6. Parābhavasuttavaṇṇanā

Evaṃ me sutanti parābhavasuttaṃ. Kā uppatti? Maṅgalasuttaṃ kira sutvā devānaṃ etadahosi– “bhagavatā maṅgalasutte sattānaṃ vuḍḍhiñca sotthiñca kathayamānena ekaṃsena bhavo eva kathito, no parābhavo. Handa dāni yena sattā parihāyanti vinassanti, taṃ nesaṃ parābhavampi pucchāmā”ti. Atha maṅgalasuttaṃ kathitadivasato dutiyadivase dasasahassacakkavāḷesu devatāyo parābhavasuttaṃ sotukāmā imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭi-okāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejena ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā aṭṭhaṃsu. Tato sakkena devānamindena āṇatto aññataro devaputto bhagavantaṃ parābhavapañhaṃ pucchi. Atha bhagavā pucchāvasena imaṃ suttamabhāsi.
Tattha “evaṃ me sutan”ti-ādi āyasmatā ānandena vuttaṃ. “Parābhavantaṃ purisan”ti-ādinā nayena ekantarikā gāthā devaputtena vuttā, “suvijāno bhavaṃ hotī”ti-ādinā nayena ekantarikā eva avasānagāthā ca bhagavatā vuttā, tadetaṃ sabbampi samodhānetvā “parābhavasuttan”ti vuccati. Tattha “evaṃ me sutan”ti-ādīsu yaṃ vattabbaṃ, taṃ sabbaṃ maṅgalasuttavaṇṇanāyaṃ vakkhāma.
91. Parābhavantaṃ purisanti-ādīsu pana parābhavantanti parihāyantaṃ vinassantaṃ. Purisanti yaṃkiñci sattaṃ jantuṃ. Mayaṃ pucchāma gotamāti sesadevehi saddhiṃ attānaṃ nidassetvā okāsaṃ kārento so devaputto gottena bhagavantaṃ ālapati. Bhavantaṃ puṭṭhumāgammāti mayañhi bhavantaṃ pucchissāmāti tato tato cakkavāḷā āgatāti attho. Etena ādaraṃ dasseti. Kiṃ parābhavato mukhanti evaṃ āgatānaṃ amhākaṃ brūhi parābhavato purisassa kiṃ mukhaṃ, kiṃ dvāraṃ, kā yoni, kiṃ kāraṇaṃ, yena mayaṃ parābhavantaṃ purisaṃ jāneyyāmāti attho. Etena “parābhavantaṃ purisan”ti ettha vuttassa parābhavato purisassa parābhavakāraṇaṃ pucchati. Parābhavakāraṇe hi ñāte tena kāraṇasāmaññena sakkā yo koci parābhavapuriso jānitunti
92. Athassa bhagavā suṭṭhu pākaṭīkaraṇatthaṃ paṭipakkhaṃ dassetvā puggalādhiṭṭhānāya desanāya parābhavamukhaṃ dīpento āha “suvijāno bhavan”ti. Tassattho– yvāyaṃ bhavaṃ vaḍḍhanto aparihāyanto puriso, so suvijāno hoti, sukhena akasirena akicchena sakkā vijānituṃ. Yopāyaṃ parābhavatīti parābhavo, parihāyati vinassati, yassa tumhe parābhavato purisassa mukhaṃ maṃ pucchatha, sopi suvijāno. Kathaṃ? Ayañhi dhammakāmo bhavaṃ hoti dasakusalakammapathadhammaṃ kāmeti, piheti, pattheti, suṇāti, paṭipajjati, so taṃ paṭipattiṃ disvā sutvā ca jānitabbato suvijāno hoti. Itaropi dhammadessī parābhavo, tameva dhammaṃ dessati, na kāmeti, na piheti, na pattheti, na suṇāti, na paṭipajjati, so taṃ vippaṭipattiṃ disvā sutvā ca jānitabbato suvijāno hotīti. Evamettha bhagavā paṭipakkhaṃ dassento atthato dhammakāmataṃ bhavato mukhaṃ dassetvā dhammadessitaṃ parābhavato mukhaṃ dassetīti veditabbaṃ.
