7. Tissametteyyasuttavaṇṇanā

821. Methunamanuyuttassāti tissametteyyasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante tissametteyyā nāma dve sahāyā sāvatthiṃ agamaṃsu. Te sāyanhasamayaṃ mahājanaṃ jetavanābhimukhaṃ gacchantaṃ disvā “kuhiṃ gacchathā”ti pucchiṃsu. Tato tehi “buddho loke uppanno, bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā”ti vutte “mayampi sossāmā”ti agamaṃsu. Te avañjhadhammadesakassa bhagavato dhammadesanaṃ sutvā parisantare nisinnāva cintesuṃ– “na sakkā agāramajjhe ṭhitenāyaṃ dhammo paripūretun”ti. Atha pakkante mahājane bhagavantaṃ pabbajjaṃ yāciṃsu. Bhagavā “ime pabbājehī”ti aññataraṃ bhikkhuṃ āṇāpesi. So te pabbājetvā tacapañcakakammaṭṭhānaṃ datvā araññavāsaṃ gantumāraddho. Metteyyo tissaṃ āha– “āvuso, upajjhāyo araññaṃ gacchati, mayampi gacchāmā”ti. Tisso “alaṃ āvuso, bhagavato dassanaṃ dhammassavanañca ahaṃ pihemi, gaccha tvan”ti vatvā na agamāsi. Metteyyo upajjhāyena saha gantvā araññe samaṇadhammaṃ karonto na cirasseva arahattaṃ pāpuṇi saddhiṃ ācariyupajjhāyehi. Tissassāpi jeṭṭhabhātā byādhinā kālamakāsi. So taṃ sutvā attano gāmaṃ agamāsi, tatra naṃ ñātakā palobhetvā uppabbājesuṃ. Metteyyopi ācariyupajjhāyehi saddhiṃ sāvatthiṃ āgato. Atha bhagavā vutthavasso janapadacārikaṃ caramāno anupubbena taṃ gāmaṃ pāpuṇi. Tattha metteyyo bhagavantaṃ vanditvā “imasmiṃ, bhante, gāme mama gihisahāyo atthi, muhuttaṃ tāva āgametha anukampaṃ upādāyā”ti vatvā gāmaṃ pavisitvā taṃ bhagavato santikaṃ ānetvā ekamantaṃ ṭhito tassatthāya ādigāthāya bhagavantaṃ pañhaṃ pucchi. Tassa bhagavā byākaronto avasesagāthāyo abhāsi. Ayamassa suttassa uppatti.
Tattha methunamanuyuttassāti methunadhammasamāyuttassa. Itīti evamāha. Āyasmāti piyavacanametaṃ, tissoti nāmaṃ tassa therassa. So hi tissoti nāmena. Metteyyoti gottaṃ, gottavaseneva cesa pākaṭo ahosi. Tasmā aṭṭhuppattiyaṃ vuttaṃ “tissametteyyā nāma dve sahāyā”ti. Vighātanti upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ, nidukkhāti vuttaṃ hoti. Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha dhammadesanaṃ yācanto bhaṇati. So pana sikkhitasikkhoyeva.
822. Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati. Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anāriyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ micchāpaṭipadā.
823. Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇavossaggaṭṭhena vā pubbe eko viharitvā. Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamaṃ ārohati, ārohakampi bhañjati, papātepi papatati. Evaṃ kāyaduccaritādivisamārohanena narakādīsu, atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva āhu hīnaṃ puthujjanañca āhūti.
824-5. Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve. Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ bhāvaṃ pacchā ca hāniṃ disvā. Sikkhetha methunaṃ vippahātaveti tisso sikkhā sikkhetha. Kiṃ kāraṇaṃ? Methunaṃ vippahātave, methunappahānatthāyāti vuttaṃ hoti. Yo hi methunaṃ na vippajahati, saṅkappehi…pe… tathāvidho Tattha paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti dummano hoti.
826. Ito parā gāthā pākaṭasambandhā eva. Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena “satthānī”ti vuccanti. Tesu cāyaṃ visesato codito musāvacanasatthāneva karoti– “iminā kāraṇenāhaṃ vibbhanto”ti bhaṇanto. Tenevāha– “esa khvassa mahāgedho, mosavajjaṃ pagāhatī”ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti mahābandhanaṃ. Katamoti ce? Yadidaṃ mosavajjaṃ pagāhati, svāssa musāvādajjhogāho mahāgedhoti veditabbo.
827. Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca dukkhamanubhonto bhogapariyesanarakkhanāni ca karonto momūho viya parikilissati.
828-9. “Etamādīnavaṃ ñatvā, muni pubbāpare idhā”ti etaṃ “yaso kitti ca yā pubbe, hāyatevāpi tassa sā”ti ito pabhuti vutte pubbāpare idha imasmiṃ sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā. Etadariyānamuttamanti yadidaṃ vivekacariyā etaṃ buddhādīnaṃ ariyānaṃ uttamaṃ, tasmā vivekaññeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti tena ca vivekena na attānaṃ “seṭṭho ahan”ti maññeyya, tena thaddho na bhaveyyāti vuttaṃ hoti.
830. Rittassāti vivittassa kāyaduccaritādīhi virahitassa. Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa pihayanti iṇāyikā viya āṇaṇyassāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya tissametteyyasuttavaṇṇanā niṭṭhitā.