“Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇan”ti.

Evamesā bhagavatā arahattanikūṭena paṭhamagāthā desitāti.

2. Idāni dutiyagāthāya atthavaṇṇanākkamo anuppatto. Tatrāpi–
“Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ;
vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇanan”ti.–

Ayameva mātikā. Tato parañca sabbagāthāsu. Ativitthārabhayena pana ito pabhuti mātikaṃ anikkhipitvā uppattidassananayeneva tassā tassā atthaṃ dassento atthavaṇṇanaṃ karissāmi. Seyyathidaṃ yo rāgamudacchidā asesanti ayaṃ dutiyagāthā.

Tassuppatti– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtattherassa upaṭṭhāko aññataro suvaṇṇakāraputto therassa santike pabbajito. Thero tassa “daharānaṃ asubhaṃ sappāyan”ti mantvā rāgavighātatthaṃ asubhakammaṭṭhānaṃ adāsi. Tassa tasmiṃ āsevanamattampi cittaṃ na labhati. So “anupakāraṃ mametan”ti therassa ārocesi. Thero “daharānametaṃ sappāyan”ti mantvā punapi tadevācikkhi. Evaṃ cattāro māsā atītā, so kiñcimattampi visesaṃ na labhati. Tato naṃ thero bhagavato santikaṃ nesi. Bhagavā “avisayo, sāriputta, tuyhetassa sappāyaṃ jānituṃ, buddhaveneyyo eso”ti vatvā pabhassaravaṇṇaṃ padumaṃ iddhiyā nimminitvā tassa hatthe pādāsi– “handa, bhikkhu, imaṃ vihārapacchāyāyaṃ vālikātale nāḷena vijjhitvā ṭhapehi, abhimukhañcassa pallaṅkena nisīda ‘lohitaṃ lohitan’ti āvajjento”ti. Ayaṃ kira pañca jātisatāni suvaṇṇakārova ahosi. Tenassa “lohitakanimittaṃ sappāyan”ti ñatvā bhagavā lohitakakammaṭṭhānaṃ adāsi. So tathā katvā muhutteneva yathākkamaṃ tattha cattāripi jhānāni adhigantvā anulomapaṭilomādinā nayena jhānakīḷaṃ ārabhi. Atha bhagavā ‘taṃ padumaṃ milāyatū’ti adhiṭṭhāsi. So jhānā vuṭṭhito taṃ milātaṃ kāḷavaṇṇaṃ disvā “pabhassararūpaṃ jarāya parimadditan”ti aniccasaññaṃ paṭilabhi. Tato naṃ ajjhattampi upasaṃhari. Tato “yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā”ti tayopi bhave āditte viya passi. Evaṃ passato cassāvidūre padumassaro atthi. Tattha dārakā orohitvā padumāni bhañjitvā bhañjitvā rāsiṃ karonti. Tassa tāni udake padumāni naḷavane aggijālā viya khāyiṃsu, pattāni patantāni papātaṃ pavisantāni viya khāyiṃsu, thale nikkhittapadumānaṃ aggāni milātāni aggiḍaḍḍhāni viya khāyiṃsu. Athassa tadanusārena sabbadhamme upanijjhāyato bhiyyosomattāya tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Tato bhagavā gandhakuṭiyaṃ nisinnova tassa bhikkhuno upari sarīrābhaṃ muñci. Sā cassa mukhaṃyeva ajjhotthari. Tato so “kimetan”ti āvajjento bhagavantaṃ āgantvā samīpe ṭhitamiva disvā uṭṭhāyāsanā añjaliṃ paṇāmesi. Athassa bhagavā sappāyaṃ viditvā dhammaṃ desento imaṃ obhāsagāthaṃ abhāsi “yo rāgamudacchidā asesan”ti.
Tattha rañjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Udacchidāti ucchindati, bhañjati vināseti. Atītakālikānampi hi chandasi vattamānavacanaṃ akkharacintakā icchanti. Asesanti sānusayaṃ. Bhisapupphaṃva saroruhanti sare virūḷhaṃ padumapupphaṃ viya. Vigayhāti ogayha, pavisitvāti attho. Sesaṃ pubbasadisameva. Kiṃ vuttaṃ hoti? Yathā nāma ete dārakā saraṃ oruyha bhisapupphaṃ saroruhaṃ chindanti, evamevaṃ yo bhikkhu imaṃ tedhātukalokasannivāsaṃ ogayha–
“Natthi rāgasamo aggi”. (Dha. pa. 202).
“Kāmarāgena dayhāmi, cittaṃ me paridayhati”. (Saṃ. ni. 1.212).
“Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ”. (Dha. pa. 347).
“Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī”ti (a. ni. 3.56, 72)–

