7. Aggikabhāradvājasuttavaṇṇanā

Evaṃ me sutanti aggikabhāradvājasuttaṃ, “vasalasuttan”tipi vuccati. Kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kasibhāradvājasutte vuttanayena pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento aggikabhāradvājaṃ brāhmaṇaṃ saraṇasikkhāpadānaṃ upanissayasampannaṃ disvā “tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo saraṇaṃ gantvā sikkhāpadāni samādiyissatī”ti ñatvā, tattha gantvā, pavattāya kathāya brāhmaṇena dhammadesanaṃ yācito imaṃ suttaṃ abhāsi. Tattha “evaṃ me sutan”ti-ādiṃ maṅgalasuttavaṇṇanāyaṃ vaṇṇayissāma, “atha kho bhagavā pubbaṇhasamayan”ti-ādi kasibhāradvājasutte vuttanayeneva veditabbaṃ.
Tena kho pana samayena aggikabhāradvājassāti yaṃ yaṃ avuttapubbaṃ, taṃ tadeva vaṇṇayissāma. Seyyathidaṃ– so hi brāhmaṇo aggiṃ juhati paricaratīti katvā aggikoti nāmena pākaṭo ahosi, bhāradvājoti gottena. Tasmā vuttaṃ “aggikabhāradvājassā”ti. Nivesaneti ghare. Tassa kira brāhmaṇassa nivesanadvāre antaravīthiyaṃ aggihutasālā ahosi. Tato “nivesanadvāre”ti vattabbe tassapi padesassa nivesaneyeva pariyāpannattā “nivesane”ti vuttaṃ. Samīpatthe vā bhummavacanaṃ, nivesanasamīpeti attho. Aggi pajjalito hotīti aggiyādhāne ṭhito aggi katabbhuddharaṇo samidhāpakkhepaṃ bījanavātañca labhitvā jalito uddhaṃ samuggataccisamākulo hoti. Āhuti paggahitāti sasīsaṃ nhāyitvā mahatā sakkārena pāyāsasappimadhuphāṇitādīni abhisaṅkhatāni hontīti attho. Yañhi kiñci aggimhi juhitabbaṃ, taṃ sabbaṃ “āhutī”ti vuccati. Sapadānanti anugharaṃ. Bhagavā hi sabbajanānuggahatthāya āhārasantuṭṭhiyā ca uccanīcakulaṃ avokkamma piṇḍāya carati. Tena vuttaṃ “sapadānaṃ piṇḍāya caramāno”ti.
Atha kimatthaṃ sabbākārasampannaṃ samantapāsādikaṃ bhagavantaṃ disvā brāhmaṇassa cittaṃ nappasīdati? Kasmā ca evaṃ pharusena vacanena bhagavantaṃ samudācaratīti? Vuccate– ayaṃ kira brāhmaṇo “maṅgalakiccesu samaṇadassanaṃ avamaṅgalan”ti evaṃdiṭṭhiko, tato “mahābrahmuno bhuñjanavelāya kāḷakaṇṇī muṇḍakasamaṇako mama nivesanaṃ upasaṅkamatī”ti mantvā cittaṃ nappasādesi, aññadatthu dosavasaṃyeva agamāsi. Atha kuddho anattamano anattamanavācaṃ nicchāresi “tatreva muṇḍakā”ti-ādi. Tatrāpi ca yasmā “muṇḍo asuddho hotī”ti brāhmaṇānaṃ diṭṭhi, tasmā “ayaṃ asuddho, tena devabrāhmaṇapūjako na hotī”ti jigucchanto “muṇḍakā”ti āha. Muṇḍakattā vā ucchiṭṭho esa, na imaṃ padesaṃ arahati āgacchitunti samaṇo hutvāpi īdisaṃ kāyakilesaṃ na vaṇṇetīti ca samaṇabhāvaṃ jigucchanto “samaṇakā”ti āha. Na kevalaṃ dosavaseneva, vasale vā pabbājetvā tehi saddhiṃ ekato sambhogaparibhogakaraṇena patito ayaṃ vasalatopi pāpataroti jigucchanto “vasalakā”ti āha– “vasalajātikānaṃ vā āhutidassanamattasavanena pāpaṃ hotī”ti maññamānopi evamāha.
