14. Posālasuttavaṇṇanā

1119-20. Yo atītanti posālasuttaṃ. Tattha yo atītaṃ ādisatīti yo bhagavā attano ca paresañca “ekampi jātin”ti-ādibhedaṃ atītaṃ ādisati. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhanavasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvavipassanena “natthi kiñcī”ti passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ pucchitabbanti. Kathaṃ neyyoti kathaṃ so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.
1121. Athassa bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthādvayamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhantaṃ etaṃ puggalaṃ jānāti “āyatiṃ ayaṃ evaṃgatiko bhavissatī”ti. Vimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇanti tammayaṃ.
1122. Ākiñcaññasambhavaṃ ñatvāti ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā “kinti palibodho ayan”ti. Nandī saṃyojanaṃ itīti yā ca tattha arūparāgasaṅkhātā nandī, tañca saṃyojanaṃ iti ñatvā. Tato tattha vipassatīti tato ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkameneva uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya posālasuttavaṇṇanā niṭṭhitā.