Evamādinayamanugantvā rāgādīnavapaccavekkhaṇena yathāvuttappakārehi sīlasaṃvarādīhi saṃvarehi saviññāṇakāviññāṇakesu vatthūsu asubhasaññāya ca thokaṃ thokaṃ rāgaṃ samucchindanto anāgāmimaggena avasesaṃ arahattamaggena ca tato anavasesampi ucchindati pubbe vuttappakāreneva so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti. Evamesā bhagavatā arahattanikūṭena gāthā desitā. Desanāpariyosāne ca so bhikkhu arahatte patiṭṭhitoti.

3. Yo taṇhamudacchidāti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaggarāya pokkharaṇiyā tīre viharanto taṇhāvasena akusalavitakkaṃ vitakketi. Bhagavā tassajjhāsayaṃ viditvā imaṃ obhāsagāthamabhāsi.
Tattha tassatīti taṇhā. Visayehi tittiṃ na upetīti attho. Kāmabhavavibhavataṇhānametaṃ adhivacanaṃ. Saritanti gataṃ pavattaṃ, yāva bhavaggā ajjhottharitvā ṭhitanti vuttaṃ hoti. Sīghasaranti sīghagāminiṃ, sandiṭṭhikasamparāyikaṃ ādīnavaṃ agaṇetvā muhutteneva paracakkavāḷampi bhavaggampi sampāpuṇituṃ samatthanti vuttaṃ hoti. Evametaṃ saritaṃ sīghasaraṃ sabbappakārampi taṇhaṃ–
“Uparivisālā duppūrā, icchā visaṭagāminī;
ye ca taṃ anugijjhanti, te honti cakkadhārino”ti.
“Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī”ti. (Itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107).
“Ūno loko atitto taṇhādāsoti kho, mahārājā”ti (ma. ni. 2.305) ca–

Evamādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ visosayitvā arahattamaggena asesaṃ ucchijjati, so bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.

4. Yo mānamudabbadhīti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaṅgāya tīre viharanto gimhakāle appodake sote kataṃ naḷasetuṃ pacchā āgatena mahoghena vuyhamānaṃ disvā “aniccā saṅkhārā”ti saṃviggo aṭṭhāsi. Tassajjhāsayaṃ viditvā bhagavā imaṃ obhāsagāthaṃ abhāsi.
Tattha mānoti jāti-ādivatthuko cetaso uṇṇāmo. So “seyyohamasmī”ti māno, “sadisohamasmī”ti māno, “hīnohamasmī”ti mānoti evaṃ tividho hoti. Puna “seyyassa seyyohamasmīti, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso, sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmī”ti mānoti evaṃ navavidho hoti. Taṃ sabbappakārampi mānaṃ–
“Yena mānena mattāse, sattā gacchanti duggatin”ti. (Itivu. 6)–

Ādinā nayena tattha ādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ vadhento kilesānaṃ abaladubbalattā naḷasetusadisaṃ lokuttaradhammānaṃ atibalattā mahoghasadisena arahattamaggena asesaṃ udabbadhi, anavasesappahānavasena ucchindanto vadhetīti vuttaṃ hoti. So bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti.

