Pārāyanatthutigāthāvaṇṇanā

Ito paraṃ saṅgītikārā desanaṃ thomentā “idamavoca bhagavā”ti-ādimāhaṃsu. Tattha idamavocāti idaṃ parāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasannaṃ buddhassa vā bhagavato paricārakānaṃ soḷasannanti paricārakasoḷasannaṃ. Te eva ca brāhmaṇā. Tattha soḷasaparisā pana purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito atthamaññāyāti pāḷi-atthamaññāya. Dhammamaññāyāti pāḷimaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā “ajito tissametteyyo…pe… buddhaseṭṭhaṃ upāgamun”ti āhaṃsu.
1131-7. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Sesaṃ pākaṭameva. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. Tasmā pārāyananti tassa pārabhūtassa nibbānassa ayananti vuttaṃ hoti.