Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva paribhāsati, ovadati, anusāsati. Kathaṃ? “Akkodhano”ti hi vadamāno, dhaniya, tvaṃ “pakkodanohamasmī”ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo, dhanaparikkhayo ca ārakkhādidukkhapadaṭṭhāno, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana “akkodhanohamasmī”ti tussanto sandiṭṭhikasamparāyikadukkhābhāvena tuṭṭho homīti dīpeti. “Vigatakhilo”ti vadamāno tvaṃ “duddhakhīrohamasmī”ti tussanto akatakiccova “katakiccohamasmī”ti mantvā tuṭṭho, ahaṃ pana “vigatakhilohamasmī”ti tussanto katakiccova tuṭṭho homīti dīpeti. “Anutīre mahiyekarattivāso”ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussanto catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṅgena hoti, so ca dukkho, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṅgābhāvena hoti, āvāsasaṅgābhāvo ca sukhoti sukheneva tuṭṭho homīti dīpeti.
“Vivaṭā kuṭī”ti vadamāno tvaṃ channā kuṭīti tussanto channagehatāya tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi, evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana “vivaṭā kuṭī”ti tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho. Evañca me vivaṭāya kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho homīti dīpeti. “Nibbuto ginī”ti vadamāno tvaṃ āhito ginīti tussanto akatūpaddavanivāraṇova katūpaddavanivāraṇosmīti mantvā tuṭṭho. Ahaṃ pana nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇatāyeva tuṭṭhoti dīpeti. “Atha ce patthayasī pavassa devā”ti vadamāno evaṃ vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ amhādisānaṃ etaṃ vacanaṃ sobhati, atha ce patthayasi, pavassa deva, na no tayi vassante vā avassante vā vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti. Tasmā yaṃ vuttaṃ “evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ aññāpadeseneva paribhāsati ovadati, anusāsatī”ti, taṃ sammadeva vuttanti.
20. Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo “ko ayaṃ gāthaṃ bhāsatī”ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo aparampi gāthamāha “andhakamakasā”ti. Tattha andhakāti kāḷamakkhikānaṃ adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi. Kaccheti dve kacchā– nadīkaccho ca pabbatakaccho ca. Idha nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti vātavuṭṭhi-ādikā anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāma. Idha pana vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha dhaniyo ye andhakamakasā sannipatitvā rudhire pivantā muhutteneva gāvo anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ, kacche ruḷhatiṇacaraṇena addhānagamanaparissamābhāvaṃ vatvā khudākilamathābhāvañca dīpento “yathā aññesaṃ gāvo andhakamakasasamphassehi dissamānā addhānagamanena kilantā khudāya milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhatuṃ vā vuṭṭhimpi saheyyun”ti dīpeti.
21. Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ disvā, kullaṃ bandhitvā, mahāmahiṃ taritvā, taṃ kacchaṃ āgamma “ahaṃ suṭṭhu āgato, nibbhayeva ṭhāne ṭhito”ti maññamāno evamāha, sabhaye eva ca so ṭhāne ṭhito, tasmā tassa āgamanaṭṭhānā attano āgamanaṭṭhānaṃ uttaritarañca paṇītatarañca vaṇṇento “baddhāsi bhisī”ti imaṃ gāthamabhāsi, atthasabhāgaṃ no byañjanasabhāgaṃ.
Tattha bhisīti pattharitvā puthulaṃ katvā baddhakullo vuccati loke. Ariyassa pana dhammavinaye ariyamaggassetaṃ adhivacanaṃ. Ariyamaggo hi–
“Maggo pajjo patho pantho, añjasaṃ vaṭumāyanaṃ;
nāvā uttarasetu ca, kullo ca bhisi saṅkamo”. (Cūḷani. pārāyanatthutigāthāniddesa 101).
“Addhānaṃ pabhavo ceva, tattha tattha pakāsito”.
