25. Evaṃ vutte bhagavā purimanayeneva dhaniyaṃ ovadanto imaṃ gāthaṃ abhāsi– “nāhaṃ bhatako”ti. Atrāpi uttānatthāneva padāni. Ayaṃ pana adhippāyo– tvaṃ “bhujissohamasmī”ti mantvā tuṭṭho, paramatthato ca attano kammaṃ karitvā jīvantopi dāso evāsi taṇhādāsattā, bhatakavādā ca na parimuccasi. Vuttañhetaṃ “ūno loko atitto taṇhādāso”ti (ma. ni. 2.305). Paramatthato pana nāhaṃ bhatakosmi kassaci. Ahañhi kassaci parassa vā attano vā bhatako na homi. Kiṃ kāraṇā? Yasmā nibbiṭṭhena carāmi sabbaloke. Ahañhi dīpaṅkarapādamūlato yāva bodhi, tāva sabbaññutaññāṇassa bhatako ahosiṃ. Sabbaññutaṃ patto pana nibbiṭṭho nibbiso rājabhato viya. Teneva nibbiṭṭhena sabbaññubhāvena lokuttarasamādhisukhena ca jīvāmi. Tassa me idāni uttarikaraṇīyassa kataparicayassa vā abhāvato appahīnapaṭisandhikānaṃ tādisānaṃ viya pattabbo koci attho bhatiyā na vijjati. “Bhaṭiyā”tipi pāṭho. Tasmā yadi bhujissatāya tuṭṭhena “atha ce patthayasī pavassa devā”ti vattabbaṃ, mayāvetaṃ vattabbanti.
26. Tampi sutvā dhaniyo atittova subhāsitāmatena attano pañcappakāragomaṇḍalaparipuṇṇabhāvaṃ dassento āha “atthi vasā”ti. Tattha vasāti adamitavuḍḍhavacchakā. Dhenupāti dhenuṃ pivantā taruṇavacchakā, khīradāyikā vā gāvo. Godharaṇiyoti gabbhiniyo. Paveṇiyoti vayappattā balībaddehi saddhiṃ methunapatthanakagāvo. Usabhopi gavampatīti yo gopālakehi pāto eva nhāpetvā, bhojetvā, pañcaṅgulaṃ datvā, mālaṃ bandhitvā– “ehi, tāta, gāvo gocaraṃ pāpetvā rakkhitvā ānehī”ti pesīyati, evaṃ pesito ca tā gāvo agocaraṃ pariharitvā, gocare cāretvā, sīhabyagghādibhayā parittāyitvā āneti, tathārūpo usabhopi gavampati idha mayhaṃ gomaṇḍale atthīti dassesi.
27. Evaṃ vutte bhagavā tatheva dhaniyaṃ ovadanto imaṃ paccanīkagāthaṃ āha “natthi vasā”ti. Ettha cesa adhippāyo– idha amhākaṃ sāsane adamitaṭṭhena vuḍḍhaṭṭhena ca vasāsaṅkhātā pariyuṭṭhānā vā, taruṇavacchake sandhāya vasānaṃ mūlaṭṭhena khīradāyiniyo sandhāya paggharaṇaṭṭhena dhenupāsaṅkhātā anusayā vā, paṭisandhigabbhadhāraṇaṭṭhena godharaṇisaṅkhātā puññāpuññāneñjābhisaṅkhāracetanā vā, saṃyogapatthanaṭṭhena paveṇisaṅkhātā patthanā taṇhā vā, ādhipaccaṭṭhena pubbaṅgamaṭṭhena seṭṭhaṭṭhena ca gavampati-usabhasaṅkhātaṃ abhisaṅkhāraviññāṇaṃ vā natthi, svāhaṃ imāya sabbayogakkhemabhūtāya natthitāya tuṭṭho. Tvaṃ pana sokādivatthubhūtāya atthitāya tuṭṭho Tasmā sabbayogakkhematāya tuṭṭhassa mamevetaṃ yuttaṃ vattuṃ “atha ce patthayasī pavassa devā”ti.
28. Tampi sutvā dhaniyo tatuttaripi subhāsitaṃ amatarasaṃ adhigantukāmo attano gogaṇassa khilabandhanasampattiṃ dassento āha “khilā nikhātā”ti. Tattha khilāti gunnaṃ bandhanatthambhā. Nikhātāti ākoṭetvā bhūmiyaṃ pavesitā khuddakā mahantā khaṇitvā ṭhapitā. Asampavedhīti akampakā. Dāmāti vacchakānaṃ bandhanatthāya katā ganthitapāsayuttā rajjubandhanavisesā. Muñjamayāti muñjatiṇamayā. Navāti acirakatā. Susaṇṭhānāti suṭṭhu saṇṭhānā, suvaṭṭitasaṇṭhānā vā. Na hi sakkhintīti neva sakkhissanti. Dhenupāpi chettunti taruṇavacchakāpi chindituṃ.
