4. Suddhaṭṭhakasuttavaṇṇanā

795. Passāmi suddhanti suddhaṭṭhakasuttaṃ. Kā uppatti? Atīte kira kassapassa bhagavato kāle bārāṇasivāsī aññataro kuṭumbiko pañcahi sakaṭasatehi paccantajanapadaṃ agamāsi bhaṇḍaggahaṇatthaṃ. Tattha vanacarakena saddhiṃ mittaṃ katvā tassa paṇṇākāraṃ datvā pucchi– “kacci, te samma, candanasāraṃ diṭṭhapubban”ti? “Āma sāmī”ti ca vutte teneva saddhiṃ candanavanaṃ pavisitvā sabbasakaṭāni candanasārassa pūretvā tampi vanacarakaṃ “yadā, samma, bārāṇasiṃ āgacchasi, tadā candanasāraṃ gahetvā āgaccheyyāsī”ti vatvā bārāṇasiṃyeva agamāsi. Athāparena samayena sopi vanacarako candanasāraṃ gahetvā tassa gharaṃ agamāsi. So taṃ disvā sabbaṃ paṭisanthāraṃ katvā sāyanhasamaye candanasāraṃ pisāpetvā samuggaṃ pūretvā “gaccha, samma, nhāyitvā āgacchā”ti attano purisena saddhiṃ nhānatitthaṃ pesesi. Tena ca samayena bārāṇasiyaṃ ussavo hoti. Atha bārāṇasivāsino pātova dānaṃ datvā sāyaṃ suddhavatthanivatthā mālāgandhādīni gahetvā kassapassa bhagavato mahācetiyaṃ vandituṃ gacchanti. So vanacarako te disvā “mahājano kuhiṃ gacchatī”ti pucchi. “Vihāraṃ cetiyavandanatthāyā”ti ca sutvā sayampi agamāsi. Tattha manusse haritālamanosilādīhi nānappakārehi cetiye pūjaṃ karonte disvā kiñci citraṃ kātuṃ ajānanto taṃ candanaṃ gahetvā mahācetiye suvaṇṇiṭṭhakānaṃ. Upari kaṃsapātimattaṃ maṇḍalaṃ akāsi. Atha tattha sūriyuggamanavelāyaṃ sūriyarasmiyo uṭṭhahiṃsu. So taṃ disvā pasīdi, patthanañca akāsi “yattha yattha nibbattāmi, īdisā me rasmiyo ure uṭṭhahantū”ti. So kālaṃ katvā tāvatiṃsesu nibbatti. Tassa ure rasmiyo uṭṭhahiṃsu, candamaṇḍalaṃ viyassa uramaṇḍalaṃ virocati, “candābho devaputto”tveva ca naṃ sañjāniṃsu.
So tāya sampattiyā chasu devalokesu anulomapaṭilomato ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavati uppanne sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, tathevassa ure candamaṇḍalasadisaṃ rasmimaṇḍalaṃ ahosi. Nāmakaraṇadivase cassa maṅgalaṃ katvā brāhmaṇā taṃ maṇḍalaṃ disvā “dhaññapuññalakkhaṇo ayaṃ kumāro”ti vimhitā “candābho” tveva nāmaṃ akaṃsu. Taṃ vayappattaṃ brāhmaṇā gahetvā alaṅkaritvā rattakañcukaṃ pārupāpetvā rathe āropetvā “mahābrahmā ayan”ti pūjetvā “yo candābhaṃ passati, so yasadhanādīni labhati, samparāyañca saggaṃ gacchatī”ti ugghosentā gāmanigamarājadhānīsu āhiṇḍanti. Gatagataṭṭhāne manussā “esa kira bho candābho nāma, yo etaṃ passati, so yasadhanasaggādīni labhatī”ti uparūpari āgacchanti, sakalajambudīpo cali. Brāhmaṇā tucchahatthakānaṃ āgatānaṃ na dassenti, sataṃ vā sahassaṃ vā gahetvā āgatānameva dassenti. Evaṃ candābhaṃ gahetvā anuvicarantā brāhmaṇā kamena sāvatthiṃ anuppattā.
Tena ca samayena bhagavā pavattitavaradhammacakko anupubbena sāvatthiṃ āgantvā sāvatthiyaṃ viharati jetavane bahujanahitāya dhammaṃ desento. Atha candābho sāvatthiṃ patvā samuddapakkhantakunnadī viya apākaṭo ahosi, candābhoti bhaṇantopi natthi. So sāyanhasamaye mahājanakāyaṃ mālāgandhādīni ādāya jetavanābhimukhaṃ gacchantaṃ disvā “kuhiṃ gacchathā”ti pucchi. “Buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, taṃ sotuṃ jetavanaṃ gacchāmā”ti ca tesaṃ vacanaṃ sutvā sopi brāhmaṇagaṇaparivuto tattheva agamāsi. Bhagavā ca tasmiṃ samaye dhammasabhāyaṃ varabuddhāsane nisinnova hoti. Candābho bhagavantaṃ upasaṅkamma madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi, tāvadeva cassa so āloko antarahito. Buddhālokassa hi samīpe asītihatthabbhantare añño āloko nābhibhoti. So “āloko me naṭṭho”ti nisīditvāva uṭṭhāsi, uṭṭhahitvā ca gantumāraddho. Atha naṃ aññataro puriso āha– “kiṃ bho candābha, samaṇassa gotamassa bhīto gacchasī”ti. Nāhaṃ bhīto gacchāmi, apica me imassa tejena āloko na sampajjatīti punadeva bhagavato purato nisīditvā pādatalā paṭṭhāya yāva kesaggā rūparaṃsilakkhaṇādisampattiṃ disvā “mahesakkho samaṇo gotamo, mama ure appamattako āloko uṭṭhito, tāvatakenapi maṃ gahetvā brāhmaṇā sakalajambudīpaṃ vicaranti. Evaṃ varalakkhaṇasampattisamannāgatassa samaṇassa gotamassa neva māno uppanno, addhā ayaṃ anomaguṇasamannāgato bhavissati satthā devamanussānan”ti ativiya pasannacitto bhagavantaṃ vanditvā pabbajjaṃ yāci. Bhagavā aññataraṃ theraṃ āṇāpesi– “pabbājehi nan”ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. So vipassanaṃ ārabhitvā na cireneva arahattaṃ patvā “candābhatthero”ti vissuto ahosi. Taṃ ārabbha bhikkhū kathaṃ samuṭṭhāpesuṃ “kiṃ nu kho, āvuso, ye candābhaṃ addasaṃsu. Te yasaṃ vā dhanaṃ vā labhiṃsu, saggaṃ vā gacchiṃsu, visuddhiṃ vā pāpuṇiṃsu tena cakkhudvārikarūpadassanenā”ti. Bhagavā tassaṃ aṭṭhuppattiyaṃ imaṃ suttamabhāsi.
Tattha paṭhamagāthāya tāvattho– na, bhikkhave, evarūpena dassanena suddhi hoti. Apica kho kilesamalinattā asuddhaṃ, kilesarogānaṃ avigamā sarogameva candābhaṃ brāhmaṇaṃ aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti “passāmi suddhaṃ paramaṃ arogaṃ, tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī”ti, so evaṃ abhijānanto taṃ dassanaṃ “paraman”ti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ “maggañāṇan”ti pacceti. Taṃ pana maggañāṇaṃ na hoti. Tenāha– “diṭṭhena ce suddhī”ti dutiyagāthaṃ.
796. Tassattho– tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti. Tena vā ñāṇena so yadi jāti-ādidukkhaṃ pajahāti. Evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādīhi upadhīhi sa-upadhiko eva samāno sujjhatīti āpannaṃ hoti, na ca evaṃvidho sujjhati. Tasmā diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva “micchādiṭṭhiko ayan”ti katheti diṭṭhi-anurūpaṃ “sassato loko”ti-ādinā nayena tathā tathā vadanti.
797. Na brāhmaṇoti tatiyagāthā. Tassattho– yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe tathāvidhasaddasaṅkhāte sute avītikkamasaṅkhāte sīle hatthivatādibhede vate pathavi-ādibhede mute ca uppannena micchāñāṇena suddhiṃ na āha. Sesamassa brāhmaṇassa vaṇṇabhaṇanatthaṃ vuttaṃ. So hi tedhātukapuññe sabbasmiñca pāpe anūpalitto, tassa pahīnattā attadiṭṭhiyā yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato nayidha pakubbamānoti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapādena sambandho veditabbo– puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno, na brāhmaṇo aññato suddhimāhāti.
798. Evaṃ na brāhmaṇo aññato suddhimāhāti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ bruvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento “purimaṃ pahāyā”ti gāthamāha. Tassattho– te hi aññato suddhivādā samānāpi yassā diṭṭhiyā appahīnattā gahaṇamuñcanaṃ hoti. Tāya purimaṃ satthārādiṃ pahāya aparaṃ nissitā ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ na taranti saṅgaṃ, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.
799. Pañcamagāthāya sambandho– yo ca so “diṭṭhī hi naṃ pāva tathā vadānan”ti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ hīnapaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu laggo. Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva.
800. Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vāti sobhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tamevadassinti taṃ evaṃ visuddhadassiṃ. Vivaṭaṃ carantantitaṇhacchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.
801. Na kappayantīti gāthāya sambandho attho ca– kiñca bhiyyo? Te hi tādisā santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na purekkharonti, paramattha-accantasuddhi-adhigatattā anaccantasuddhiṃyeva akiriyasassatadiṭṭhiṃ accanta suddhīti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ ariyamaggasatthena visajja chinditvā. Sesaṃ pākaṭameva.
802. Sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. Pubbasadiso eva panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo– kiñca bhiyyo so īdiso bhūripañño catunnaṃ kilesasīmānaṃ atītattā sīmātigo bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi paracittapubbenivāsañāṇehi ñatvā vā maṃsacakkhudibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī, rūpārūparāgābhāvato na virāgaratto Yato evaṃvidhassa “idaṃ paran”ti kiñci idha uggahitaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya suddhaṭṭhakasuttavaṇṇanā niṭṭhitā.