Pārāyanānugītigāthāvaṇṇanā

1138. Pārāyanamanugāyissanti assa ayaṃ sambandho– bhagavatā hi pārāyane desite soḷasasahassā jaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi–
“Tato pāsāṇake ramme, pārāyanasamāgame;
amataṃ pāpayī buddho, cuddasa pāṇakoṭiyo”ti.
Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha– “gacchāmahaṃ, bhante, bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tassa mayā”ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova khārijaṭādivirahitaṃ bhikkhuvesena āgacchantaṃ disvā “buddho loke uppanno”ti niṭṭhaṃ agamāsi. Sampattañcāpi naṃ pucchi– “kiṃ, piṅgiya, buddho loke uppanno”ti. “Āma, brāhmaṇa, uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmī”ti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo “pārāyanamanugāyissan”ti-ādimāha.
Tattha anugāyissanti bhagavatā gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo “Nikkamo”tipi pāṭho, vīriyavāti attho nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti.
1139-41. Vaṇṇūpasañhitanti guṇūpasañhitaṃ. Saccavhayoti “buddho”ti sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati. Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitaṃ kānanaṃ āgamma vaseyya. Appadasseti bāvaripabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakarāsiṃ.
1142-4. Yeme pubbeti ye ime pubbe. Tamanudāsinoti tamonudo āsino. Bhūripaññāṇoti ñāṇadhajo. Bhūrimedhasoti vipulapañño. Sandiṭṭhikamakālikanti sāmaṃ passitabbaphalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesa-ītivirahitaṃ.
1145-50. Atha naṃ bāvarī āha “kiṃ nu tamhā”ti dve gāthā. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento “nāhaṃ tamhā”ti-ādimāha. Passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ ahaṃ cakkhunā viya manasā passāmi Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi. Tena teneva natoti yena disābhāgena buddho, tena tenevāhampi nato tanninno tappoṇoti dasseti.
1151. Dubbalathāmakassāti appathāmakassa, atha vā dubbalassa dutthāmakassa ca balavīriyahīnassāti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalathāmakattena kāyo na gacchati, yena vā buddho, tena na gacchati. “Na paretī”tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti.
1152. Paṅke sayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upaplavinti satthārādito satthārādiṃ abhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ duddiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ.
1153. Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā “kiṃ idan”ti vilokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa “buddho āgato”ti ārocesi, brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno “yathā ahū vakkalī”ti imaṃ gāthamabhāsi.
Tassattho– yathā vakkalitthero saddhādhimutto ahosi, saddhādhurena ca arahattaṃ pāpuṇi. Yathā ca soḷasannaṃ eko bhadrāvudho nāma yathā ca āḷavi gotamo, evameva tvampi pamuñcassu saddhaṃ. Tato saddhāya adhimuccanto “sabbe saṅkhārā aniccā”ti-ādinā nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭeneva desanaṃ niṭṭhāpesi. Desanāpariyosāne piṅgiyo arahatte bāvarī anāgāmiphale patiṭṭhahi. Bāvaribrāhmaṇassa sissā pana pañcasatā sotāpannā ahesuṃ.
1154-5. Idāni piṅgiyo attano pasādaṃ pavedento “esa bhiyyo”ti-ādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāya upeto. Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Parovaranti hīnapaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbaṃ dhammajātaṃ vedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ “nikkaṅkhamhā”ti paṭijānantānaṃ.
1156. Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṃkuppanti akuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo “evameva tvampi pamuñcassu saddhan”ti. Iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttataṃ pakāsento bhagavantaṃ āha– “evaṃ maṃ dhārehi adhimuttacittan”ti. Ayamettha adhippāyo “yathā maṃ tvaṃ avaca, evameva adhimuttaṃ dhārehī”ti.

Iti paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya soḷasabrāhmaṇasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca pañcamo vaggo atthavaṇṇanānayato, nāmena

Pārāyanavaggoti.