddhasāvakena sāriputtenā”ti ca vutte pamudito hutvā “ajja mama jayaṃ samaṇassa ca parājayaṃ paṇḍitā passantū”ti pañhavīmaṃsake kāraṇike ānetuṃ sāvatthiṃ pavisitvā vīthisiṅghāṭakacaccaresu vicaranto “samaṇassa gotamassa aggasāvakena saha vāde paññāpaṭibhānaṃ sotukāmā bhonto nikkhamantū”ti ugghosesi. “Paṇḍitānaṃ vacanaṃ sossāmā”ti sāsane pasannāpi appasannāpi bahū manussā nikkhamiṃsu. Tato pasūro mahājanaparivuto “evaṃ vutte evaṃ bhaṇissāmī”ti-ādīni vitakkento vihāraṃ agamāsi. Thero “vihāre uccāsaddamahāsaddo janabyākulañca mā ahosī”ti jetavanadvārakoṭṭhake āsanaṃ paññāpetvā nisīdi.
Paribbājako theraṃ upasaṅkamitvā “tvaṃ, bho, pabbajita, mayhaṃ jambudhajaṃ bhañjāpesī”ti āha. “Āma paribbājakā”ti ca vutte “hotu no, bho, kāci kathāpavattī”ti āha. “Hotu paribbājakā”ti ca therena sampaṭicchite “tvaṃ, samaṇa, puccha, ahaṃ vissajjessāmī”ti āha. Tato naṃ thero avaca “kiṃ, paribbājaka, dukkaraṃ pucchā, udāhu vissajjanan”ti. Vissajjanaṃ bho, pabbajita, pucchāya kiṃ dukkaraṃ. Taṃ yo hi koci yaṃkiñci pucchatīti. “Tena hi, paribbājaka, tvaṃ puccha, ahaṃ vissajjessāmī”ti evaṃ vutte paribbājako “sādhurūpo bhikkhu ṭhāne sākhaṃ bhañjāpesī”ti vimhitacitto hutvā theraṃ pucchi– “ko purisassa kāmo”ti. “Saṅkapparāgo purisassa kāmo”ti (a. ni. 6.63) thero āha. So taṃ sutvā there viruddhasaññī hutvā parājayaṃ āropetukāmo āha– “citravicitrārammaṇaṃ pana bho, pabbajita, purisassa kāmaṃ na vadesī”ti? “Āma, paribbājaka, na vademī”ti. Tato naṃ paribbājako yāva tikkhattuṃ paṭiññaṃ kārāpetvā “suṇantu bhonto samaṇassa vāde dosan”ti pañhavīmaṃsake ālapitvā āha– “bho, pabbajita, tumhākaṃ sabrahmacārino araññe viharantī”ti? “Āma, paribbājaka, viharantī”ti. “Te tattha viharantā kāmavitakkādayo vitakke vitakkentī”ti? “Āma, paribbājaka, puthujjanā sahasā vitakkentī”ti. “Yadi evaṃ tesaṃ samaṇabhāvo kuto? Nanu te agārikā kāmabhogino hontī”ti evañca pana vatvā athāparaṃ etadavoca–
“Na te ve kāmā yāni citrāni loke,
saṅkapparāgañca vadesi kāmaṃ;
saṅkappayaṃ akusale vitakke,
bhikkhupi te hessati kāmabhogī”ti. (Saṃ. ni. aṭṭha. 1.1.34).
Atha thero paribbājakassa vāde dosaṃ dassento āha– “kiṃ, paribbājaka, saṅkapparāgaṃ purisassa kāmaṃ na vadesi, citravicitrārammaṇaṃ vadesī”ti? “Āma, bho, pabbajitā”ti. Tato naṃ thero yāva tikkhattuṃ paṭiññaṃ kārāpetvā “suṇātha, āvuso, paribbājakassa vāde dosan”ti pañhavīmaṃsake ālapitvā āha– “āvuso pasūra, tava satthā atthī”ti? “Āma, pabbajita, atthī”ti. “So cakkhuviññeyyaṃ rūpārammaṇaṃ passati saddārammaṇādīni vā sevatī”ti? “Āma, pabbajita, sevatī”ti. “Yadi evaṃ tassa satthubhāvo kuto, nanu so agāriko kāmabhogī hotī”ti evañca pana vatvā athāparaṃ etadavoca–
“Te ve kāmā yāni citrāni loke,
saṅkapparāgaṃ na vadesi kāmaṃ;
passanto rūpāni manoramāni,
suṇanto saddāni manoramāni.
“Ghāyanto gandhāni manoramāni,
sāyanto rasāni manoramāni;
phusanto phassāni manoramāni,
satthāpi te hessati kāmabhogī”ti.
