15. Mogharājasuttavaṇṇanā

1123. Dvāhaṃ sakkanti mogharājasuttaṃ. Tattha dvāhanti dve vāre ahaṃ. So hi pubbe ajitasuttassa ca tissametteyyasuttassa ca avasāne dvikkhattuṃ bhagavantaṃ pucchi. Bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha– “dvāhaṃ sakkaṃ apucchissan”ti. Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho byākarotīti evaṃ me sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha– “byākarotīti me sutan”ti.
1124. Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto, “brahmaloko sadevako”ti etaṃ vā “sadevake loke”ti-ādinayanidassanamattaṃ, tena sabbopi tathāvuttappakāro loko veditabbo.
1125. Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyaṇādīni passituṃ samatthanti dasseti.
1126. Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā tucchasaṅkhārasamanupassanāvasena vāti dvīhi kāraṇehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mogharājasuttavaṇṇanā niṭṭhitā.