125. Sasunti sassuṃ. Hantīti pāṇinā vā leḍḍunā vā aññena vā kenaci paharati. Rosetīti kodhamassa sañjaneti vācāya pharusavacanena.
126. Atthanti sandiṭṭhikasamparāyikaparamatthesu yaṃkiñci. Pucchito santoti puṭṭho samāno. Anatthamanusāsatīti tassa ahitameva ācikkhati. Paṭicchannena mantetīti atthaṃ ācikkhantopi yathā so na jānāti, tathā apākaṭehi padabyañjanehi paṭicchannena vacanena manteti, ācariyamuṭṭhiṃ vā katvā dīgharattaṃ vasāpetvā sāvasesameva manteti.
127. Yo katvāti ettha mayā pubbabhāge pāpicchatā vuttā. Yā sā “idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchatī”ti evaṃ āgatā. Yathā aññe na jānanti, tathā karaṇena katānañca avivaraṇena paṭicchannā assa kammantāti paṭicchannakammanto.
128. Parakulanti ñātikulaṃ vā mittakulaṃ vā. Āgatanti yassa tena kule bhuttaṃ, taṃ attano gehamāgataṃ pānabhojanādīhi nappaṭipūjeti, na vā deti, avabhuttaṃ vā detīti adhippāyo.
129. Yo brāhmaṇaṃ vāti parābhavasutte vuttanayameva.
130. Bhattakāle upaṭṭhiteti bhojanakāle jāte. Upaṭṭhitantipi pāṭho, bhattakāle āgatanti attho. Roseti vācā na ca detīti “atthakāmo me ayaṃ balakkārena maṃ puññaṃ kārāpetuṃ āgato”ti acintetvā appatirūpena pharusavacanena roseti, antamaso sammukhabhāvamattampi cassa na deti, pageva bhojananti adhippāyo.
131. Asataṃ yodha pabrūtīti yo idha yathā nimittāni dissanti “asukadivase idañcidañca te bhavissatī”ti evaṃ asajjanānaṃ vacanaṃ pabrūti. “Asantan”tipi pāṭho, abhūtanti attho. Pabrūtīti bhaṇati “amukasmiṃ nāma gāme mayhaṃ īdiso gharavibhavo, ehi tattha gacchāma, gharaṇī me bhavissasi, idañcidañca te dassāmī”ti parabhariyaṃ paradāsiṃ vā vañcento dhutto viya. Nijigīsānoti nijigīsamāno maggamāno, taṃ vañcetvā yaṃkiñci gahetvā palāyitukāmoti adhippāyo.
132. Yo cattānanti yo ca attānaṃ. Samukkaṃseti jāti-ādīhi samukkaṃsati uccaṭṭhāne ṭhapeti. Pare ca mavajānātīti tehiyeva pare avajānāti, nīcaṃ karoti. Ma-kāro padasandhikaro Nihīnoti guṇavuḍḍhito parihīno, adhamabhāvaṃ vā gato. Sena mānenāti tena ukkaṃsanāvajānanasaṅkhātena attano mānena.
133. Rosakoti kāyavācāhi paresaṃ rosajanako. Kadariyoti thaddhamaccharī, yo pare paresaṃ dente aññaṃ vā puññaṃ karonte vāreti, tassetaṃ adhivacanaṃ. Pāpicchoti asantaguṇasambhāvanicchāya samannāgato. Maccharīti āvāsādimacchariyayutto. Saṭhoti asantaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato, asammābhāsī vā akātukāmopi “karomī”ti-ādivacanena. Nāssa pāpajigucchanalakkhaṇā hirī, nāssa uttāsanato ubbegalakkhaṇaṃ ottappanti ahiriko anottappī.
134. Buddhanti sammāsambuddhaṃ. Paribhāsatīti “asabbaññū”ti-ādīhi apavadati, sāvakañca “duppaṭipanno”ti-ādīhi. Paribbājaṃ gahaṭṭhaṃ vāti sāvakavisesanamevetaṃ pabbajitaṃ vā tassa sāvakaṃ, gahaṭṭhaṃ vā paccayadāyakanti attho. Bāhirakaṃ vā paribbājakaṃ yaṃkiñci gahaṭṭhaṃ vā abhūtena dosena paribhāsatīti evampettha atthaṃ icchanti porāṇā.