29. Evaṃ vutte bhagavā dhaniyassa indriya-paripākakālaṃ ñatvā purimanayeneva taṃ ovadanto imaṃ catusaccadīpikaṃ gāthaṃ abhāsi “usabhoriva chetvā”ti. Tattha usabhoti gopitā gopariṇāyako goyūthapati balībaddo. Keci pana bhaṇanti “gavasatajeṭṭho usabho, sahassajeṭṭho vasabho, satasahassajeṭṭho nisabho”ti. Apare “ekagāmakhette jeṭṭho usabho, dvīsu jeṭṭho vasabho, sabbattha appaṭihato nisabho”ti. Sabbepete papañcā, apica kho pana usabhoti vā vasabhoti vā nisabhoti vā sabbepete appaṭisamaṭṭhena veditabbā. Yathāha– “nisabho vata bho samaṇo gotamo”ti (saṃ. ni. 1.38). Ra-kāro padasandhikaro. Bandhanānīti rajjubandhanāni kilesabandhanāni ca. Nāgoti hatthī. Pūtilatanti gaḷocīlataṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo, vassasatikopi sunakho kukkuro, tadahujātopi siṅgālo “jarasiṅgālo”ti vuccati, evaṃ abhinavāpi gaḷocīlatā asārakattena “pūtilatā”ti vuccati. Dālayitvāti chinditvā. Gabbhañca seyyañca gabbhaseyyaṃ. Tattha gabbhaggahaṇena jalābujayoni, seyyaggahaṇena avasesā. Gabbhaseyyamukhena vā sabbāpi tā vuttāti veditabbā. Sesamettha padatthato uttānameva.
Ayaṃ panettha adhippāyo– dhaniya, tvaṃ bandhanena tuṭṭho, ahaṃ pana bandhanena aṭṭīyanto thāmavīriyūpeto mahā-usabhoriva bandhanāni pañcuddhambhāgiyasaṃyojanāni catuttha-ariyamaggathāmavīriyena chetvā, nāgo pūtilataṃva pañcorambhāgiyasaṃyojanabandhanāni heṭṭhāmaggattayathāmavīriyena dālayitvā, atha vā usabhoriva bandhanāni anusaye nāgo pūtilataṃva pariyuṭṭhānāni chetvā dālayitvāva ṭhito. Tasmā na puna gabbhaseyyaṃ upessaṃ. Sohaṃ jātidukkhavatthukehi sabbadukkhehi parimutto sobhāmi– “atha ce patthayasī pavassa devā”ti vadamāno. Tasmā sace tvampi ahaṃ viya vattumicchasi, chinda tāni bandhanānīti. Ettha ca bandhanāni samudayasaccaṃ, gabbhaseyyā dukkhasaccaṃ, “na upessan”ti ettha anupagamo anupādisesavasena, “chetvā dālayitvā”ti ettha chedo padālanañca sa-upādisesavasena nirodhasaccaṃ, yena chindati padāleti ca, taṃ maggasaccanti.
Evametaṃ catusaccadīpikaṃ gāthaṃ sutvā gāthāpariyosāne dhaniyo ca pajāpati cassa dve ca dhītaroti cattāro janā sotāpattiphale patiṭṭhahiṃsu. Atha dhaniyo aveccappasādayogena tathāgate mūlajātāya patiṭṭhitāya saddhāya paññācakkhunā bhagavato dhammakāyaṃ disvā dhammatāya coditahadayo cintesi– “bandhanāni chindiṃ, gabbhaseyyo ca me natthī”ti avīciṃ pariyantaṃ katvā yāva bhavaggā ko añño evaṃ sīhanādaṃ nadissati aññatra bhagavatā, āgato nu kho me satthāti. Tato bhagavā chabbaṇṇarasmijālavicitraṃ suvaṇṇarasasekapiñjaraṃ viya sarīrābhaṃ dhaniyassa nivesane muñci “passa dāni yathāsukhan”ti.
