Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati, pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā bhesajjaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā bhesajjaṃ vā bhattaṃ vā laddhā bhattakiccaṃ niṭṭhāpetvā, paññattāsane nisinno kammaṭṭhānaṃ manasi katvā, visesaṃ patvā vā appatvā vā, vihāraṃ āgantvā, teneva manasikārena viharati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā, vipassanaṃ ārabhitvā, buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ patto bhikkhu natthīti.
Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihipapañcena papañcito tucchako nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.
Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ– sabbatthakaṃ, pārihāriyañca. Sabbatthakaṃ nāma mettā ca maraṇassati ca. Taṃ sabbattha icchitabbato “sabbatthakan”ti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī, tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkatagarukato sukhaṃ viharati. Maraṇassatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.
Yaṃ pana sadā pariharitabbaṃ caritānukūlena gahitattā dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato, rakkhitabbato, bhāvetabbato ca pārihāriyanti vuccati, mūlakammaṭṭhānantipi tadeva. Tattha yaṃ paṭhamaṃ sabbatthakakammaṭṭhānaṃ manasi karitvā pacchā pārihāriyakammaṭṭhānaṃ manasi karoti, taṃ catudhātuvavatthānamukhena dassessāma.
Ayañhi yathāṭhitaṃ yathāpaṇihitaṃ kāyaṃ dhātuso paccavekkhati– yaṃ imasmiṃ sarīre vīsatikoṭṭhāsesu kakkhaḷaṃ kharagataṃ, sā pathavīdhātu. Yaṃ dvādasasu ābandhanakiccakaraṃ snehagataṃ, sā āpodhātu. Yaṃ catūsu paripācanakaraṃ usumagataṃ, sā tejodhātu. Yaṃ pana chasu vitthambhanakaraṃ vāyogataṃ, sā vāyodhātu. Yaṃ panettha catūhi mahābhūtehi asamphuṭṭhaṃ chiddaṃ vivaraṃ, sā ākāsadhātu. Taṃvijānanakaṃ cittaṃ viññāṇadhātu. Tato uttari añño satto vā puggalo vā natthi. Kevalaṃ suddhasaṅkhārapuñjova ayanti.
Evaṃ ādimajjhapariyosānato kammaṭṭhānaṃ manasi karitvā, kālaṃ ñatvā, uṭṭhāyāsanā nivāsetvā, pubbe vuttanayeneva gāmaṃ piṇḍāya gacchati. Gacchanto ca yathā andhaputhujjanā abhikkamādīsu “attā abhikkamati, attanā abhikkamo nibbattito”ti vā, “ahaṃ abhikkamāmi, mayā abhikkamo nibbattito”ti vā sammuyhanti, tathā asammuyhanto “abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā sandhāraṇavāyodhātu uppajjati. Sā imaṃ pathavīdhātvādisannivesabhūtaṃ kāyasammataṃ aṭṭhikasaṅghāṭaṃ vippharati, tato cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhikasaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddhāraṇe catūsu dhātūsu vāyodhātu-anugatā tejodhātu adhikā uppajjati, mandā itarā. Atiharaṇavītiharaṇāpaharaṇesu pana tejodhātu-anugatā vāyodhātu adhikā uppajjati, mandā itarā. Orohaṇe pana pathavīdhātu-anugatā āpodhātu adhikā uppajjati, mandā itarā. Sannikkhepanasamuppīḷanesu āpodhātu-anugatā pathavīdhātu adhikā uppajjati, mandā itarā. Iccetā dhātuyo tena tena attano uppādakacittena saddhiṃ tattha tattheva bhijjanti Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanan”ti evaṃ ekekapāduddhāraṇādippakāresu ekekasmiṃ pakāre uppannadhātuyo, tadavinibbhuttā ca sesā rūpadhammā, taṃsamuṭṭhāpakaṃ cittaṃ, taṃsampayuttā ca sesā arūpadhammāti ete rūpārūpadhammā. Tato paraṃ atiharaṇavītiharaṇādīsu aññaṃ pakāraṃ na sampāpuṇanti, tattha tattheva bhijjanti. Tasmā aniccā. Yañca aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti evaṃ sabbākāraparipūraṃ kammaṭṭhānaṃ manasikarontova gacchati. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi satampi ekato vasantā katikavattaṃ katvā viharanti– “āvuso, tumhe na iṇaṭṭhā, na bhayaṭṭhā, na jīvikāpakatā pabbajitā; dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne nisajjāya, sayane uppannakilesaṃ gamaneyeva niggaṇhathā”ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍha-usabha-usabha-aḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So– “ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te etan”ti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmi okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimappadesaṃyeva eti sīhaḷadīpe ālindakavāsī mahāphussadevatthero viya
So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā theraṃ tathā gacchantaṃ disvā– “ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho”ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayutteneva cittena samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo, brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi “rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso”ti? Thero vikkhepaṃ karonto “obhāso nāma dīpobhāsopi hoti, maṇi-obhāsopī”ti evamādiṃ āha. So “paṭicchādetha tumhe”ti nibaddho “āmā”ti paṭijānitvā ārocesi.
Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento “paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjemī”ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhaṭe pana paṭinivattanto gāmasamīpaṃ gantvā, “gāvī nu pabbajito nū”ti āsaṅkanīyappadese ṭhatvā, saṅghāṭiṃ pārupitvā pattaṃ gahetvā, gāmadvāraṃ patvā, kacchakantarato udakaṃ gahetvā, gaṇḍūsaṃ katvā gāmaṃ pavisati “bhikkhaṃ dātuṃ vā vandituṃ vā upagate manusse ‘dīghāyukā hothā’ti vacanamattenapi mā me kammaṭṭhānavikkhepo ahosī”ti sace pana “ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī”ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.
Sīhaḷadīpeyeva kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira vassūpanāyika-uposathadivase katikavattaṃ akaṃsu– “arahattaṃ appatvā aññamaññaṃ nālapissāmā”ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu “ajja eko āgato, ajja dve”ti. Evañca cintesuṃ “kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi? Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā”ti sabbe vihāraṃ agamaṃsu. Tattha paññāsabhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so evamāha– “na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīyan”ti. Te tatova nivattā. Te bhikkhū antotemāseyeva vipassanaṃ ārabhitvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā, udakagaṇḍūsaṃ katvā, vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthi-assādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi. Visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalova hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā, patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasi karonto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā, muhuttaṃ bhattakilamathaṃ paṭippassambhetvā, yathā pure bhattaṃ, evaṃ pacchā bhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati harati ceva paccāharati cāti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.
Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ santike khippābhiñño hoti; seyyathāpi– thero bāhiyo, mahāpañño vā hoti; seyyathāpi thero sāriputto.
Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā, āraññiko hutvā, vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā, kālaṃ katvā, kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti, sā ca tāsamaññatarā tasmā taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ, nāti-ambilaṃ, nātiloṇaṃ, nātikaṭukaṃ, nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya gabbhaseyyakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjāsayanatopi naṃ nivārenti– “kucchigatassa sañcalanadukkhaṃ mā ahosī”ti. Mudukattharaṇatthatāya bhūmiyaṃ caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sādusappāyaṃ annapānaṃ labhati. Pariggahetvāva naṃ caṅkamāpenti, nisīdāpenti, vuṭṭhāpenti.