135. Anarahaṃ santoti akhīṇāsavo samāno. Arahaṃ paṭijānātīti “ahaṃ arahā”ti paṭijānāti, yathā naṃ “arahā ayan”ti jānanti, tathā vācaṃ nicchāreti, kāyena parakkamati, cittena icchati adhivāseti. Coroti theno. Sabrahmake loketi ukkaṭṭhavasena āha– sabbaloketi vuttaṃ hoti Loke hi sandhicchedananillopaharaṇa-ekāgārikakaraṇaparipanthatiṭṭhanādīhi paresaṃ dhanaṃ vilumpantā corāti vuccanti. Sāsane pana parisasampatti-ādīhi paccayādīni vilumpantā. Yathāha–
“Pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti ‘kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto, ghātento, chindanto, chedāpento, pacanto pācentoti, so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto…pe… pācento. Evameva kho, bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti ‘kudāssu nāmāhaṃ satena vā…pe… rājadhānīsu cārikaṃ carissāmi sakkato, garukato, mānito, pūjito, apacito, gahaṭṭhānañceva pabbajitānañca lābhī cīvara…pe… parikkhārānan’ti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato…pe… parikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.
“Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati, ayaṃ, bhikkhave, dutiyo…pe… lokasmiṃ.
“Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo…pe… lokasmiṃ.
“Puna caparaṃ, bhikkhave, idhekacco, pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ– ārāmo, ārāmavatthu, vihāro, vihāravatthu, mañco, pīṭhaṃ, bhisi, bimbohanaṃ, lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, pharasu, kuṭhārī, kudālo, nikhādanaṃ, valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ, tehi gihiṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho…pe… lokasmiṃ.
“Sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī”ti (pārā. 195).
Tattha lokiyacorā lokiyameva dhanadhaññādiṃ thenenti. Sāsane vuttacoresu paṭhamo tathārūpameva cīvarādipaccayamattaṃ, dutiyo pariyattidhammaṃ, tatiyo parassa brahmacariyaṃ, catuttho saṅghikagarubhaṇḍaṃ, pañcamo jhānasamādhisamāpattimaggaphalappabhedaṃ lokiyalokuttaraguṇadhanaṃ, lokiyañca cīvarādipaccayajātaṃ. Yathāha– “theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto”ti. Tattha yvāyaṃ pañcamo mahācoro, taṃ sandhāyāha bhagavā “coro sabrahmake loke”ti. So hi “sadevake, bhikkhave, loke…pe… sadevamanussāya ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī”ti (pārā. 195) evaṃ lokiyalokuttaradhanathenanato aggo mahācoroti vutto, tasmā taṃ idhāpi “sabrahmake loke”ti iminā ukkaṭṭhaparicchedena pakāsesi.
Eso kho vasalādhamoti. Ettha khoti avadhāraṇattho, tena eso eva vasalādhamo. Vasalānaṃ hīno sabbapacchimakoti avadhāreti. Kasmā? Visiṭṭhavatthumhi theyyadhammavassanato, yāva taṃ paṭiññaṃ na vissajjeti, tāva avigatavasalakaraṇadhammato cāti.
Ete kho vasalāti. Idāni ye te paṭhamagāthāya āsayavipattivasena kodhanādayo pañca, pāpamakkhiṃ vā dvidhā katvā cha, dutiyagāthāya payogavipattivasena pāṇahiṃsako eko, tatiyāya payogavipattivaseneva gāmanigamaniggāhako eko, catutthāya theyyāvahāravasena eko, pañcamāya iṇavañcanavasena eko, chaṭṭhāya pasayhāvahāravasena panthadūsako eko, sattamāya kūṭasakkhivasena eko, aṭṭhamāya mittadubbhivasena eko, navamāya akataññuvasena eko, dasamāya katanāsanavihesanavasena eko, ekādasamāya hadayavañcanavasena eko, dvādasamāya paṭicchannakammantavasena dve, terasamāya akataññuvasena eko, cuddasamāya vañcanavasena eko, pannarasamāya vihesanavasena eko, soḷasamāya vañcanavasena eko, sattarasamāya attukkaṃsanaparavambhanavasena dve, aṭṭhārasamāya payogāsayavipattivasena rosakādayo satta, ekūnavīsatimāya paribhāsanavasena dve, vīsatimāya aggamahācoravasena ekoti evaṃ tettiṃsa catuttiṃsa vā vasalā vuttā. Te niddisanto āha “ete kho vasalā vuttā, mayā ye te pakāsitā”ti. Tassattho– ye te mayā pubbe “jānāsi pana tvaṃ, brāhmaṇa, vasalan”ti evaṃ saṅkhepato vasalā vuttā, te vitthārato ete kho pakāsitāti. Atha vā ye te mayā puggalavasena vuttā, te dhammavasenāpi ete kho pakāsitā. Atha vā ete kho vasalā vuttā ariyehi kammavasena, na jātivasena, mayā ye te pakāsitā “kodhano upanāhī”ti-ādinā nayena.