30. Atha dhaniyo anto paviṭṭhacandimasūriyaṃ viya samantā pajjalitapadīpasahassasamujjalitamiva ca nivesanaṃ disvā “āgato bhagavā”ti cittaṃ uppādesi. Tasmiṃyeva ca samaye meghopi pāvassi. Tenāhu saṅgītikārā “ninnañca thalañca pūrayanto”ti. Tattha ninnanti pallalaṃ. Thalanti ukkūlaṃ. Evametaṃ ukkūlavikūlaṃ sabbampi samaṃ katvā pūrayanto mahāmegho pāvassi, vassituṃ ārabhīti vuttaṃ hoti. Tāvadevāti yaṃ khaṇaṃ bhagavā sarīrābhaṃ muñci, dhaniyo ca “satthā me āgato”ti saddhāmayaṃ cittābhaṃ muñci, taṃ khaṇaṃ pāvassīti. Keci pana “sūriyuggamanampi tasmiṃyeva khaṇe”ti vaṇṇayanti.
31-32. Evaṃ tasmiṃ dhaniyassa saddhuppādatathāgatobhāsapharaṇasūriyuggamanakkhaṇe vassato devassa saddaṃ sutvā dhaniyo pītisomanassajāto imamatthaṃ abhāsatha “lābhā vata no anappakā”ti dve gāthā vattabbā.
Tattha yasmā dhaniyo saputtadāro bhagavato ariyamaggapaṭivedhena dhammakāyaṃ disvā, lokuttaracakkhunā rūpakāyaṃ disvā, lokiyacakkhunā saddhāpaṭilābhaṃ labhi. Tasmā āha– “lābhā vata no anappakā, ye mayaṃ bhagavantaṃ addasāmā”ti. Tattha vata iti vimhayatthe nipāto. No iti amhākaṃ. Anappakāti vipulā. Sesaṃ uttānameva. Saraṇaṃ taṃ upemāti ettha pana kiñcāpi maggapaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasena vā sanniyyātanasaraṇataṃ acalasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātasaraṇagamanaṃ gacchati. Cakkhumāti bhagavā pakatidibbapaññāsamantabuddhacakkhūhi pañcahi cakkhūhi cakkhumā. Taṃ ālapanto āha– “saraṇaṃ taṃ upema cakkhumā”ti. “Satthā no hohi tuvaṃ mahāmunī”ti idaṃ pana vacanaṃ sissabhāvūpagamanenāpi saraṇagamanaṃ pūretuṃ bhaṇati, gopī ca ahañca assavā, brahmacariyaṃ sugate carāmaseti idaṃ samādānavasena.
Tattha brahmacariyanti methunaviratimaggasamaṇadhammasāsanasadārasantosānametaṃ adhivacanaṃ. “Brahmacārī”ti evamādīsu (ma. ni. 1.83) hi methunavirati brahmacariyanti vuccati. “Idaṃ kho pana me pañcasikha, brahmacariyaṃ ekantanibbidāyā”ti evamādīsu (dī. ni. 2.329) maggo. “Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā”ti evamādīsu (ma. ni. 1.155) samaṇadhammo. “Tayidaṃ brahmacariyaṃ iddhañceva phītañcā”ti evamādīsu (dī. ni. 3.174) sāsanaṃ.
“Mayañca bhariyā nātikkamāma, amhe ca bhariyā nātikkamanti;
aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na mīyare”ti. (Jā. 1.10.97)–

Evamādīsu sadārasantoso. Idha pana samaṇadhammabrahmacariyapubbaṅgamaṃ uparimaggabrahmacariyamadhippetaṃ. Sugateti sugatassa santike. Bhagavā hi antadvayamanupaggamma suṭṭhu gatattā, sobhaṇena ca ariyamaggagamanena samannāgatattā, sundarañca nibbānasaṅkhātaṃ ṭhānaṃ gatattā sugatoti vuccati. Samīpatthe cettha bhummavacanaṃ, tasmā sugatassa santiketi attho. Carāmaseti carāma. Yañhi taṃ sakkate carāmasīti vuccati, taṃ idha carāmaseti. Aṭṭhakathācariyā pana “seti nipāto”ti bhaṇanti. Teneva cettha āyācanatthaṃ sandhāya “carema se”tipi pāṭhaṃ vikappenti. Yaṃ ruccati, taṃ gahetabbaṃ.

Evaṃ dhaniyo brahmacariyacaraṇāpadesena bhagavantaṃ pabbajjaṃ yācitvā pabbajjapayojanaṃ dīpento āha “jātīmaraṇassa pāragū, dukkhassantakarā bhavāmase”ti. Jātimaraṇassa pāraṃ nāma nibbānaṃ, taṃ arahattamaggena gacchāma. Dukkhassāti vaṭṭadukkhassa. Antakarāti abhāvakarā. Bhavāmaseti bhavāma, atha vā aho vata mayaṃ bhaveyyāmāti. “Carāmase”ti ettha vuttanayeneva taṃ veditabbaṃ. Evaṃ vatvāpi ca puna ubhopi kira bhagavantaṃ vanditvā “pabbājetha no bhagavā”ti evaṃ pabbajjaṃ yāciṃsūti.