Imāyapi gāthāya bhagavā purimanayeneva taṃ ovadanto imaṃ atthaṃ āhāti veditabbo– dhaniya, tvaṃ kullaṃ bandhitvā, mahiṃ taritvā, imaṃ ṭhānamāgato, punapi ca te kullo bandhitabbo eva bhavissati, nadī ca taritabbā, na cetaṃ ṭhānaṃ khemaṃ. Mayā pana ekacitte maggaṅgāni samodhānetvā ñāṇabandhanena baddhā ahosi bhisi. Sā ca sattatiṃsabodhipakkhiyadhammaparipuṇṇatāya ekarasabhāvūpagatattā aññamaññaṃ anativattanena puna bandhitabbappayojanābhāvena devamanussesu kenaci mocetuṃ asakkuṇeyyatāya ca susaṅkhatā. Tāya camhi tiṇṇo, pubbe patthitaṃ tīrappadesaṃ gato. Gacchantopi ca na sotāpannādayo viya kañcideva padesaṃ gato. Atha kho pāragato sabbāsavakkhayaṃ sabbadhammapāraṃ paramaṃ khemaṃ nibbānaṃ gato, tiṇṇoti vā sabbaññutaṃ patto, pāragatoti arahattaṃ patto Kiṃ vineyya pāragatoti ce? Vineyya oghaṃ, kāmoghādicatubbidhaṃ oghaṃ taritvā atikkamma taṃ pāraṃ gatoti. Idāni ca pana me puna taritabbābhāvato attho bhisiyā na vijjati, tasmā mameva yuttaṃ vattuṃ “atha ce patthayasī pavassa devā”ti.
22. Tampi sutvā dhaniyo purimanayeneva “gopī mama assavā”ti imaṃ gāthaṃ abhāsi. Tattha gopīti bhariyaṃ niddisati. Assavāti vacanakarā kiṃkārapaṭisāvinī. Alolāti mātugāmo hi pañcahi lolatāhi lolo hoti– āhāralolatāya, alaṅkāralolatāya, parapurisalolatāya, dhanalolatāya, pādalolatāya. Tathā hi mātugāmo bhattapūvasurādibhede āhāre lolatāya antamaso pārivāsikabhattampi bhuñjati, hatthotāpakampi khādati, diguṇaṃ dhanamanuppadatvāpi suraṃ pivati. Alaṅkāralolatāya aññaṃ alaṅkāraṃ alabhamāno antamaso udakatelakenapi kese osaṇḍetvā mukhaṃ parimajjati. Parapurisalolatāya antamaso puttenapi tādise padese pakkosiyamāno paṭhamaṃ asaddhammavasena cinteti. Dhanalolatāya “haṃsarājaṃ gahetvāna suvaṇṇā parihāyatha”. Pādalolatāya ārāmādigamanasīlo hutvā sabbaṃ dhanaṃ vināseti. Tattha dhaniyo “ekāpi lolatā mayhaṃ gopiyā natthī”ti dassento alolāti āha.
Dīgharattaṃ saṃvāsiyāti dīghakālaṃ saddhiṃ vasamānā komārabhāvato pabhuti ekato vaḍḍhitā. Tena parapurise na jānātīti dasseti. Manāpāti evaṃ parapurise ajānantī mameva manaṃ allīyatīti dasseti. Tassā na suṇāmi kiñci pāpanti “itthannāmena nāma saddhiṃ imāya hasitaṃ vā lapitaṃ vā”ti evaṃ tassā na suṇāmi, kañci aticāradosanti dasseti.
