Tadā so mātaṅgo kālasseva vuṭṭhāya paṭapilotikaṃ nivāsetvā, kaṃsatāḷaṃ hatthe bandhitvā, bhājanahattho nagaraṃ pavisati, manusse disvā dūrato eva kaṃsatāḷaṃ ākoṭento. Atha diṭṭhamaṅgalikā “ussaratha, ussarathā”ti purato purato hīnajanaṃ apanentehi purisehi nīyamānā nagaradvāramajjhe mātaṅgaṃ disvā “ko eso”ti āha. Ahaṃ mātaṅgacaṇḍāloti. Sā “īdisaṃ disvā gatānaṃ kuto vuḍḍhī”ti yānaṃ nivattāpesi. Manussā “yaṃ mayaṃ uyyānaṃ gantvā khajjabhojjādiṃ labheyyāma, tassa no mātaṅgena antarāyo kato”ti kupitā “gaṇhatha caṇḍālan”ti leḍḍūhi paharitvā “mato”ti pāde gahetvā ekamante chaḍḍetvā kacavarena paṭicchādetvā agamaṃsu. So satiṃ paṭilabhitvā uṭṭhāya manusse pucchi– “kiṃ, ayyā, dvāraṃ nāma sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃyeva katan”ti? Manussā āhaṃsu– “sabbesaṃ sādhāraṇan”ti. “Evaṃ sabbasādhāraṇadvārena pavisitvā bhikkhāhārena yāpentaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ pāpesun”ti rathikāya rathikaṃ āhiṇḍanto manussānaṃ ārocetvā brāhmaṇassa gharadvāre nipajji– “diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī”ti.
Brāhmaṇo “gharadvāre mātaṅgo nipanno”ti sutvā “tassa kākaṇikaṃ detha, telena aṅgaṃ makkhetvā gacchatū”ti āha. So taṃ na icchati, “diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmi”cceva āha. Tato brāhmaṇo “dve kākaṇikāyo detha, kākaṇikāya pūvaṃ khādatu, kākaṇikāya telena aṅgaṃ makkhetvā gacchatū”ti āha. So taṃ na icchati, tatheva vadati. Brāhmaṇo sutvā “māsakaṃ detha, pādaṃ, upaḍḍhakahāpaṇaṃ, kahāpaṇaṃ dve tīṇī”ti yāva sataṃ āṇāpesi. So na icchati, tatheva vadati. Evaṃ yācantānaṃyeva sūriyo atthaṅgato. Atha brāhmaṇī pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā taṃ upasaṅkamitvā yāci– “tāta mātaṅga, diṭṭhamaṅgalikāya aparādhaṃ khama, sahassaṃ gaṇhāhi, dve tīṇī”ti yāva “satasahassaṃ gaṇhāhī”ti āha. So tuṇhībhūto nipajjiyeva.
Evaṃ catūhapañcāhe vītivatte bahumpi paṇṇākāraṃ datvā diṭṭhamaṅgalikaṃ alabhantā khattiyakumārādayo mātaṅgassa upakaṇṇake ārocāpesuṃ– “purisā nāma anekānipi saṃvaccharāni vīriyaṃ katvā icchitatthaṃ pāpuṇanti, mā kho tvaṃ nibbijji, addhā dvīhatīhaccayena diṭṭhamaṅgalikaṃ lacchasī”ti. So tuṇhībhūto nipajjiyeva. Atha sattame divase samantā paṭivissakā uṭṭhahitvā “tumhe mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe sabbe nāsayitthā”ti āhaṃsu. Tesaṃ kira ayaṃ diṭṭhi “yassa gharadvāre evaṃ nipanno caṇḍālo marati, tassa gharena saha samantā sattasattagharavāsino caṇḍālā hontī”ti. Tato diṭṭhamaṅgalikaṃ nīlapaṭapilotikaṃ nivāsāpetvā uḷuṅkakaḷopikādīni datvā paridevamānaṃ tassa santikaṃ netvā “gaṇha dārikaṃ, uṭṭhāya gacchāhī”ti adaṃsu. Sā passe ṭhatvā “uṭṭhāhī”ti āha, so “hatthena maṃ gahetvā uṭṭhāpehī”ti āha. Sā naṃ uṭṭhāpesi. So nisīditvā āha– “mayaṃ antonagare vasituṃ na labhāma, ehi maṃ bahinagare cammakuṭiṃ nehī”ti. Sā naṃ hatthe gahetvā tattha nesi. “Piṭṭhiyaṃ āropetvā”ti jātakabhāṇakā. Netvā cassa sarīraṃ telena makkhetvā, uṇhodakena nhāpetvā, yāguṃ pacitvā adāsi. So “brāhmaṇakaññā ayaṃ mā vinassī”ti jātisambhedaṃ akatvāva aḍḍhamāsamattaṃ balaṃ gahetvā “ahaṃ vanaṃ gacchāmi, ‘aticirāyatī’ti mā tvaṃ ukkaṇṭhī”ti vatvā gharamānusakāni ca “imaṃ mā pamajjitthā”ti āṇāpetvā gharā nikkhamma tāpasapabbajjaṃ pabbajitvā, kasiṇaparikammaṃ katvā, katipāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā “idānāhaṃ diṭṭhamaṅgalikāya manāpo bhavissāmī”ti ākāsenāgantvā nagaradvāre orohitvā diṭṭhamaṅgalikāya santikaṃ pesesi.