Bhagavā tathā vuttopi vippasanneneva mukhavaṇṇena madhurena sarena brāhmaṇassa upari anukampāsītalena cittena attano sabbasattehi asādhāraṇatādibhāvaṃ pakāsento āha “jānāsi pana, tvaṃ brāhmaṇā”ti. Atha brāhmaṇo bhagavato mukhappasādasūcitaṃ tādibhāvaṃ ñatvā anukampāsītalena cittena nicchāritaṃ madhurassaraṃ sutvā amateneva abhisittahadayo attamano vippasannindriyo nihatamāno hutvā taṃ jātisabhāvaṃ visa-uggirasadisaṃ samudācāravacanaṃ pahāya “nūna yamahaṃ hīnajaccaṃ vasalanti paccemi, na so paramatthato vasalo, na ca hīnajaccatā eva vasalakaraṇo dhammo”ti maññamāno “na khvāhaṃ, bho gotamā”ti āha. Dhammatā hesā, yaṃ hetusampanno paccayālābhena pharusopi samāno laddhamatte paccaye muduko hotīti.
Tattha sādhūti ayaṃ saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. “Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū”ti-ādīsu (saṃ. ni. 4.95; a. ni. 7.83) hi āyācane. “Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā”ti-ādīsu (ma. ni. 3.86) sampaṭicchane. “Sādhu, sādhu, sāriputtā”ti-ādīsu (dī. ni. 3.349) sampahaṃsane.
“Sādhu dhammarucī rājā, sādhu paññāṇavā naro;
sādhu mittānamaddubbho, pāpassākaraṇaṃ sukhan”ti. (Jā. 2.18.101)–

Ādīsu sundare. “Taṃ suṇātha, sādhukaṃ manasi karothā”ti-ādīsu (ma. ni. 1.1) daḷhīkamme. Idha pana āyācane.

Tena hīti tassādhippāyanidassanaṃ, sace ñātukāmosīti vuttaṃ hoti. Kāraṇavacanaṃ vā, tassa yasmā ñātukāmosi, tasmā, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi, tathā te bhāsissāmi, yathā tvaṃ jānissasīti evaṃ parapadehi saddhiṃ sambandho veditabbo. Tatra ca suṇāhīti sotindriyavikkhepavāraṇaṃ, sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇatthūpaparikkhādīsu. Purimena ca “sabyañjano ayaṃ dhammo, tasmā savanīyo”ti dīpeti, pacchimena “sāttho, tasmā manasi kātabbo”ti. Sādhukapadaṃ vā ubhayapadehi yojetvā “yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇāhi sādhukaṃ. Yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohī”ti etamatthaṃ dīpento āha– “suṇāhi sādhukaṃ manasi karohī”ti.
Tato “evaṃ gambhīre kathamahaṃ patiṭṭhaṃ labhissāmī”ti visīdantamiva taṃ brāhmaṇaṃ samussāhento āha– “bhāsissāmī”ti. Tattha “yathā tvaṃ ñassasi, tathā parimaṇḍalehi padabyañjanehi uttānena nayena bhāsissāmī”ti evamadhippāyo veditabbo. Tato ussāhajāto hutvā “evaṃ bho”ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi, sampaṭicchi paṭiggahesīti vuttaṃ hoti, yathānusiṭṭhaṃ vā paṭipajjanena abhimukho assosīti. Athassa “bhagavā etadavocā”ti idāni vattabbaṃ sandhāya vuttaṃ “kodhano upanāhī”ti evamādikaṃ.
116. Tattha kodhanoti kujjhanasīlo. Upanāhīti tasseva kodhassa daḷhīkammena upanāhena samannāgato. Paresaṃ guṇe makkheti puñchatīti makkhī, pāpo ca so makkhī cāti pāpamakkhī. Vipannadiṭṭhīti vinaṭṭhasammādiṭṭhi, vipannāya vā virūpaṃ gatāya dasavatthukāya micchādiṭṭhiyā samannāgato. Māyāvīti attani vijjamānadosapaṭicchādanalakkhaṇāya māyāya samannāgato. Taṃ jaññā vasalo itīti taṃ evarūpaṃ puggalaṃ etesaṃ hīnadhammānaṃ vassanato siñcanato anvāssavanato “vasalo”ti jāneyyāti, etehi sabbehi brāhmaṇamatthake jāto. Ayañhi paramatthato vasalo eva, attano hadayatuṭṭhimattaṃ, na paranti. Evamettha bhagavā ādipadeneva tassa brāhmaṇassa kodhaniggahaṃ katvā “kodhādidhammo hīnapuggalo”ti puggalādhiṭṭhānāya ca desanāya kodhādidhamme desento ekena tāva pariyāyena vasalañca vasalakaraṇe ca dhamme desesi. Evaṃ desento ca “tvaṃ ahan”ti paravambhanaṃ attukkaṃsanañca akatvā dhammeneva samena ñāyena taṃ brāhmaṇaṃ vasalabhāve, attānañca brāhmaṇabhāve ṭhapesi.