33. Atha māro pāpimā evaṃ te ubhopi vanditvā pabbajjaṃ yācante disvā– “ime mama visayaṃ atikkamitukāmā, handa nesaṃ antarāyaṃ karomī”ti āgantvā gharāvāse guṇaṃ dassento imaṃ gāthamāha “nandati puttehi puttimā”ti. Tattha nandatīti tussati modati. Puttehīti puttehipi dhītarehipi, sahayogatthe, karaṇatthe vā karaṇavacanaṃ, puttehi saha nandati, puttehi karaṇabhūtehi nandatīti vuttaṃ hoti. Puttimāti puttavā puggalo. Itīti evamāha. Māroti vasavattibhūmiyaṃ aññataro dāmarikadevaputto. So hi saṭṭhānātikkamitukāmaṃ janaṃ yaṃ sakkoti, taṃ māreti. Yaṃ na sakkoti, tassapi maraṇaṃ icchati. Tena “māro”ti vuccati. Pāpimāti lāmakapuggalo, pāpasamācāro vā. Saṅgītikārānametaṃ vacanaṃ, sabbagāthāsu ca īdisāni. Yathā ca puttehi puttimā, gopiyo gohi tatheva nandati. Yassa gāvo atthi, sopi gopiyo, gohi saha, gohi vā karaṇabhūtehi tatheva nandatīti attho.
Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, “upadhī hi narassa nandanā”ti. Tattha upadhīti cattāro upadhayo– kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmā hi “yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo”ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento “puttehi gohī”ti vatvā kāraṇamāha– “upadhī hi narassa nandanā”ti. Tassattho– yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ “nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī”ti.
Idāni tassapi atthassa sādhakakāraṇaṃ niddisati “na hi so nandati, yo nirūpadhī”ti. Tassattho– yasmā yassete upadhayo natthi, so piyehi ñātīhi vippayutto nibbhogūpakaraṇo na nandati, tasmā tvaṃ ime upadhayo vajjetvā pabbajito dukkhitova bhavissasīti.
34. Atha bhagavā “māro ayaṃ pāpimā imesaṃ antarāyāya āgato”ti viditvā phalena phalaṃ pātento viya tāyeva mārenābhatāya upamāya māravādaṃ bhindanto tameva gāthaṃ parivattetvā “upadhi sokavatthū”ti dassento āha “socati puttehi puttimā”ti. Tattha sabbaṃ padatthato uttānameva. Ayaṃ pana adhippāyo– mā, pāpima, evaṃ avaca “nandati puttehi puttimā”ti. Sabbeheva hi piyehi, manāpehi nānābhāvo vinābhāvo, anatikkamanīyo ayaṃ vidhi, tesañca piyamanāpānaṃ puttadārānaṃ gavāssavaḷavahiraññasuvaṇṇādīnaṃ vinābhāvena adhimattasokasallasamappitahadayā sattā ummattakāpi honti khittacittā, maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Tasmā evaṃ gaṇha– socati puttehi puttimā. Yathā ca puttehi puttimā, gopiyo gohi tatheva socatīti. Kiṃ kāraṇā? Upadhī hi narassa socanā. Yasmā ca upadhī hi narassa socanā, tasmā eva “na hi so socati, yo nirūpadhi”. Yo upadhīsu saṅgappahānena nirupadhi hoti, so santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo pe… nāparaṃ itthattāyāti pajānāti. Evaṃ sabbasokasamugghātā “na hi so socati, yo nirupadhī”ti. Iti bhagavā arahattanikūṭena desanaṃ vosāpesi. Atha vā yo nirupadhi, yo nikkileso, so na socati. Yāvadeva hi kilesā santi, tāvadeva sabbe upadhayo sokapphalāva honti. Kilesappahānā pana natthi sokoti. Evampi arahattanikūṭeneva desanaṃ vosāpesi. Desanāpariyosāne dhaniyo ca gopī ca ubhopi pabbajiṃsu. Bhagavā ākāseneva jetavanaṃ agamāsi. Te pabbajitvā arahattaṃ sacchikariṃsu. Vasanaṭṭhāne ca nesaṃ gopālakā vihāraṃ kāresuṃ. So ajjāpi gopālakavihārotveva paññāyatīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhaniyasuttavaṇṇanā niṭṭhitā.