Sā sutvā “koci maññe mama ñātako pabbajito maṃ dukkhitaṃ ñatvā daṭṭhuṃ āgato bhavissatī”ti cintayamānā gantvā, taṃ ñatvā, pādesu nipatitvā “kissa maṃ anāthaṃ tumhe akatthā”ti āha. Mahāpuriso “mā tvaṃ diṭṭhamaṅgalike dukkhinī ahosi, sakalajambudīpavāsīhi te sakkāraṃ kāressāmī”ti vatvā etadavoca– “gaccha tvaṃ ghosanaṃ karohi– ‘mahābrahmā mama sāmiko na mātaṅgo, so candavimānaṃ bhinditvā sattame divase mama santikaṃ āgamissatī”’ti. Sā āha– “ahaṃ, bhante, brāhmaṇamahāsāladhītā hutvā attano pāpakammena imaṃ caṇḍālabhāvaṃ pattā, na sakkomi evaṃ vattun”ti. Mahāpuriso “na tvaṃ mātaṅgassa ānubhāvaṃ jānāsī”ti vatvā yathā sā saddahati, tathā anekāni pāṭihāriyāni dassetvā tatheva taṃ āṇāpetvā attano vasatiṃ agamāsi. Sā tathā akāsi.
Manussā ujjhāyanti hasanti– “kathañhi nāmāyaṃ attano pāpakammena caṇḍālabhāvaṃ patvā puna taṃ mahābrahmānaṃ karissatī”ti. Sā adhimānā eva hutvā divase divase ghosantī nagaraṃ āhiṇḍati “ito chaṭṭhe divase, pañcame, catutthe, tatiye, suve, ajja āgamissatī”ti. Manussā tassā vissatthavācaṃ sutvā “kadāci evampi siyā”ti attano attano gharadvāresu maṇḍapaṃ kārāpetvā, sāṇipākāraṃ sajjetvā, vayappattā dārikāyo alaṅkaritvā “mahābrahmani āgate kaññādānaṃ dassāmā”ti ākāsaṃ ullokentā nisīdiṃsu. Atha mahāpuriso puṇṇamadivase gaganatalaṃ upārūḷhe cande candavimānaṃ phāletvā passato mahājanassa mahābrahmarūpena niggacchi. Mahājano “dve candā jātā”ti atimaññi. Tato anukkamena āgataṃ disvā “saccaṃ diṭṭhamaṅgalikā āha, mahābrahmāva ayaṃ diṭṭhamaṅgalikaṃ dametuṃ pubbe mātaṅgavesenāgacchī”ti niṭṭhaṃ agamāsi. Evaṃ so mahājanena dissamāno diṭṭhamaṅgalikāya vasanaṭṭhāne eva otari. Sā ca tadā utunī ahosi. So tassā nābhiṃ aṅguṭṭhakena parāmasi. Tena phassena gabbho patiṭṭhāsi. Tato naṃ “gabbho te saṇṭhito puttamhi jāte taṃ nissāya jīvāhī”ti vatvā passato mahājanassa puna candavimānaṃ pāvisi.