5. Ti kā uppatti? Imissā gāthāya ito parānañca dvādasannaṃ ekāyeva uppatti. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tena kho pana samayena aññataro brāhmaṇo attano dhītuyā vāreyye paccupaṭṭhite cintesi– “kenaci vasalena aparibhuttapubbehi pupphehi dārikaṃ alaṅkaritvā patikulaṃ pesessāmī”ti. So santarabāhiraṃ sāvatthiṃ vicinanto kiñci tiṇapupphampi aparibhuttapubbaṃ nāddasa. Atha sambahule dhuttakajātike brāhmaṇadārake sannipatite disvā “ete pucchissāmi, avassaṃ sambahulesu koci jānissatī”ti upasaṅkamitvā pucchi. Te taṃ brāhmaṇaṃ uppaṇḍentā āhaṃsu– “udumbarapupphaṃ nāma, brāhmaṇa, loke na kenaci paribhuttapubbaṃ. Tena dhītaraṃ alaṅkaritvā dehī”ti. So dutiyadivase kālasseva vuṭṭhāya bhattavissaggaṃ katvā aciravatiyā nadiyā tīre udumbaravanaṃ gantvā ekamekaṃ rukkhaṃ vicinanto pupphassa vaṇṭamattampi nāddasa. Atha vītivatte majjhanhike dutiyatīraṃ agamāsi. Tattha ca aññataro bhikkhu aññatarasmiṃ manuññe rukkhamūle divāvihāraṃ nisinno kammaṭṭhānaṃ manasi karoti. So tattha upasaṅkamitvā amanasikaritvā, sakiṃ nisīditvā, sakiṃ ukkuṭiko hutvā, sakiṃ ṭhatvā, taṃ rukkhaṃ sabbasākhāviṭapapattantaresu vicinanto kilamati. Tato naṃ so bhikkhu āha– “brāhmaṇa, kiṃ maggasī”ti? “Udumbarapupphaṃ, bho”ti. “Udumbarapupphaṃ nāma, brāhmaṇa, loke natthi, musā etaṃ vacanaṃ, mā kilamā”ti. Atha bhagavā tassa bhikkhuno ajjhāsayaṃ viditvā obhāsaṃ muñcitvā samuppannasamannāhārabahumānassa imā obhāsagāthāyo abhāsi “yo nājjhagamā bhavesu sāran”ti sabbā vattabbā.
Tattha paṭhamagāthāya tāva nājjhagamāti nādhigacchi, nādhigacchati vā. Bhavesūti kāmarūpārūpasaññī-asaññīnevasaññīnāsaññī-ekavokāracatuvokārapañcavokārabhavesu. Sāranti niccabhāvaṃ attabhāvaṃ vā. Vicinanti paññāya gavesanto. Pupphamiva udumbaresūti yathā udumbararukkhesu pupphaṃ vicinanto esa brāhmaṇo nājjhagamā, evaṃ yo yogāvacaropi paññāya vicinanto sabbabhavesu kiñci sāraṃ nājjhagamā. So asārakaṭṭhena te dhamme aniccato anattato ca vipassanto anupubbena lokuttaradhamme adhigacchanto jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti ayamattho yojanā ca. Avasesagāthāsu panassa yojanaṃ avatvā visesatthamattameva vakkhāma.
6. “Yassantarato na santi kopā,
itibhavābhavatañca vītivatto”ti. (Udā. 20)–

Ettha tāva ayaṃ ‘antarasaddo’–

“Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;
janā saṅgamma mantenti, mañca tañca kimantaran”ti. (Saṃ. ni. 1.228).
“Appamattakena visesādhigamena antarā vosānamāpādi” (a. ni. 10.84);
“anatthajanano kodho, kodho cittappakopano;
bhayamantarato jātaṃ, taṃ jano nāvabujjhatī”ti. (A. ni. 7.64; itivu. 88)–

Evaṃ kāraṇavemajjhacittādīsu sambahulesu atthesu dissati. Idha pana citte. Tato yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte na santi kopāti attho. Yasmā pana bhavoti sampatti, vibhavoti vipatti. Tathā bhavoti vuddhi, vibhavoti hāni. Bhavoti sassato, vibhavoti ucchedo. Bhavoti puññaṃ, vibhavoti pāpaṃ. Vibhavo abhavoti ca atthato ekameva. Tasmā itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati. Catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho ñātabbo.