93. Atha sā devatā bhagavato bhāsitaṃ abhinandamānā āha “iti hetan”ti. Tassattho– iti hi yathā vutto bhagavatā, tatheva etaṃ vijānāma, gaṇhāma, dhārema, paṭhamo so parābhavo so dhammadessitālakkhaṇo paṭhamo parābhavo. Yāni mayaṃ parābhavamukhāni vijānituṃ āgatamhā, tesu idaṃ tāva ekaṃ parābhavamukhanti vuttaṃ hoti. Tattha viggaho, parābhavanti etenāti parābhavo. Kena ca parābhavanti? Yaṃ parābhavato mukhaṃ, kāraṇaṃ, tena. Byañjanamattena eva hi ettha nānākaraṇaṃ, atthato pana parābhavoti vā parābhavato mukhanti vā nānākaraṇaṃ natthi. Evamekaṃ parābhavato mukhaṃ vijānāmāti abhinanditvā tato paraṃ ñātukāmatāyāha “dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukhan”ti. Ito parañca tatiyaṃ catutthanti-ādīsupi imināva nayenattho veditabbo.
94. Byākaraṇapakkhepi ca yasmā te te sattā tehi tehi parābhavamukhehi samannāgatā, na ekoyeva sabbehi, na ca sabbe ekeneva, tasmā tesaṃ tesaṃ tāni tāni parābhavamukhāni dassetuṃ “asantassa piyā hontī”ti-ādinā nayena puggalādhiṭṭhānāya eva desanāya nānāvidhāni parābhavamukhāni byākāsīti veditabbā.
Tatrāyaṃ saṅkhepato atthavaṇṇanā– asanto nāma cha satthāro, ye vā panaññepi avūpasantena kāyavacīmanokammena samannāgatā, te asanto assapiyā honti sunakkhattādīnaṃ acelakakorakhattiyādayo viya. Santo nāma buddhapaccekabuddhasāvakā. Ye vā panaññepi vūpasantena kāyavacīmanokammena samannāgatā, te sante na kurute piyaṃ, attano piye iṭṭhe kante manāpe na kuruteti attho. Veneyyavasena hettha vacanabhedo katoti veditabbo. Atha vā sante na kuruteti sante na sevatīti attho, yathā “rājānaṃ sevatī”ti etasmiñhi atthe rājānaṃ piyaṃ kuruteti saddavidū mantenti. Piyanti piyamāno, tussamāno, modamānoti attho. Asataṃ dhammo nāma dvāsaṭṭhi diṭṭhigatāni, dasākusalakammapathā vā. Taṃ asataṃ dhammaṃ roceti, piheti, pattheti, sevati. Evametāya gāthāya asantapiyatā, santa-appiyatā, asaddhammarocanañcāti tividhaṃ parābhavato mukhaṃ vuttaṃ. Etena hi samannāgato puriso parābhavati parihāyati, neva idha na huraṃ vuḍḍhiṃ pāpuṇāti, tasmā “parābhavato mukhan”ti vuccati. Vitthāraṃ panettha “asevanā ca bālānaṃ, paṇḍitānañca sevanā”ti gāthāvaṇṇanāyaṃ vakkhāma.
96. Niddāsīlī nāma yo gacchantopi, nisīdantopi, tiṭṭhantopi, sayānopi niddāyatiyeva. Sabhāsīlī nāma saṅgaṇikārāmataṃ, bhassārāmatamanuyutto. Anuṭṭhātāti vīriyatejavirahito uṭṭhānasīlo na hoti, aññehi codiyamāno gahaṭṭho vā samāno gahaṭṭhakammaṃ pabbajito vā pabbajitakammaṃ ārabhati. Alasoti jāti-alaso, accantābhibhūto thinena ṭhitaṭṭhāne ṭhito eva hoti, nisinnaṭṭhāne nisinno eva hoti, attano ussāhena aññaṃ iriyāpathaṃ na kappeti. Atīte araññe aggimhi uṭṭhite apalāyana-alasā cettha nidassanaṃ. Ayamettha ukkaṭṭhaparicchedo, tato lāmakaparicchedenāpi pana alaso alasotveva veditabbo. Dhajova rathassa, dhūmova aggino, kodho paññāṇamassāti kodhapaññāṇo. Dosacarito khippakopī arukūpamacitto puggalo evarūpo hoti. Imāya gāthāya niddāsīlatā, sabhāsīlatā, anuṭṭhānatā, alasatā, kodhapaññāṇatāti pañcavidhaṃ parābhavamukhaṃ vuttaṃ. Etena hi samannāgato neva gahaṭṭho gahaṭṭhavuḍḍhiṃ, na pabbajito pabbajitavuḍḍhiṃ pāpuṇāti, aññadatthu parihāyatiyeva parābhavatiyeva, tasmā “parābhavato mukhan”ti vuccati.