Brāhmaṇā “diṭṭhamaṅgalikā mahābrahmuno pajāpati amhākaṃ mātā jātā”ti vatvā tato tato āgacchanti. Taṃ sakkāraṃ kātukāmānaṃ manussānaṃ sampīḷanena nagaradvārāni anokāsāni ahesuṃ. Te diṭṭhamaṅgalikaṃ hiraññarāsimhi ṭhapetvā, nhāpetvā, maṇḍetvā, rathaṃ āropetvā, mahāsakkārena nagaraṃ padakkhiṇaṃ kārāpetvā, nagaramajjhe maṇḍapaṃ kārāpetvā, tatra naṃ “mahābrahmuno pajāpatī”ti diṭṭhaṭṭhāne ṭhapetvā vasāpenti “yāvassā patirūpaṃ vasanokāsaṃ karoma, tāva idheva vasatū”ti. Sā maṇḍape eva puttaṃ vijāyi. Taṃ visuddhadivase saddhiṃ puttena sasīsaṃ nhāpetvā maṇḍape jātoti dārakassa “maṇḍabyakumāro”ti nāmaṃ akaṃsu. Tato pabhuti ca naṃ brāhmaṇā “mahābrahmuno putto”ti parivāretvā caranti. Tato anekasatasahassappakārā paṇṇākārā āgacchanti, te brāhmaṇā kumārassārakkhaṃ ṭhapesuṃ, āgatā lahuṃ kumāraṃ daṭṭhuṃ na labhanti.
Kumāro anupubbena vuḍḍhimanvāya dānaṃ dātuṃ āraddho. So sālāya sampattānaṃ kapaṇaddhikānaṃ adatvā brāhmaṇānaṃyeva deti. Mahāpuriso “kiṃ mama putto dānaṃ detī”ti āvajjetvā brāhmaṇānaṃyeva dānaṃ dentaṃ disvā “yathā sabbesaṃ dassati, tathā karissāmī”ti cīvaraṃ pārupitvā pattaṃ gahetvā ākāsena āgamma puttassa gharadvāre aṭṭhāsi. Kumāro taṃ disvā “kuto ayaṃ evaṃ virūpaveso vasalo āgato”ti kuddho imaṃ gāthamāha–
“Kuto nu āgacchasi dummavāsī, otallako paṃsupisācakova;
saṅkāracoḷaṃ paṭimuñca kaṇṭhe, ko re tuvaṃ hosi adakkhiṇeyyo”ti.
Brāhmaṇā “gaṇhatha gaṇhathā”ti taṃ gahetvā ākoṭetvā anayabyasanaṃ pāpesuṃ. So ākāsena gantvā bahinagare paccaṭṭhāsi Devatā kupitā kumāraṃ gale gahetvā uddhaṃpādaṃ adhosiraṃ ṭhapesuṃ. So akkhīhi niggatehi mukhena kheḷaṃ paggharantena gharugharupassāsī dukkhaṃ vedayati. Diṭṭhamaṅgalikā sutvā “koci āgato atthī”ti pucchi. “Āma, pabbajito āgacchī”ti. “Kuhiṃ gato”ti? “Evaṃ gato”ti. Sā tattha gantvā “khamatha, bhante, attano dāsassā”ti yācantī tassa pādamūle bhūmiyā nipajji. Tena ca samayena mahāpuriso piṇḍāya caritvā, yāguṃ labhitvā, taṃ pivanto tattha nisinno hoti, so avasiṭṭhaṃ thokaṃ yāguṃ diṭṭhamaṅgalikāya adāsi. “Gaccha imaṃ yāguṃ udakakumbhiyā āloletvā yesaṃ bhūtavikāro atthi, tesaṃ akkhimukhakaṇṇanāsābilesu āsiñca, sarīrañca paripphosehi, evaṃ nibbikārā bhavissantī”ti. Sā tathā akāsi. Tato kumāre pakatisarīre jāte “ehi, tāta maṇḍabya, taṃ khamāpessāmā”ti puttañca sabbe brāhmaṇe ca tassa pādamūle nikkujjitvā nipajjāpetvā khamāpesi.