Evaṃ vutte nippaṭibhāno paribbājako “ayaṃ pabbajito mahāvādī, imassa santike pabbajitvā vādasatthaṃ sikkhissāmī”ti sāvatthiṃ pavisitvā pattacīvaraṃ pariyesitvā jetavanaṃ paviṭṭho tattha lāludāyiṃ suvaṇṇavaṇṇaṃ kāyūpapannaṃ sarīrākārākappesu samantapāsādikaṃ disvā “ayaṃ bhikkhu mahāpañño mahāvādī”ti mantvā tassa santike pabbajitvā taṃ vādena niggahetvā saliṅgena taṃyeva titthāyatanaṃ pakkamitvā puna “samaṇena gotamena saddhiṃ vādaṃ karissāmī”ti sāvatthiyaṃ purimanayeneva ugghosetvā mahājanaparivuto “evaṃ samaṇaṃ gotamaṃ niggahessāmī”ti-ādīni vadanto jetavanaṃ agamāsi. Jetavanadvārakoṭṭhake adhivatthā devatā “ayaṃ abhājanabhūto”ti mukhabandhamassa akāsi. So bhagavantaṃ upasaṅkamitvā mūgo viya nisīdi. Manussā “idāni pucchissati, idāni pucchissatī”ti tassa mukhaṃ ulloketvā “vadehi, bho pasūra, vadehi, bho pasūrā”ti uccāsaddamahāsaddā ahesuṃ. Atha bhagavā “kiṃ pasūro vadissatī”ti vatvā tattha sampattaparisāya dhammadesanatthaṃ imaṃ suttaṃ abhāsi.
Tattha paṭhamagāthāya tāva ayaṃ saṅkhepo– ime diṭṭhigatikā attano diṭṭhiṃ sandhāya idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu. Evaṃ sante attano satthārādīni nissitā tattheva “esa vādo subho”ti evaṃ subhaṃ vadānā hutvā puthū samaṇabrāhmaṇā “sassato loko”ti-ādīsu paccekasaccesu niviṭṭhā.
832. Evaṃ niviṭṭhā ca– te vādakāmāti gāthā. Tattha bālaṃ dahantī mithu aññamaññanti “ayaṃ bālo ayaṃ bālo”ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññaṃ satthārādiṃ nissitā kalahaṃ vadanti. Pasaṃsakāmā kusalā vadānāti pasaṃsatthikā ubhopi “mayaṃ kusalavādā paṇḍitavādā”ti evaṃsaññino hutvā.
833. Evaṃ vadānesu ca tesu eko niyamato eva– yutto kathāyanti gāthā. Tattha yutto kathāyanti vivādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto “kathaṃ nu kho niggahessāmī”ti-ādinā nayena pubbeva sallāpā kathaṃkathī vinighātī hoti. Apāhatasminti pañhavīmaṃsakehi “atthāpagataṃ te bhaṇitaṃ, byañjanāpagataṃ te bhaṇitan”ti-ādinā nayena apahārite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti parassa randhameva gavesanto.
834. Na kevalañca kuppati, apica kho pana yamassa vādanti gāthā. Tattha parihīnamāhu apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti. Paridevatīti tato nimittaṃ so “aññaṃ mayā āvajjitan”ti-ādīhi vippalapati. Socatīti “tassa jayo”ti-ādīni ārabbha socati. Upaccagā manti anutthunātīti “so maṃ vādena vādaṃ atikkanto”ti-ādinā nayena suṭṭhutaraṃ vippalapati.
835. Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghāti nighāti hotīti etesu vādesu jayaparājayādivasena cittassa ugghātaṃ nighātañca pāpuṇanto ugghātī nighātī ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi.
836-7. Chaṭṭhagāthāya attho– yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi “sundaro ayan”ti tattha diṭṭhiyā pasaṃsito vā pana hoti taṃ vādaṃ parisāya majjhe dīpetvā, tato so tena jayatthena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃ kāraṇaṃ? Yasmā taṃ jayatthaṃ pappuyya yathāmāno jāto, evaṃ uṇṇamato ca yā uṇṇatīti gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ “vighātabhūmī”ti abujjhamāno mānañca atimānañca vadatiyeva.
838. Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto “sūro”ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti yaṃ pana idaṃ kilesajātaṃ yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva.
839-40. Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako. Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi.
841. Pavitakkanti “jayo nu kho me bhavissatī”ti ādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena saha yugaṃ gahetvā ekapadampi sampayātuṃ yugaggāhameva vā sampādetuṃ na sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya pasūrasuttavaṇṇanā niṭṭhitā.