136. Evaṃ bhagavā vasalaṃ dassetvā idāni yasmā brāhmaṇo sakāya diṭṭhiyā atīva abhiniviṭṭho hoti, tasmā taṃ diṭṭhiṃ paṭisedhento āha “na jaccā vasalo hotī”ti. Tassattho– paramatthato hi na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, apica kho kammunā vasalo hoti, kammunā hoti brāhmaṇo, aparisuddhakammavassanato vasalo hoti, parisuddhena kammunā aparisuddhavāhanato brāhmaṇo hoti. Yasmā vā tumhe hīnaṃ vasalaṃ ukkaṭṭhaṃ brāhmaṇaṃ maññittha, tasmā hīnena kammunā vasalo hoti, ukkaṭṭhena kammunā brāhmaṇo hotīti evampi atthaṃ ñāpento evamāha.
137-139. Idāni tamevatthaṃ nidassanena sādhetuṃ “tadamināpi jānāthā”ti-ādikā tisso gāthāyo āha. Tāsu dve catuppādā, ekā chappādā, tāsaṃ attho– yaṃ mayā vuttaṃ “na jaccā vasalo hotī”ti-ādi, tadamināpi jānātha, yathā medaṃ nidassanaṃ, taṃ imināpi pakārena jānātha, yena me pakārena yena sāmaññena idaṃ nidassananti vuttaṃ hoti. Katamaṃ nidassananti ce? Caṇḍālaputto sopāko…pe… brahmalokūpapattiyāti.
Caṇḍālassa putto caṇḍālaputto. Attano khādanatthāya mate sunakhe labhitvā pacatīti sopāko. Mātaṅgoti evaṃnāmo vissutoti evaṃ hīnāya jātiyā ca jīvikāya ca nāmena ca pākaṭo.
Soti purimapadena sambandhitvā so mātaṅgo yasaṃ paramaṃ patto, abbhutaṃ uttamaṃ ativisiṭṭhaṃ yasaṃ kittiṃ pasaṃsaṃ patto. Yaṃ sudullabhanti yaṃ uḷārakulūpapannenāpi dullabhaṃ, hīnakulūpapannena sudullabhaṃ. Evaṃ yasappattassa ca āgacchuṃ tassupaṭṭhānaṃ, khattiyā brāhmaṇā bahū, tassa mātaṅgassa pāricariyatthaṃ khattiyā ca brāhmaṇā ca aññe ca bahū vessasuddādayo jambudīpamanussā yebhuyyena upaṭṭhānaṃ āgamiṃsūti attho.
Evaṃ upaṭṭhānasampanno so mātaṅgo vigatakilesarajattā virajaṃ, mahantehi buddhādīhi paṭipannattā mahāpathaṃ, brahmalokasaṅkhātaṃ devalokaṃ yāpetuṃ samatthattā devalokayānasaññitaṃ aṭṭhasamāpattiyānaṃ abhiruyha, tāya paṭipattiyā kāmarāgaṃ virājetvā, kāyassa bhedā brahmalokūpago ahu, sā tathā hīnāpi na naṃ jāti nivāresi brahmalokūpapattiyā, brahmalokūpapattitoti vuttaṃ hoti.
Ayaṃ panattho evaṃ veditabbo– atīte kira mahāpuriso tena tenupāyena sattahitaṃ karonto sopākajīvike caṇḍālakule uppajji. So nāmena mātaṅgo rūpena duddasiko hutvā bahinagare cammakuṭikāya vasati, antonagare bhikkhaṃ caritvā jīvikaṃ kappeti. Athekadivasaṃ tasmiṃ nagare surānakkhatte ghosite dhuttā yathāsakena parivārena kīḷanti. Aññatarāpi brāhmaṇamahāsāladhītā pannarasasoḷasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā “attano kulavaṃsānurūpaṃ kīḷissāmī”ti pahūtaṃ khajjabhojjādikīḷanasambhāraṃ sakaṭesu āropetvā sabbasetavaḷavayuttaṃ yānamāruyha mahāparivārena uyyānabhūmiṃ gacchati diṭṭhamaṅgalikāti nāmena. Sā kira “dussaṇṭhitaṃ rūpaṃ avamaṅgalan”ti daṭṭhuṃ na icchati, tenassā diṭṭhamaṅgalikātveva saṅkhā udapādi.