So “sabbajanassa dānaṃ dātabban”ti ovaditvā, dhammakathaṃ katvā, attano vasanaṭṭhānaṃyeva gantvā, cintesi “itthīsu pākaṭā diṭṭhamaṅgalikā damitā, purisesu pākaṭo maṇḍabyakumāro, idāni ko dametabbo”ti. Tato jātimantatāpasaṃ addasa bandhumatīnagaraṃ nissāya kumbhavatīnadītīre viharantaṃ. So “ahaṃ jātiyā visiṭṭho, aññehi paribhuttodakaṃ na paribhuñjāmī”ti uparinadiyā vasati. Mahāpuriso tassa uparibhāge vāsaṃ kappetvā tassa udakaparibhogavelāyaṃ dantakaṭṭhaṃ khāditvā udake pakkhipi. Tāpaso taṃ udakena vuyhamānaṃ disvā “kenidaṃ khittan”ti paṭisotaṃ gantvā mahāpurisaṃ disvā “ko etthā”ti āha. “Mātaṅgacaṇḍālo, ācariyā”ti. “Apehi, caṇḍāla, mā uparinadiyā vasī”ti. Mahāpuriso “sādhu, ācariyā”ti heṭṭhānadiyā vasati, paṭisotampi dantakaṭṭhaṃ tāpasassa santikaṃ āgacchati. Tāpaso puna gantvā “apehi, caṇḍāla, mā heṭṭhānadiyaṃ vasa, uparinadiyāyeva vasā”ti āha. Mahāpuriso “sādhu, ācariyā”ti tathā akāsi, punapi tatheva ahosi. Tāpaso punapi “tathā karotī”ti duṭṭho mahāpurisaṃ sapi “sūriyassa te uggamanavelāya sattadhā muddhā phalatū”ti. Mahāpurisopi “sādhu, ācariya, ahaṃ pana sūriyuṭṭhānaṃ na demī”ti vatvā sūriyuṭṭhānaṃ nivāresi Tato ratti na vibhāyati, andhakāro jāto, bhītā bandhumatīvāsino tāpasassa santikaṃ gantvā “atthi nu kho, ācariya, amhākaṃ sotthibhāvo”ti pucchiṃsu. Te hi taṃ “arahā”ti maññanti. So tesaṃ sabbamācikkhi. Te mahāpurisaṃ upasaṅkamitvā “sūriyaṃ, bhante, muñcathā”ti yāciṃsu. Mahāpuriso “yadi tumhākaṃ arahā āgantvā maṃ khamāpeti, muñcāmī”ti āha.
Manussā gantvā tāpasaṃ āhaṃsu– “ehi, bhante, mātaṅgapaṇḍitaṃ khamāpehi, mā tumhākaṃ kalahakāraṇā mayaṃ nassimhā”ti. So “nāhaṃ caṇḍālaṃ khamāpemī”ti āha. Manussā “amhe tvaṃ nāsesī”ti taṃ hatthapādesu gahetvā mahāpurisassa santikaṃ nesuṃ. Mahāpuriso “mama pādamūle kucchiyā nipajjitvā khamāpente khamāmī”ti āha. Manussā “evaṃ karohī”ti āhaṃsu. Tāpaso “nāhaṃ caṇḍālaṃ vandāmī”ti. Manussā “tava chandena na vandissasī”ti hatthapādamassugīvādīsu gahetvā mahāpurisassa pādamūle sayāpesuṃ. So “khamāmahaṃ imassa, apicāhaṃ tassevānukampāya sūriyaṃ na muñcāmi, sūriye hi uggatamatte muddhā assa sattadhā phalissatī”ti āha. Manussā “idāni, bhante, kiṃ kātabban”ti āhaṃsu. Mahāpuriso “tena hi imaṃ galappamāṇe udake ṭhapetvā mattikāpiṇḍenassa sīsaṃ paṭicchādetha, sūriyarasmīhi phuṭṭho mattikāpiṇḍo sattadhā phalissati. Tasmiṃ phalite esa aññatra gacchatū”ti āha. Te tāpasaṃ hatthapādādīsu gahetvā tathā akaṃsu. Sūriye muñcitamatte mattikāpiṇḍo sattadhā phalitvā pati, tāpaso bhīto palāyi. Manussā disvā “passatha, bho, samaṇassa ānubhāvan”ti dantakaṭṭhapakkhipanamādiṃ katvā sabbaṃ vitthāretvā “natthi īdiso samaṇo”ti tasmiṃ pasīdiṃsu. Tato pabhuti sakalajambudīpe khattiyabrāhmaṇādayo gahaṭṭhapabbajitā mātaṅgapaṇḍitassa upaṭṭhānaṃ agamaṃsu. So yāvatāyukaṃ ṭhatvā kāyassa bhedā brahmaloke uppajji. Tenāha bhagavā “tadamināpi jānātha…pe… brahmalokūpapattiyā”ti.