98. Mātāti janikā veditabbā. Pitāti janakoyeva. Jiṇṇakaṃ sarīrasithilatāya. Gatayobbanaṃ yobbanātikkamena āsītikaṃ vā nāvutikaṃ vā sayaṃ kammāni kātumasamatthaṃ. Pahu santoti samattho samāno sukhaṃ jīvamāno. Na bharatīti na poseti. Imāya gāthāya mātāpitūnaṃ abharaṇaṃ, aposanaṃ, anupaṭṭhānaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato yaṃ taṃ–
“Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti. (Itivu. 106; a. ni. 4.63)–

Mātāpitubharaṇe ānisaṃsaṃ vuttaṃ. Taṃ na pāpuṇāti, aññadatthu “mātāpitaropi na bharati, kaṃ aññaṃ bharissatī”ti nindañca vajjanīyatañca duggatiñca pāpuṇanto parābhavatiyeva, tasmā “parābhavato mukhan”ti vuccati.

100. Pāpānaṃ bāhitattā brāhmaṇaṃ, samitattā samaṇaṃ. Brāhmaṇakulappabhavampi vā brāhmaṇaṃ, pabbajjupagataṃ samaṇaṃ, tato aññaṃ vāpi yaṃkiñci yācanakaṃ. Musāvādena vañcetīti “vada, bhante, paccayenā”ti pavāretvā yācito vā paṭijānitvā pacchā appadānena tassa taṃ āsaṃ visaṃvādeti. Imāya gāthāya brāhmaṇādīnaṃ musāvādena vañcanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato idha nindaṃ, samparāye duggatiṃ sugatiyampi adhippāyavipattiñca pāpuṇāti. Vuttañhetaṃ–
“Dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchatī”ti (dī. ni. 2.149; a. ni. 5.213; mahāva. 285).
Tathā–
“Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hotī”ti-ādi (a. ni. 4.82).
Tathā–
“Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti, ‘vada, bhante, paccayenā’ti, so yena pavāreti, taṃ na deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī. Idha pana sāriputta…pe… so yena pavāreti, na taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaṃ yadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā”ti (a. ni. 4.79).
Evamimāni nindādīni pāpuṇanto parābhavatiyeva, tasmā “parābhavato mukhan”ti vuttaṃ.
102. Pahūtavittoti pahūtajātarūparajatamaṇiratano. Sahiraññoti sakahāpaṇo. Sabhojanoti anekasūpabyañjanabhojanasampanno. Eko bhuñjati sādūnīti sādūni bhojanāni attano puttānampi adatvā paṭicchannokāse bhuñjatīti eko bhuñjati sādūni. Imāya gāthāya bhojanagiddhatāya bhojanamacchariyaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ. Etena hi samannāgato nindaṃ vajjanīyaṃ duggatinti evamādīni pāpuṇanto parābhavatiyeva, tasmā “parābhavato mukhan”ti vuttaṃ. Vuttanayeneva sabbaṃ suttānusārena yojetabbaṃ, ativitthārabhayena pana idāni yojanānayaṃ adassetvā atthamattameva bhaṇāma.
104. Jātitthaddho nāma yo “ahaṃ jātisampanno”ti mānaṃ janetvā tena thaddho vātapūritabhastā viya uddhumāto hutvā na kassaci onamati. Esa nayo dhanagottatthaddhesu. Saññātiṃ atimaññetīti attano ñātimpi jātiyā atimaññati sakyā viya viṭaṭūbhaṃ. Dhanenāpi ca “kapaṇo ayaṃ daliddo”ti atimaññati, sāmīcimattampi na karoti, tassa te ñātayo parābhavameva icchanti. Imāya gāthāya vatthuto catubbidhaṃ, lakkhaṇato ekaṃyeva parābhavamukhaṃ vuttaṃ.
106. Itthidhuttoti itthīsu sāratto, yaṃkiñci atthi, taṃ sabbampi datvā aparāparaṃ itthiṃ saṅgaṇhāti. Tathā sabbampi attano santakaṃ nikkhipitvā surāpānapayutto surādhutto. Nivatthasāṭakampi nikkhipitvā jūtakīḷanamanuyutto akkhadhutto. Etehi tīhi ṭhānehi yaṃkiñcipi laddhaṃ hoti, tassa vināsanato laddhaṃ laddhaṃ vināsetīti veditabbo. Evaṃvidho parābhavatiyeva, tenassetaṃ imāya gāthāya tividhaṃ parābhavamukhaṃ vuttaṃ.
