5. Paramaṭṭhakasuttavaṇṇanā

803. Paramanti diṭṭhīsūti paramaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante nānātitthiyā sannipatitvā attano attano diṭṭhiṃ dīpentā “idaṃ paramaṃ, idaṃ paraman”ti kalahaṃ katvā rañño ārocesuṃ. Rājā sambahule jaccandhe sannipātāpetvā “imesaṃ hatthiṃ dassethā”ti āṇāpesi. Rājapurisā andhe sannipātāpetvā hatthiṃ purato sayāpetvā “passathā”ti āhaṃsu. Te hatthissa ekamekaṃ aṅgaṃ parāmasiṃsu. Tato raññā “kīdiso, bhaṇe, hatthī”ti puṭṭho yo soṇḍaṃ parāmasi, so “seyyathāpi, mahārāja, naṅgalīsā”ti bhaṇi. Ye dantādīni parāmasiṃsu, te itaraṃ “mā bho rañño purato musā bhaṇī”ti paribhāsitvā “seyyathāpi, mahārāja, bhittikhilo”ti-ādīni āhaṃsu. Rājā taṃ sabbaṃ sutvā “īdiso tumhākaṃ samayo”ti titthiye uyyojesi. Aññataro piṇḍacāriko taṃ pavattiṃ ñatvā bhagavato ārocesi. Bhagavā tassaṃ aṭṭhuppattiyaṃ bhikkhū āmantetvā “yathā, bhikkhave, jaccandhā hatthiṃ ajānantā taṃ taṃ aṅgaṃ parāmasitvā vivadiṃsu, evaṃ titthiyā vimokkhantikadhammaṃ ajānantā taṃ taṃ diṭṭhiṃ parāmasitvā vivadantī”ti vatvā dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha paramanti diṭṭhīsu paribbasānoti “idaṃ paraman”ti gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttari kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato aññe sabbe “hīnā ime”ti āha. Tasmā vivādāni avītivattoti tena kāraṇena so diṭṭhikalahe avītivattova hoti.
804. Dutiyagāthāya attho– evaṃ avītivatto ca yaṃ diṭṭhe sute sīlavate muteti etesu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ passati. Tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ “idaṃ seṭṭhan”ti abhinivisitvā aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.
805. Tatiyagāthāya attho– evaṃ passato cassa yaṃ attano satthārādiṃ nissito aññaṃ parasatthārādiṃ hīnaṃ passati taṃ pana dassanaṃ ganthameva kusalā vadanti, bandhananti vuttaṃ hoti Yasmā etadeva, tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti.
806. Catutthagāthāya attho– na kevalaṃ diṭṭhasutādiṃ na nissayeyya, apica kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti vuttaṃ hoti. Kīdisaṃ? Ñāṇena vā sīlavatena vāpi, samāpattiñāṇādinā ñāṇena vā sīlavatena vā yā kappiyati, etaṃ diṭṭhiṃ na kappeyya. Na kevalañca diṭṭhiṃ na kappayeyya, apica kho pana mānenapi jāti-ādīhi vatthūhi samoti attānamanūpaneyya, hīno na maññetha visesi vāpīti.
807. Pañcamagāthāya attho– evañhi diṭṭhiṃ akappento amaññamāno ca attaṃ pahāya anupādiyāno idha vā yaṃ pubbe gahitaṃ, taṃ pahāya aparaṃ aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti. Akaronto ca sa ve viyattesu nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñcipi diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti.
808-10. Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ “yassūbhayante”ti-ādikā tisso gāthāyo āha. Tattha ubhayanteti pubbe vuttaphassādibhede. Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya. Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā. Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā diṭṭhi. Dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ “idameva saccaṃ moghamaññan”ti evaṃ na paṭicchitā. Pāraṅgato na pacceti tādīti nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi ca ākārehi tādī hotīti. Sesaṃ pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya paramaṭṭhakasuttavaṇṇanā niṭṭhitā.