117. Idāni yāyaṃ brāhmaṇānaṃ diṭṭhi “kadāci pāṇātipāta-adinnādānādīni karontopi brāhmaṇo evā”ti. Taṃ diṭṭhiṃ paṭisedhento, ye ca sattavihiṃsādīsu akusaladhammesu tehi tehi samannāgatā ādīnavaṃ apassantā te dhamme uppādenti, tesaṃ “hīnā ete dhammā vasalakaraṇā”ti tattha ādīnavañca dassento aparehipi pariyāyehi vasalañca vasalakaraṇe ca dhamme desetuṃ “ekajaṃ vā dvijaṃ vā”ti evamādigāthāyo abhāsi.
Tattha ekajoti ṭhapetvā aṇḍajaṃ avasesayonijo. So hi ekadā eva jāyati. Dvijoti aṇḍajo. So hi mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyati. Taṃ ekajaṃ vā dvijaṃ vāpi. Yodha pāṇanti yo idha sattaṃ. Vihiṃsatīti kāyadvārikacetanāsamuṭṭhitena vā vacīdvārikacetanāsamuṭṭhitena vā payogena jīvitā voropeti. “Pāṇāni hiṃsatī”tipi pāṭho. Tattha ekajaṃ vā dvijaṃ vāti evaṃpabhedāni yodha pāṇāni hiṃsatīti evaṃ sambandho veditabbo. Yassa pāṇe dayā natthīti etena manasā anukampāya abhāvaṃ āha. Sesamettha vuttanayameva. Ito parāsu ca gāthāsu, yato ettakampi avatvā ito paraṃ uttānatthāni padāni pariharantā avaṇṇitapadavaṇṇanāmattameva karissāma.
118. Hantīti hanati vināseti. Parirundhatīti senāya parivāretvā tiṭṭhati. Gāmāni nigamāni cāti ettha ca-saddena nagarānītipi vattabbaṃ. Niggāhako samaññātoti iminā hananaparirundhanena gāmanigamanagaraghātakoti loke vidito.
119. Gāme vā yadi vāraññeti gāmopi nigamopi nagarampi sabbova idha gāmo saddhiṃ upacārena, taṃ ṭhapetvā sesaṃ araññaṃ. Tasmiṃ gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ, yaṃ parasattānaṃ pariggahitamapariccattaṃ satto vā saṅkhāro vā. Theyyā adinnamādetīti tehi adinnaṃ ananuññātaṃ theyyacittena ādiyati, yena kenaci payogena yena kenaci avahārena attano gahaṇaṃ sādheti.
120. Iṇamādāyāti attano santakaṃ kiñci nikkhipitvā nikkhepaggahaṇena vā, kiñci anikkhipitvā “ettakena kālena ettakaṃ vaḍḍhiṃ dassāmī”ti vaḍḍhiggahaṇena vā, “yaṃ ito udayaṃ bhavissati, taṃ mayhaṃ mūlaṃ taveva bhavissatī”ti vā “udayaṃ ubhinnampi sādhāraṇan”ti vā evaṃ taṃtaṃāyogaggahaṇena vā iṇaṃ gahetvā. Cujjamāno palāyati na hi te iṇamatthīti tena iṇāyikena “dehi me iṇan”ti codiyamāno “na hi te iṇamatthi, mayā gahitanti ko sakkhī”ti evaṃ bhaṇanena ghare vasantopi palāyati.
121. Kiñcikkhakamyatāti appamattakepi kismiñcideva icchāya. Panthasmiṃ vajantaṃ jananti magge gacchantaṃ yaṃkiñci itthiṃ vā purisaṃ vā. Hantvā kiñcikkhamādetīti māretvā koṭṭetvā taṃ bhaṇḍakaṃ gaṇhāti.
122. Attahetūti attano jīvitakāraṇā, tathā parahetu. Dhanahetūti sakadhanassa vā paradhanassa vā kāraṇā. Ca-kāro sabbattha vikappanattho. Sakkhipuṭṭhoti yaṃ jānāsi, taṃ vadehīti pucchito. Musā brūtīti jānanto vā “na jānāmī”ti ajānanto vā “jānāmī”ti bhaṇati, sāmike asāmike, asāmike ca sāmike karoti.
123. Ñātīnanti sambandhīnaṃ. Sakhīnanti vayassānaṃ dāresūti parapariggahitesu. Paṭidissatīti paṭikūlena dissati, aticaranto dissatīti attho. Sāhasāti balakkārena anicchaṃ. Sampiyenāti tehi tesaṃ dārehi patthiyamāno sayañca patthayamāno, ubhayasinehavasenāpīti vuttaṃ hoti.
124. Mātaraṃ pitaraṃ vāti evaṃ mettāya padaṭṭhānabhūtampi, jiṇṇakaṃ gatayobbananti evaṃ karuṇāya padaṭṭhānabhūtampi Pahu santo na bharatīti atthasampanno upakaraṇasampanno hutvāpi na poseti.