23. Atha bhagavā etehi guṇehi gopiyā tuṭṭhaṃ dhaniyaṃ ovadanto purimanayeneva “cittaṃ mama assavan”ti imaṃ gāthamabhāsi, atthasabhāgaṃ, byañjanasabhāgañca. Tattha uttānatthāneva padāni. Ayaṃ pana adhippāyo– dhaniya, tvaṃ “gopī mama assavā”ti tuṭṭho, sā pana te assavā bhaveyya vā na vā; dujjānaṃ paracittaṃ, visesato mātugāmassa. Mātugāmañhi kucchiyā pariharantāpi rakkhituṃ na sakkonti, evaṃ durakkhacittattā eva na sakkā tumhādisehi itthī alolāti vā saṃvāsiyāti vā manāpāti vā nippāpāti vā jānituṃ. Mayhaṃ pana cittaṃ assavaṃ ovādapaṭikaraṃ mama vase vattati, nāhaṃ tassa vase vattāmi. So cassa assavabhāvo yamakapāṭihāriye channaṃ vaṇṇānaṃ aggidhārāsu ca udakadhārāsu ca pavattamānāsu sabbajanassa pākaṭo ahosi. Agginimmāne hi tejokasiṇaṃ samāpajjitabbaṃ udakanimmāne āpokasiṇaṃ, nīlādinimmāne nīlādikasiṇāni. Buddhānampi hi dve cittāni ekato nappavattanti, ekameva pana assavabhāvena evaṃ vasavatti ahosi. Tañca kho pana sabbakilesabandhanāpagamā vimuttaṃ, vimuttattā tadeva alolaṃ, na tava gopī. Dīpaṅkarabuddhakālato ca pabhuti dānasīlādīhi dīgharattaṃ paribhāvitattā saṃvāsiyaṃ, na tava gopī. Tadetaṃ anuttarena damathena damitattā sudantaṃ, sudantattā attano vasena chadvāravisevanaṃ pahāya mameva adhippāyamanassa vasenānuvattanato manāpaṃ, na tava gopī.
Pāpaṃ pana me na vijjatīti iminā pana bhagavā tassa attano cittassa pāpābhāvaṃ dasseti, dhaniyo viya gopiyā. So cassa pāpābhāvo na kevalaṃ sammāsambuddhakāleyeva, ekūnatiṃsa vassāni sarāgādikāle agāramajjhe vasantassāpi veditabbo. Tadāpi hissa agāriyabhāvānurūpaṃ viññupaṭikuṭṭhaṃ kāyaduccaritaṃ vā vacīduccaritaṃ vā manoduccaritaṃ vā na uppannapubbaṃ. Tato paraṃ māropi chabbassāni anabhisambuddhaṃ, ekaṃ vassaṃ abhisambuddhanti satta vassāni tathāgataṃ anubandhi “appeva nāma vālagganitudanamattampissa pāpasamācāraṃ passeyyan”ti. So adisvāva nibbinno imaṃ gāthaṃ abhāsi–
“Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
otāraṃ nādhigacchissaṃ, sambuddhassa satīmato”ti. (Su. ni. 448).
Buddhakālepi naṃ uttaramāṇavo satta māsāni anubandhi ābhisamācārikaṃ daṭṭhukāmo. So kiñci vajjaṃ adisvāva parisuddhasamācāro bhagavāti gato. Cattāri hi tathāgatassa arakkheyyāni. Yathāha–
“Cattārimāni bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti, parisuddhavacīsamācāro…pe… parisuddhamanosamācāro…pe… parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī”’ti (a. ni. 7.58).
Evaṃ yasmā tathāgatassa cittassa na kevalaṃ sammāsambuddhakāle, pubbepi pāpaṃ natthi eva, tasmā āha– “pāpaṃ pana me na vijjatī”ti. Tassādhippāyo– mameva cittassa pāpaṃ na sakkā suṇituṃ, na tava gopiyā. Tasmā yadi etehi guṇehi tuṭṭhena “atha ce patthayasī pavassa devā”ti vattabbaṃ, mayāvetaṃ vattabbanti.
24. Tampi sutvā dhaniyo tatuttaripi subhāsitarasāyanaṃ pivitukāmo attano bhujissabhāvaṃ dassento āha “attavetanabhatohamasmī”ti. Tattha attavetanabhatoti attaniyeneva ghāsacchādanena bhato, attanoyeva kammaṃ katvā jīvāmi, na parassa vetanaṃ gahetvā parassa kammaṃ karomīti dasseti. Puttāti dhītaro ca puttā ca, te sabbe puttātveva ekajjhaṃ vuccanti. Samāniyāti sannihitā avippavuṭṭhā. Arogāti nirābādhā, sabbeva ūrubāhubalāti dasseti. Tesaṃ na suṇāmi kiñci pāpanti tesaṃ corāti vā paradārikāti vā dussīlāti vā kiñci pāpaṃ na suṇāmīti.