108. Sehi dārehīti attano dārehi. Yo attano dārehi asantuṭṭho hutvā vesiyāsu padussati, tathā paradāresu, so yasmā vesīnaṃ dhanappadānena paradārasevanena ca rājadaṇḍādīhi parābhavatiyeva, tenassetaṃ imāya gāthāya duvidhaṃ parābhavamukhaṃ vuttaṃ.
110. Atītayobbanoti yobbanamaticca āsītiko vā nāvutiko vā hutvā āneti pariggaṇhāti. Timbarutthaninti timbaruphalasadisatthaniṃ taruṇadārikaṃ. Tassā issā na supatīti “daharāya mahallakena saddhiṃ rati ca saṃvāso ca amanāpo, mā heva kho taruṇaṃ pattheyyā”ti issāya taṃ rakkhanto na supati. So yasmā kāmarāgena ca issāya ca ḍayhanto bahiddhā kammante ca appayojento parābhavatiyeva, tenassetaṃ imāya gāthāya imaṃ issāya asupanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
112. Soṇḍinti macchamaṃsādīsu lolaṃ gedhajātikaṃ. Vikiraṇinti tesaṃ atthāya dhanaṃ paṃsukaṃ viya vikiritvā nāsanasīlaṃ. Purisaṃ vāpi tādisanti puriso vāpi yo evarūpo hoti, taṃ yo issariyasmiṃ ṭhapeti, lañchanamuddikādīni datvā gharāvāse kammante vā vaṇijjādivohāresu vā tadeva vāvaṭaṃ kāreti. So yasmā tassa dosena dhanakkhayaṃ pāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya tathāvidhassa issariyasmiṃ ṭhapanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
114. Appabhogo nāma sannicitānañca bhogānaṃ āyamukhassa ca abhāvato. Mahātaṇhoti mahatiyā bhogataṇhāya samannāgato, yaṃ laddhaṃ, tena asantuṭṭho. Khattiye jāyate kuleti khattiyānaṃ kule jāyati. So ca rajjaṃ patthayatīti so etāya mahātaṇhatāya anupāyena uppaṭipāṭiyā attano dāyajjabhūtaṃ alabbhaneyyaṃ vā parasantakaṃ rajjaṃ pattheti, so evaṃ patthento yasmā tampi appakaṃ bhogaṃ yodhājīvādīnaṃ datvā rajjaṃ apāpuṇanto parābhavatiyeva, tenassetaṃ imāya gāthāya rajjapatthanaṃ ekaṃyeva parābhavamukhaṃ vuttaṃ.
115. Ito paraṃ yadi sā devatā “terasamaṃ bhagavā brūhi…pe… satasahassimaṃ bhagavā brūhī”ti puccheyya, tampi bhagavā katheyya. Yasmā pana sā devatā “kiṃ imehi pucchitehi, ekamettha vuḍḍhikaraṃ natthī”ti tāni parābhavamukhāni asuyyamānā ettakampi pucchitvā vippaṭisārī hutvā tuṇhī ahosi, tasmā bhagavā tassāsayaṃ viditvā desanaṃ niṭṭhāpento imaṃ gāthaṃ abhāsi “ete parābhave loke”ti.
Tattha paṇḍitoti parivīmaṃsāya samannāgato. Samavekkhiyāti paññācakkhunā upaparikkhitvā. Ariyoti na maggena, na phalena, apica kho, pana etasmiṃ parābhavasaṅkhāte anaye na iriyatīti ariyo. Yena dassanena yāya paññāya parābhave disvā vivajjeti, tena sampannattā dassanasampanno. Sa lokaṃ bhajate sivanti so evarūpo sivaṃ khemamuttamamanupaddavaṃ devalokaṃ bhajati, allīyati, upagacchatīti vuttaṃ hoti. Desanāpariyosāne parābhavamukhāni sutvā uppannasaṃvegānurūpaṃ yoniso padahitvā sotāpattisakadāgāmi-anāgāmiphalāni pattā devatā gaṇanaṃ vītivattā. Yathāha–
“Mahāsamayasutte ca, atho maṅgalasuttake;
samacitte rāhulovāde, dhammacakke parābhave.
“Devatāsamitī tattha, appameyyā asaṅkhiyā;
dhammābhisamayo cettha, gaṇanāto asaṅkhiyo”ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya parābhavasuttavaṇṇanā niṭṭhitā.