Nigamanakathā

Ettāvatā ca yaṃ vuttaṃ–
“Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
yo khuddakanikāyamhi, khuddācārappahāyinā.
“Desito lokanāthena, lokanittharaṇesinā;
tassa suttanipātassa, karissāmatthavaṇṇanan”ti.
Ettha uragavaggādipañcavaggasaṅgahitassa uragasuttādisattatisuttappabhedassa suttanipātassa atthavaṇṇanā katā hoti. Tenetaṃ vuccati–
“Imaṃ suttanipātassa, karontenatthavaṇṇanaṃ;
saddhammaṭṭhitikāmena, yaṃ pattaṃ kusalaṃ mayā.
“Tassānubhāvato khippaṃ, dhamme ariyappavedite;
vuḍḍhiṃ virūḷhiṃ vepullaṃ, pāpuṇātu ayaṃ jano”ti.
(Pariyattippamāṇato catucattālīsamattā bhāṇavārā.)
Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma suttanipāta-aṭṭhakathā–
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.
Yāva buddhoti nāmampi, suddhacittassa tādino;
lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Suttanipāta-atthavaṇṇanā niṭṭhitā.