7. Yassa vitakkāti ettha pana yassa bhikkhuno tayo kāmabyāpādavihiṃsāvitakkā, tayo ñātijanapadāmaravitakkā, tayo parānuddayatāpaṭisaṃyuttalābhasakkārasiloka-anavaññattipaṭisaṃyuttavitakkāti ete nava vitakkā samantabhaddake vuttanayena tattha tattha ādīnavaṃ paccavekkhitvā paṭipakkhavavatthānena tassa tassa pahānasamatthehi tīhi heṭṭhimamaggehi ca vidhūpitā bhusaṃ dhūpitā santāpitā daḍḍhāti attho. Evaṃ vidhūpetvā ca ajjhattaṃ suvikappitā asesā, niyakajjhattabhūte attano khandhasantāne ajjhattajjhattabhūte citte ca yathā na puna sambhavanti, evaṃ arahattamaggena asesā chinnā. Chinnañhi kappitanti vuccati. Yathāha “kappitakesamassū”ti (saṃ. ni. 1.122; 4.365). Evamettha attho daṭṭhabbo.
8. Idāni yo nāccasārīti ettha yo nāccasārīti yo nātidhāvi. Na paccasārīti na ohīyi. Kiṃ vuttaṃ hoti? Accāraddhavīriyena hi uddhacce patanto accāsarati, atisithilena kosajje patanto paccāsarati. Tathā bhavataṇhāya attānaṃ kilamento accāsarati, kāmataṇhāya kāmasukhamanuyuñjanto paccāsarati. Sassatadiṭṭhiyā accāsarati, ucchedadiṭṭhiyā paccāsarati. Atītaṃ anusocanto accāsarati, anāgata paṭikaṅkhanto paccāsarati. Pubbantānudiṭṭhiyā accāsarati, aparantānudiṭṭhiyā paccāsarati. Tasmā yo ete ubho ante vajjetvā majjhimaṃ paṭipadaṃ paṭipajjanto nāccasārī na paccasārīti evaṃ vuttaṃ hoti. Sabbaṃ accagamā imaṃ papañcanti tāya ca pana arahattamaggavosānāya majjhimāya paṭipadāya sabbaṃ imaṃ vedanāsaññāvitakkappabhavaṃ taṇhāmānadiṭṭhisaṅkhātaṃ tividhaṃ papañcaṃ accagamā atikkanto, samatikkantoti attho.
9. Tadanantaragāthāya pana sabbaṃ vitathamidanti ñatvā loketi ayameva viseso. Tassattho– sabbanti anavasesaṃ, sakalamanūnanti vuttaṃ hoti. Evaṃ santepi pana vipassanupagaṃ lokiyakhandhāyatanadhātuppabhedaṃ saṅkhatameva idhādhippetaṃ. Vitathanti vigatatathabhāvaṃ. Niccanti vā sukhanti vā subhanti vā attāti vā yathā yathā kilesavasena bālajanehi gayhati, tathātathābhāvato vitathanti vuttaṃ hoti. Idanti tameva sabbaṃ paccakkhabhāvena dassento āha. Ñatvāti maggapaññāya jānitvā, tañca pana asammohato, na visayato. Loketi okāsaloke sabbaṃ khandhādibhedaṃ dhammajātaṃ “vitathamidan”ti ñatvāti sambandho.
10-13. Idāni ito parāsu catūsu gāthāsu vītalobho vītarāgo vītadoso vītamohoti ete visesā. Ettha lubbhanavasena lobho. Sabbasaṅgāhikametaṃ paṭhamassa akusalamūlassa adhivacanaṃ, visamalobhassa vā. Yo so “appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjantī”ti (saṃ. ni. 4.127) evaṃ vutto. Rajjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Dussanavasena doso, pubbe vuttakodhassetaṃ adhivacanaṃ. Muyhanavasena moho, catūsu ariyasaccesu aññāṇassetaṃ adhivacanaṃ. Tattha yasmā ayaṃ bhikkhu lobhaṃ jigucchanto vipassanaṃ ārabhi “kudāssu nāmāhaṃ lobhaṃ vinetvā vigatalobho vihareyyan”ti, tasmā tassa lobhappahānūpāyaṃ sabbasaṅkhārānaṃ vitathabhāvadassanaṃ lobhappahānānisaṃsañca orapārappahānaṃ dassento imaṃ gāthamāha. Esa nayo ito parāsupi. Keci panāhu– “yathāvutteneva nayena ete dhamme jigucchitvā vipassanamāraddhassa tassa tassa bhikkhuno ekamekāva ettha gāthā vuttā”ti. Yaṃ ruccati, taṃ gahetabbaṃ. Esa nayo ito parāsu catūsu gāthāsu.
14. Ayaṃ panettha atthavaṇṇanā– appahīnaṭṭhena santāne sayantīti anusayā kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgāvijjānaṃ etaṃ adhivacanaṃ. Sampayuttadhammānaṃ attano ākārānuvidhānaṭṭhena mūlā; akhemaṭṭhena akusalā; dhammānaṃ patiṭṭhābhūtātipi mūlā; sāvajjadukkhavipākaṭṭhena akusalā; ubhayampetaṃ lobhadosamohānaṃ adhivacanaṃ. Te hi “lobho, bhikkhave, akusalañca akusalamūlañcā”ti-ādinā nayena evaṃ niddiṭṭhā. Evamete anusayā tena tena maggena pahīnattā yassa keci na santi, ete ca akusalamūlā tatheva samūhatāse, samūhatā icceva attho. Paccattabahuvacanassa hi se-kārāgamaṃ icchanti saddalakkhaṇakovidā. Aṭṭhakathācariyā pana “seti nipāto”ti vaṇṇayanti. Yaṃ ruccati, taṃ gahetabbaṃ. Ettha pana “kiñcāpi so evaṃvidho bhikkhu khīṇāsavo hoti, khīṇāsavo ca neva ādiyati, na pajahati, pajahitvā ṭhito”ti vutto. Tathāpi vattamānasamīpe vattamānavacanalakkhaṇena “jahāti orapāran”ti vuccati. Atha vā anupādisesāya ca nibbānadhātuyā parinibbāyanto attano ajjhattikabāhirāyatanasaṅkhātaṃ jahāti orapāranti veditabbo.
Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti. Dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Tattha yasmā na sabbe anusayā akusalamūlā; kāmarāgabhavarāgānusayā eva hi lobhākusalamūlena saṅgahaṃ gacchanti. Paṭighānusayāvijjānusayā ca “doso akusalamūlaṃ, moho akusalamūlaṃ” icceva saṅkhaṃ gacchanti, diṭṭhimānavicikicchānusayā pana na kiñci akusalamūlaṃ honti, yasmā vā anusayābhāvavasena ca akusalamūlasamugghātavasena ca kilesappahānaṃ paṭṭhapesi, tasmā–
“Yassānusayā na santi keci, mūlā ca akusalā samūhatāse”.–

