6. Jarāsuttavaṇṇanā

811. Appaṃ vata jīvitanti jarāsuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppannasikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathananti-ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi. Sāketavāsino sutvā “akālo idāni bhagavantaṃ dassanāyā”ti vibhātāya rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni katvā parivāretvā aṭṭhaṃsu yāva bhagavato gāmappavesanavelā, atha bhagavā bhikkhusaṅghaparivuto piṇḍāya pāvisi. Taṃ aññataro sāketako brāhmaṇamahāsālo nagarā nikkhanto nagaradvāre addasa. Disvā puttasinehaṃ uppādetvā “ciradiṭṭhosi, putta, mayā”ti paridevayamāno abhimukho agamāsi. Bhagavā bhikkhū saññāpesi– “ayaṃ, bhikkhave, brāhmaṇo yaṃ icchati, taṃ karotu, na vāretabbo”ti.
Brāhmaṇopi vacchagiddhinīva gāvī āgantvā bhagavato kāyaṃ purato ca pacchato ca dakkhiṇato ca vāmato cāti samantā āliṅgi “ciradiṭṭhosi, putta, ciraṃ vinā ahosī”ti bhaṇanto. Yadi pana so tathā kātuṃ na labheyya, hadayaṃ phāletvā mareyya. So bhagavantaṃ avoca– “bhagavā tumhehi saddhiṃ āgatabhikkhūnaṃ ahameva bhikkhaṃ dātuṃ samattho, mameva anuggahaṃ karothā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Brāhmaṇo bhagavato pattaṃ gahetvā purato gacchanto brāhmaṇiyā pesesi– “putto me āgato, āsanaṃ paññāpetabban”ti. Sā tathā katvā āgamanaṃ passantī ṭhitā bhagavantaṃ antaravīthiyaṃyeva disvā puttasinehaṃ uppādetvā “ciradiṭṭhosi, putta, mayā”ti pādesu gahetvā roditvā gharaṃ atinetvā sakkaccaṃ bhojesi. Bhuttāvino brāhmaṇo pattaṃ apanāmesi. Bhagavā tesaṃ sappāyaṃ viditvā dhammaṃ desesi, desanāpariyosāne ubhopi sotāpannā ahesuṃ. Atha bhagavantaṃ yāciṃsu– “yāva, bhante, bhagavā imaṃ nagaraṃ upanissāya viharati, amhākaṃyeva ghare bhikkhā gahetabbā”ti. Bhagavā “na buddhā evaṃ ekaṃ nibaddhaṭṭhānaṃyeva gacchantī”ti paṭikkhipi. Te āhaṃsu– “tena hi, bhante, bhikkhusaṅghena saddhiṃ piṇḍāya caritvāpi tumhe idheva bhattakiccaṃ katvā dhammaṃ desetvā vihāraṃ gacchathā”ti. Bhagavā tesaṃ anuggahatthāya tathā akāsi. Manussā brāhmaṇañca brāhmaṇiñca “buddhapitā buddhamātā” tveva vohariṃsu. Tampi kulaṃ “buddhakulan”ti nāmaṃ labhi.
Ānandatthero bhagavantaṃ pucchi– “ahaṃ bhagavato mātāpitaro jānāmi, ime pana kasmā vadanti ‘ahaṃ buddhamātā ahaṃ buddhapitā”’ti. Bhagavā āha– “nirantaraṃ me, ānanda, brāhmaṇī ca brāhmaṇo ca pañca jātisatāni mātāpitaro ahesuṃ, pañca jātisatāni mātāpitūnaṃ jeṭṭhakā, pañca jātisatāni kaniṭṭhakā. Te pubbasineheneva kathentī”ti imañca gāthamabhāsi–
“Pubbeva sannivāsena, paccuppannahitena vā;
evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake”ti. (Jā. 1.2.174).
Tato bhagavā sākete yathābhirantaṃ viharitvā puna cārikaṃ caramāno sāvatthimeva agamāsi. Sopi brāhmaṇo ca brāhmaṇī ca bhikkhū upasaṅkamitvā patirūpaṃ dhammadesanaṃ sutvā sesamagge pāpuṇitvā anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Nagare brāhmaṇā sannipatiṃsu “amhākaṃ ñātake sakkarissāmā”ti. Sotāpannasakadāgāmi-anāgāmino upāsakāpi sannipatiṃsu upāsikāyo ca “amhākaṃ sahadhammike sakkarissāmā”ti. Te sabbepi kambalakūṭāgāraṃ āropetvā mālāgandhādīhi pūjentā nagarā nikkhāmesuṃ.
Bhagavāpi taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento tesaṃ parinibbānabhāvaṃ ñatvā “tattha mayi gate dhammadesanaṃ sutvā bahujanassa dhammābhisamayo bhavissatī”ti ñatvā pattacīvaramādāya sāvatthito āgantvā āḷāhanameva pāvisi. Manussā disvā “mātāpitūnaṃ sarīrakiccaṃ kātukāmo bhagavā āgato”ti vanditvā aṭṭhaṃsu. Nāgarāpi kūṭāgāraṃ pūjentā āḷāhanaṃ ānetvā bhagavantaṃ pucchiṃsu– “gahaṭṭha-ariyasāvakā kathaṃ pūjetabbā”ti. Bhagavā “yathā asekkhā pūjiyanti, tathā pūjetabbā ime”ti adhippāyena tesaṃ asekkhamunibhāvaṃ dīpento imaṃ gāthamāha–
“Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā;
te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare”ti. (Dha. pa. 225).
Tañca parisaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi.
Tattha appaṃ vata jīvitaṃ idanti “idaṃ vata manussānaṃ jīvitaṃ appaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyā”ti sallasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati.
812-6. Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti santavinābhāvaṃ vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti. Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni mamāyamāno. Saṅgatanti samāgataṃ diṭṭhapubbaṃ vā. Piyāyitanti piyaṃ kataṃ. Nāmaṃyevāvasissati akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati “buddharakkhito, dhammarakkhito”ti evaṃ saṅkhātuṃ kathetuṃ. Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino.
817. Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ na dasseyya. Evañhi so imamhā maraṇā mucceyyāti adhippāyo.
818-20. Idāni yo “attānaṃ bhavane na dassaye”ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha sabbatthāti dvādasasu āyatanesu. Yadidaṃ diṭṭhasutaṃ mutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti evaṃ sambandho veditabbo. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vāti atrāpi yadidaṃ diṭṭhasuttaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati no virajjatīti. Bālaputhujjanā viya na rajjati, kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa pana khīṇattā “virāgo”tveva saṅkhaṃ gacchati. Sesaṃ sabbattha pākaṭamevāti. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya jarāsuttavaṇṇanā niṭṭhitā.