Adhippāyānusandhito pana evaṃ veditabbā– yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca. Yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ aññatarampi tesaṃ. Imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.
Ayaṃ pana anusandhi– evaṃ vutte te amaccā āhaṃsu– “idāni, bhante, kuhiṃ gacchathā”ti? Tato tena “pubbapaccekasambuddhā kattha vasantī”ti āvajjetvā ñatvā “gandhamādanapabbate”ti vutte punāhaṃsu– “amhe dāni, bhante, pajahatha, na icchathā”ti. Atha paccekabuddho āha– “na puttamiccheyyā”ti sabbaṃ. Tatrādhippāyo– ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ? Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi “amhe dāni, bhante, pajahatha na icchathā”ti vutte so paccekabuddho “na puttamiccheyya kuto sahāyan”ti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi– “eko care khaggavisāṇakappo”ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.
Gandhamādano nāma himavati cūḷakāḷapabbataṃ, mahākāḷapabbataṃ, nāgapaliveṭhanaṃ, candagabbhaṃ, sūriyagabbhaṃ, suvaṇṇapassaṃ, himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso ca guhāyo– suvaṇṇaguhā, maṇiguhā, rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā paññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Abhisambuddha-paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti, tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya “kathamadhigatan”ti kammaṭṭhānaṃ pucchati. Tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati, ānando ca saṅgītiyanti evamekekā gāthā paccekasambodhi-abhisambuddhaṭṭhāne, mañjūsakamāḷe ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.

Paṭhamagāthāvaṇṇanā samattā.

36. Saṃsaggajātassāti kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā, paṭhamajjhānaṃ nibbattetvā, nāmarūpaṃ vavatthapetvā, lakkhaṇasammasanaṃ katvā, ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti “ayaṃ itthī ayaṃ puriso”ti visesaṃ aññāsi, tatupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sahati. Taṃ purisā eva posenti, thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati, tena taṃ anitthigandhotveva sañjāniṃsu.
Tasmiṃ soḷasavassuddesike jāte rājā “kulavaṃsaṃ saṇṭhapessāmī”ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi “kumāraṃ ramāpehī”ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā– “kasseso saddo”ti āha. Amacco “taveso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti, abhirama, deva, mahāpuññosi tvan”ti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā, kumāraṃ khamāpetvā, puna amaccaṃ appesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi– “sundaraṃ itthirūpaṃ karothā”ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ katvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi “yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī”ti. Mātāpitaro “amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī”ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ “gacchatha, īdisiṃ dārikaṃ gavesathā”ti. Te gahetvā soḷasa mahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā, vitānaṃ bandhitvā, ekamantaṃ tiṭṭhanti– “yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī”ti? Etenupāyena aññatra maddaraṭṭhā sabbe janapade āhiṇḍitvā taṃ “khuddakaraṭṭhan”ti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.
Tato nesaṃ ahosi “maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pāhesī”ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā hoti. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gatā. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā “amhe udakatthāya pesetvā rājaputtī sayameva āgatā”ti bhaṇantiyo samīpaṃ gantvā “nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā”ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu, sopi adāsi. Tato bārāṇasirañño pāhesuṃ “laddhā dārikā, sāmaṃ āgacchissati, udāhu amheva ānemā”ti? So ca “mayi āgacchante janapadapīḷā bhavissati, tumheva ānethā”ti pesesi.
Amaccā dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ– “laddhā suvaṇṇarūpasadisī dārikā”ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparaṃ pesesi “sīghaṃ ānetha, sīghaṃ ānethā”ti. Te sabbattha ekarattivāseneva bārāṇasiṃ patvā bahinagare ṭhitā rañño pāhesuṃ– “ajja pavisitabbaṃ, no”ti? Rājā “seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā”ti āṇāpesi. Te tathā akaṃsu. Sā accantasukhumālā yānugghātena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattiṃyeva kālamakāsi. Amaccā “sakkārā paribhaṭṭhamhā”ti parideviṃsu. Rājā ca nāgarā ca “kulavaṃso vinaṭṭho”ti parideviṃsu. Nagare mahākolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi. Tato kumāro sokassa mūlaṃ khaṇitumāraddho. So cintesi– “ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti, tasmā jātiṃ paṭicca soko”ti. “Jāti pana kiṃ paṭiccā”ti? Tato “bhavaṃ paṭicca jātī”ti evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomapaṭiccasamuppādaṃ disvā saṅkhāre sammasanto tattheva nisinno paccekabodhiṃ sacchākāsi. Taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā, paṇipātaṃ katvā, amaccā āhaṃsu– “mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ ānessāmā”ti. So āha– “nāhaṃ socako, nissoko paccekabuddho ahan”ti. Ito paraṃ sabbaṃ purimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.
Gāthāvaṇṇanāyaṃ pana saṃsaggajātassāti jātasaṃsaggassa. Tattha dassana, savana, kāya, samullapana, sambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsīdīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā, kālakatā kuṭumbiyadhītā, tassā nivāsanacoḷakhaṇḍaṃ disvā “evarūpavatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālatthan”ti hadayaṃ phāletvā kālakato. So eva ca daharo nidassanaṃ.
Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā, nhatvā mālaṃ āropetvā, uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena visesā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.
Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati Tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno, tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.
Aññamaññaṃ ālapanasamullapane uppanno rāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi cetesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricivaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti.
Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti, nibbattati, bhavati, jāyati. Apare pana “ārammaṇe cittassa vossaggo saṃsaggo”ti bhaṇanti. Tato sneho, snehā dukkhamidanti.