13. Udayasuttavaṇṇanā

1112-3. Jhāyinti udayasuttaṃ. Tattha aññāvimokkhanti paññānubhāvanijjhātaṃ vimokkhaṃ pucchati. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajjhānavasena nānappakārato aññāvimokkhaṃ dassento gāthādvayamāha. Tattha pahānaṃ kāmacchandānanti yamidaṃ paṭhamajjhānaṃ nibbattentassa kāmacchandappahānaṃ, tampi aññāvimokkhaṃ pabrūmi. Evaṃ sabbapadāni yojetabbāni.
1114. Upekkhāsatisaṃsuddhanti catutthajjhāna-upekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha– “dhammatakkapurejavan”ti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena “avijjāya pabhedanan”ti pabrūmīti.
1115-6. Evaṃ avijjāpabhedanavacanena vuttaṃ nibbānaṃ sutvā “taṃ kissa vippahānena vuccatī”ti pucchanto “kiṃsu saṃyojano”ti gāthamāha. Tattha kiṃsu saṃyojanoti kiṃ saṃyojano. Vicāraṇanti vicaraṇakāraṇaṃ. Kissassa vippahānenāti kiṃ nāmakassa assa dhammassa vippahānena. Athassa bhagavā tamatthaṃ byākaronto “nandisaṃyojano”ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.
1117-8. Idāni tassa nibbānassa maggaṃ pucchanto “kathaṃ satassā”ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ. Athassa maggaṃ kathento bhagavā “ajjhattañcā”ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya udayasuttavaṇṇanā niṭṭhitā.