16. Piṅgiyasuttavaṇṇanā

1127. Jiṇṇohamasmīti piṅgiyasuttaṃ. Tattha jiṇṇohamasmi abalo vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca “idha padaṃ karissāmī”ti aññattheva karoti, vinaṭṭhapurimacchavivaṇṇo ca Tenāha– “jiṇṇohamasmi abalo vītavaṇṇo”ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarāyeva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake vā cetiya jātijarāya vippahānaṃ nibbānadhammaṃ yamahaṃ vijaññaṃ, taṃ me ācikkha.
1128. Idāni yasmā piṅgiyo kāye sāpekkhatāya “jiṇṇohamasmī”ti gāthamāha tenassa bhagavā kāye sinehappahānatthaṃ “disvāna rūpesu vihaññamāne”ti gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhīyanti.
1129-30. Evaṃ bhagavatā yāva arahattaṃ tāva kathitaṃ paṭipattiṃ sutvāpi piṅgiyo jarādubbalatāya visesaṃ anadhigantvāva puna “disā catasso”ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento “taṇhādhipanne”ti gāthamāha. Sesaṃ sabbattha pākaṭameva.
Imampi suttaṃ bhagavā arahattanikūṭeneva desesi. Desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi– “evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhi mayhaṃ mātulo bāvarī savanāyā”ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsino panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhavo ahesunti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya piṅgiyasuttavaṇṇanā niṭṭhitā.