2. Dhaniyasuttavaṇṇanā

18. Pakkodanoti dhaniyasuttaṃ. Kā uppatti? Bhagavā sāvatthiyaṃ viharati. Tena samayena dhaniyo gopo mahītīre paṭivasati. Tassāyaṃ pubbayogo– kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase saṅghassa vīsati salākabhattāni adāsi. So tato cuto devesu uppanno. Evaṃ devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe pabbataraṭṭhaṃ nāma atthi tattha dhammakoraṇḍaṃ nāma nagaraṃ, tasmiṃ nagare seṭṭhiputto hutvā abhinibbatto, goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma nibaddhavāsino na honti. Vassike cattāromāse thale vasanti, avasese aṭṭhamāse yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato mahāmahicceva saṅkhaṃ gantvā sandamānā puna samuddasamīpe samāgantvā pavattā. Yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ māpetvā vāsaṃ kappesi. Tassa satta puttā, satta dhītaro, satta suṇisā, aneke ca kammakārā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti.
Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā, vacchasālāyo māpetvā, tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate sabbesu puttadārakammakaraporisesu samāniyesu jātesu nānappakāre khajjabhojje paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā vacchasālāsu vacche saṇṭhāpetvā, gunnaṃ catuddisā dhūmaṃ kārāpetvā, sabbaparijanaṃ bhojāpetvā, sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā, sayaṃ khīrena bhattaṃ bhuñjitvā, mahāsayane sayanto attano sirisampattiṃ disvā, tuṭṭhacitto hutvā, aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ udānesi “pakkodano duddhakhīrohamasmī”ti.
Tatrāyaṃ atthavaṇṇanā– pakkodanoti siddhabhatto. Duddhakhīroti gāvo duhitvā gahitakhīro. Ahanti attānaṃ nidasseti asmīti attano tathābhāvaṃ. Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho. Niddese pana “itīti padasandhi, padasaṃsaggo, padapāripūri, akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetan”ti (cūḷani. ajitamāṇavapucchāniddesa 1) evamassa attho vaṇṇito. Sopi idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā.
Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādi-anugāmikadhanaṃ, khettavatthu-ārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi hiraññasuvaṇṇādito saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena bahūpakāraṃ taṃ sandhāya “natthi gosamitaṃ dhanan”ti (saṃ. ni. 1.13; netti. 123) evaṃ visesitaṃ godhanaṃ, tena samannāgatattā dhaniyo, gunnaṃ pālanato gopo. Yo hi attano gāvo pāleti, so “gopo”ti vuccati. Yo paresaṃ vetanena bhaṭo hutvā, so gopālako. Ayaṃ pana attanoyeva, tena gopoti vutto.
Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho. Tenāha “samānavāso”ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā. Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi. Tesu tesu ṭhānesu aggi “ginī”ti voharīyati. Atha ce patthayasīti idāni yadi icchasīti vuttaṃ hoti. Pavassāti siñca, pagghara, udakaṃ muñcāti attho. Devāti meghaṃ ālapati. Ayaṃ tāvettha padavaṇṇanā.
Ayaṃ pana atthavaṇṇanā– evamayaṃ dhaniyo gopo attano sayanaghare mahāsayane nipanno meghatthanitaṃ sutvā “pakkodanohamasmī”ti bhaṇanto kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti. “Duddhakhīrohamasmī”ti bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca. “Anutīre mahiyā”ti nivāsaṭṭhānasampattiṃ, “samānavāso”ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ. “Channā kuṭī”ti kāyadukkhāpagamapaṭighātaṃ. “Āhito ginī”ti yasmā gopālakā parikkhepadhūmadāru-aggivasena tayo aggī karonti. Te ca tassa gehe sabbe katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya “āhito ginī”ti bhaṇanto vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāru-aggiṃ sandhāya gopālakānaṃ sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha– “atha ce patthayasī pavassa devā”ti.
19. Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca pajāpatiñcassa “ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi, ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena vinassissantī”ti taṃ khaṇeyeva sāvatthito satta yojanasatāni dhaniyassa nivāsaṭṭhānaṃ ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ bhāsatiyeva na niṭṭhāpeti, bhagavati gatepi bhāsati. Bhagavā ca taṃ sutvā “na ettakena santuṭṭhā vā vissatthā vā honti, evaṃ pana hontī”ti dassetuṃ–
“Akkodhano vigatakhilohamasmi, anutīre mahiyekarattivāso;
vivaṭā kuṭi nibbuto gini, atha ce patthayasī pavassa devā”ti.–

Imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi “pakkodano”ti, “akkodhano”ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni viya, byañjanaṃ panettha kiñci kiñci sametīti byañjanasabhāgāni honti. Tattha purimagāthāya sadisapadānaṃ vuttanayeneva attho veditabbo.

Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā– akkodhanoti akujjhanasabhāvo. Yo hi so pubbe vuttappakāra-āghātavatthusambhavo kodho ekaccassa suparittopi uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco pharusaṃ vattukāmo hanusañcalanamattaṃ karoti, aparo tato balavatarena pharusaṃ bhaṇati, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti, ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti sīhaḷadīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato, tasmā bhagavā “akkodhanohamasmī”ti āha.
Vigatakhiloti apagatakhilo. Ye hi te cittabandhabhāvena pañca cetokhilā vuttā, ye hi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse vassantepi deve sassāni na ruhanti, evamevaṃ saddhammassavanādikusalahetuvasse vassantepi kusalaṃ na ruhati te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā, tasmā bhagavā “vigatakhilohamasmī”ti āha.
Ekarattiṃ vāso assāti ekarattivāso Yathā hi dhaniyo tattha cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā “ekarattivāso”ti āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati. Idha pana kaṭṭhādīni paṭicca gehanāmikā kuṭi viya aṭṭhi-ādīni paṭicca saṅkhyaṃ gatattā “kuṭī”ti vutto. Yathāha–
“Seyyathāpi, āvuso, kaṭṭhañca paṭicca, valliñca paṭicca, mattikañca paṭicca, tiṇañca paṭicca, ākāso parivārito agāraṃtveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito rūpantveva saṅkhaṃ gacchatī”ti (ma. ni. 1.306).
Cittamakkaṭassa nivāsato vā kuṭi. Yathāha–
“Aṭṭhikaṅkalakuṭi ce sā, makkaṭāvasatho iti;
makkaṭo pañcadvārāya, kuṭikāya pasakkiya;
dvārena anupariyāti, ghaṭṭayanto punappunan”ti. (Theragā. 125).
Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ rāgādikilesavassaṃ ativassati. Yathāha–
“Channamativassati, vivaṭaṃ nātivassati;
tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī”ti. (Udā. 45; theragā. 447; pari. 339).
Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi “yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca ativassanti, yo pana na paṭicchādeti, tassa nātivassantī”ti imaṃ atthaṃ paṭicca vuttā. Theragāthāyaṃ “yassa rāgādicchadanaṃ atthi, tassa puna iṭṭhārammaṇādīsu rāgādisambhavato channamativassati Yo vā uppanne kilese adhivāseti, tasseva adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati. Yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā, tassa nātivassatī”ti. Ayamattho idha adhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ yathāvutteneva nayena viddhaṃsitaṃ, tasmā “vivaṭā kuṭī”ti āha. Nibbutoti upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ. Yathāha– “ādittaṃ rāgagginā”ti vitthāro. So aggi bhagavato bodhimūleyeva ariyamaggasalilasekena nibbuto, tasmā “nibbuto ginī”ti āha.