3. Khaggavisāṇasuttavaṇṇanā

Sabbesu bhūtesūti khaggavisāṇasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti– attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasito cāti. Dvayatānupassanādīnañhi attajjhāsayato uppatti, mettasuttādīnaṃ parajjhāsayato, uragasuttādīnaṃ aṭṭhuppattito, dhammikasuttādīnaṃ pucchāvasito. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekasambuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti.
Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– “buddhānaṃ patthanā ca abhinīhāro ca dissati; tathā sāvakānaṃ, paccekabuddhānaṃ na dissati; yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyyan”ti. So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi–
“Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī”ti–

Evaṃ vatvā puna āha–

“Paccekabuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti. Tasmā buddhapaccekabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo”ti.
So āha– “buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī”ti? Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā balavā. Vīriyādhikānaṃ saddhāpaññā mandā, vīriyaṃ balavanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpasīlādisabbapāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni…pe… netaṃ ṭhānaṃ vijjatīti. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenapi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi–
“Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
pabbajjā guṇasampatti, adhikāro ca chandatā;
aṭṭhadhammasamodhānā, abhinīhāro samijjhatī”ti. (Bu. vaṃ. 2.59).
Abhinīhāroti ca mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati. Ettha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsaka-ubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na samijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo. Tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa samijjhati, no itarassa, yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā; yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhesi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhesi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassāpi hi guṇasampannasseva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi pañcābhiñño aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa; yathā sumedhapaṇḍitassa. So hi–
“Akkamitvāna maṃ buddho, saha sissehi gacchatu;
mā naṃ kalale akkamittha, hitāya me bhavissatī”ti. (Bu. vaṃ. 2.53)–

Evaṃ jīvitapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati. Sā ca, sace koci vadeyya “ko cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ icchatī”ti, taṃ sutvā yo “ahan”ti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya “ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī”ti taṃ sutvā yo “ahan”ti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.

Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti, na jaccabadhiro, na ummattako, na eḷamūgo, na pīṭhasappī, na milakkhūsu uppajjati, na dāsikucchiyā nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu, kāmāvacaresu na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsabhavesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.
Yā cimā ussāho ummaṅgo avatthānaṃ hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha–
“Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;
avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā”ti.–

Veditabbā. Ye cāpi ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.

Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca. Tato oraṃ na sakkā. Pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi–
Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
adhikāro chandatā ete, abhinīhārakāraṇā.
Tattha vigatāsavadassananti buddhapaccekabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.
Atha sāvakānaṃ patthanā kittakaṃ vaṭṭatīti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassaṃ, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti. Tato oraṃ na sakkā. Vuttanayamevettha kāraṇaṃ. Imesaṃ pana sabbesampi adhikāro chandatāti dvaṅgasampannoyeva abhinīhāro hoti.
Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana khattiyabrāhmaṇakulesveva buddhā iva sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti. Paccekabuddhā buddhe appatvā buddhānaṃ uppajjanakāleyeva uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti, guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, “cittasallekho kātabbo, vosānaṃ nāpajjitabban”ti iminā uddesena uposathaṃ karonti, ‘ajjuposatho’ti vacanamattena vā. Uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā, idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ “sabbesu bhūtesu nidhāya daṇḍan”ti-ādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.
35. Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā– ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇantā nāma natthi. Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.
Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā, bodhirukkhe udakaṃ āsiñcitvā, pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā, ācariyavattaṃ upajjhāyavattaṃ katvā, dve-asīti khuddakavattāni cuddasa mahāvattāni ca samādāya vattati, so sarīraparikammaṃ katvā, senāsanaṃ pavisitvā, yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, velaṃ ñatvā, nivāsetvā, kāyabandhanaṃ bandhitvā, uttarāsaṅgaṃ karitvā, saṅghāṭiṃ khandhe karitvā, pattaṃ aṃse ālaggetvā, kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ patvā, cetiyañca bodhiñca vanditvā, gāmasamīpe cīvaraṃ pārupitvā, pattamādāya gāmaṃ piṇḍāya pavisati, evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkatagarukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati, vihāraṃ āgatopi bhikkhūnaṃ pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpāramāpajjati, pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcitvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti, ayaṃ vuccati harati, na paccāharatīti.