Iti bhagavā āha.

15. Yassa darathajāti ettha pana paṭhamuppannā kilesā pariḷāhaṭṭhena darathā nāma, aparāparuppannā pana tehi darathehi jātattā darathajā nāma. Oranti sakkāyo vuccati. Yathāha– “orimaṃ tīranti kho, bhikkhu, sakkāyassetaṃ adhivacanan”ti (saṃ. ni. 4.238). Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ hoti? Yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā, keci darathajavevacanā kilesā na santi, pubbe vuttanayeneva so bhikkhu jahāti orapāranti.
16. Yassa vanathajāti etthapi darathajā viya vanathajā veditabbā. Vacanatthe pana ayaṃ viseso– vanute, vanotīti vā vanaṃ yācati sevati bhajatīti attho. Taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca “vanan”ti vuccati. Taṃ pariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu “sabbepi kilesā gahanaṭṭhena vanathoti vuccanti, aparāparuppannā pana vanathajā”ti. Ayameva cettha uragasutte attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti bhavavinibandhāya. Atha vā cittassa visayesu vinibandhāya āyatiṃ uppattiyā cāti attho. Hetuyeva hetukappā.
17. Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ, hitapaṭipattiṃ vā nīvarantīti nīvaraṇā, paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ saṅkhyāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho. Vigatasallattā visallo. Kiṃ vuttaṃ hoti? Yo bhikkhu kāmacchandādīni pañca nīvaraṇāni samantabhaddake vuttanayena sāmaññato visesato ca nīvaraṇesu ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva kilesadukkhasaṅkhātassa īghassābhāvena anīgho, “ahosiṃ nu kho ahaṃ atītamaddhānan”ti-ādinā (ma. ni. 1.18; saṃ. ni. 2.20) nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho “tattha katame pañca sallā? Rāgasallo, dosasallo, mohasallo, mānasallo, diṭṭhisallo”ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo. So bhikkhu pubbe vuttanayeneva jahāti orapāranti.
Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena. “Akataṃ vata me kusalan”ti-ādinā (ma. ni. 3.248; netti. 120) nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ. Thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ–
“Yo nīvaraṇe pahāya pañca, anīgho tiṇṇakathaṃkatho visallo;
so bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇan”ti.–

Arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. “Ekacce yena yena tesaṃ bhikkhūnaṃ yā yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito”ti vadanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā.