Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatappaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno na cirasseva viññutaṃ pāpuṇi. Taṃ soḷasavassuddesikameva samānaṃ rājā rajje abhisiñci, vividhanāṭakāni cassa upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe hi pubbe caturāsīti nagarasahassāni ahesuṃ. Tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsati honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji. Tenassa vīsati nagarasahassāni ahesuṃ, vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni vīsati pattisahassāni, vīsati itthisahassāni– orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni. So mahārajjaṃ kārayamāno eva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu. So “ayaṃ saddo samāpattiyā upakkileso”ti pāsādatalaṃ abhiruhitvā “samāpattiṃ appemī”ti nisinno nāsakkhi appetuṃ, rajjavikkhepena samāpatti parihīnā. Tato cintesi “kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo”ti. Tato “rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulamanekānisaṃsaṃ uttamapurisasevitañcā”ti ñatvā aññataraṃ amaccaṃ āṇāpesi– “imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ akāsī”ti sabbaṃ niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena viharati, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.
Tato addhamāsamatte vītikkante mahesī pucchi “rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato”ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi “rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū”ti. So ubho kaṇṇe thaketvā “asavanīyametan”ti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ tajjāpesi– “yadi na karosi, ṭhānāpi te cāvemi, jīvitāpi voropemī”ti. So bhīto “mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā”ti ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā. So tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.
Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ. Tato nilīno sayameva disvā sabbāmacce sannipātāpetvā ārocesi. Te– “ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī”ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā– “etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā”ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā “kiṃ āgatosī”ti pucchi. “Deva, icchāmi taṃ upaṭṭhātun”ti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca– “mahārāja, amakkhikamadhuṃ passāmi, taṃ khādanto natthī”ti. Rājā “kiṃ etaṃ uppaṇḍetukāmo bhaṇatī”ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā ārocesi. Rājā “kiṃ etan”ti pucchi. “Bārāṇasirajjaṃ, devā”ti. Rājā “maṃ netvā māretukāmosī”ti āha. So “mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī”ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.
Rājā disvā “kissa āgatātthā”ti pucchi. “Corā mayaṃ, mahārājā”ti. Rājā tesaṃ dhanaṃ dāpetvā “mā puna evamakatthā”ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā “sīlavā rājā”ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi “nagaraṃ vā me dehi yuddhaṃ vā”ti. So brahmadattassa tamatthaṃ ārocāpesi “āṇāpetu devo kiṃ yujjhāmi, udāhu nagaraṃ demī”ti. Rājā “na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā”ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pāhesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena “na yujjhitabbaṃ, idhāgantabban”ti vuttā bārāṇasiṃ āgamaṃsu.
Tato amaccā brahmadattaṃ āhaṃsu– “mahārāja, tena saha yujjhāmā”ti. Rājā– “mama pāṇātipāto bhavissatī”ti vāresi. Amaccā– “mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā”ti nānā-upāyehi rājānaṃ saññāpetvā “ehi mahārājā”ti gantuṃ āraddhā. Rājā “sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī”ti bhaṇati. Amaccā “na, deva, karoma, bhayaṃ dassetvā palāpemā”ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā bārāṇasirājānaṃ gahetvā paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe niharāpetvā ekapajjotāya senāya saddaṃ akaṃsu. Paṭirañño amacco mahābalaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā “uṭṭhehi amakkhikamadhuṃ khādāhī”ti mahāsaddaṃ akāsi. Tathā dutiyopi, tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So “paravacanaṃ saddahitvā amittahatthaṃ pattomhī”ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase “dhammiko rājā, uparodhaṃ na kareyya, gantvā khamāpemī”ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā “khama, mahārāja, mayhaṃ aparādhan”ti āha. Rājā taṃ ovaditvā “uṭṭhehi, khamāmi te”ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi, bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.
Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā “mamekassa cittānurakkhaṇāya asmiṃ janakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ. Aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjhā hontū”ti mettājhānaṃ uppādetvā, tadeva pādakaṃ katvā, saṅkhāre sammasitvā, paccekabodhiñāṇaṃ sacchikatvā, sayambhutaṃ pāpuṇi. Taṃ maggasukhena phalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu– “yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo”ti. So āha– “nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāhan”ti. Kiṃ devo bhaṇati, na edisā paccekabuddhā hontīti? Kīdisā, bhaṇe, paccekabuddhāti? Paccekabuddhā nāma dvaṅgulakesamassu aṭṭhaparikkhārayuttā bhavantīti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi, dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā “kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī”ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaññeva gāthaṃ abhāsi “sabbesu bhūtesu nidhāya daṇḍan”ti.
Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritaṃ ca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khetrajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.
Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaññojanassa chinnattā eko– evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti– evaṃ adutiyaṭṭhena eko.
“Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;
itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
“Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
vītataṇho anādāno, sato bhikkhu paribbaje”ti. (Itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107)–

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti– evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti– evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo; seyyathidaṃ– paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha– “cariyāti aṭṭha cariyāyo iriyāpathacariyā”ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā “adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī”ti (paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappasaddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma. Idha panāyaṃ “satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā”ti (ma. ni. 1.260) evamādīsu viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.