12. Bhadrāvudhasuttavaṇṇanā

1108-9. Okañjahanti bhadrāvudhasuttaṃ. Tattha okañjahanti ālayaṃ jahaṃ. Taṇhacchidanti chataṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti anāgatarūpādipatthanājahaṃ. Ekā eva hi taṇhā thutivasena idha nānappakārato vuttā. Kappañjahanti duvidhakappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavā vacanaṃ sutvā ito pāsāṇakacetiyato bahū janā pakkamissantīti adhippāyo. Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.
1110. Athassa āsayānulomena dhammaṃ desento bhagavā dve gāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.
1111. Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre jānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno. Ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na uppādiyethāti sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya bhadrāvudhasuttavaṇṇanā niṭṭhitā.