140-141. Evaṃ “na jaccā vasalo hoti, kammunā vasalo hotī”ti sādhetvā idāni “na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo”ti etaṃ sādhetuṃ āha “ajjhāyakakule jātā …pe… duggatyā garahāya vā”ti. Tattha ajjhāyakakule jātāti mantajjhāyake brāhmaṇakule jātā. “Ajjhāyakākuḷe jātā”tipi pāṭho. Mantānaṃ ajjhāyake anupakuṭṭhe ca brāhmaṇakule jātāti attho. Mantā bandhavā etesanti mantabandhavā. Vedabandhū vedapaṭissaraṇāti vuttaṃ hoti. Te ca pāpesu kammesu abhiṇhamupadissareti te evaṃ kule jātā mantabandhavā ca samānāpi yadi pāṇātipātādīsu pāpakammesu punappunaṃ upadissanti, atha diṭṭheva dhamme gārayhā samparāye ca duggati te evamupadissamānā imasmiṃyeva attabhāve mātāpitūhipi “nayime amhākaṃ puttā, dujjātā ete kulassa aṅgārabhūtā, nikkaḍḍhatha ne”ti, brāhmaṇehipi “gahapatikā ete, na ete brāhmaṇā, mā nesaṃ saddhayaññathālipākādīsu pavesaṃ detha, mā nehi saddhiṃ sallapathā”ti, aññehipi manussehi “pāpakammantā ete, na ete brāhmaṇā”ti evaṃ gārayhā honti. Samparāye ca nesaṃ duggati nirayādibhedā, duggati etesaṃ paraloke hotīti attho. Samparāye vātipi pāṭho. Paraloke etesaṃ dukkhassa gati duggati, dukkhappattiyeva hotīti attho. Na ne jāti nivāreti, duggatyā garahāya vāti sā tathā ukkaṭṭhāpi yaṃ tvaṃ sārato paccesi, jāti ete pāpakammesu padissante brāhmaṇe “samparāye ca duggatī”ti ettha vuttappakārāya duggatiyā vā, “diṭṭheva dhamme gārayhā”ti ettha vuttappakārāya garahāya vā na nivāreti.
142. Evaṃ bhagavā ajjhāyakakule jātānampi brāhmaṇānaṃ gārayhādikammavasena diṭṭheva dhamme patitabhāvaṃ dīpento duggatigamanena ca samparāye brāhmaṇajātiyā abhāvaṃ dīpento “na jaccā hoti brāhmaṇo, kammunā hoti brāhmaṇo”ti etampi atthaṃ sādhetvā idāni duvidhampi atthaṃ nigamento āha, evaṃ brāhmaṇa–
“Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo;
kammunā vasalo hoti, kammunā hoti brāhmaṇo”ti.
Sesaṃ kasibhāradvājasutte vuttanayameva. Visesato vā ettha nikkujjitaṃ vāti-ādīnaṃ evaṃ yojanā veditabbā– yathā koci nikkujjitaṃ vā ukkujjeyya, evaṃ maṃ kammavimukhaṃ jātivāde patitaṃ “jātiyā brāhmaṇavasalabhāvo hotī”ti diṭṭhito vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ jātivādapaṭicchannaṃ kammavādaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ brāhmaṇavasalabhāvassa asambhinna-ujumaggaṃ ācikkhantena, yathā andhakāre vā telapajjotaṃ dhāreyya, evaṃ mātaṅgādinidassanapajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya aggikabhāradvājasuttavaṇṇanā niṭṭhitā.