Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha– “svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhimadhigato”ti. Evaṃ vutte te amaccā āhaṃsu– “amhehi dāni, bhante, kiṃ kātabban”ti? Tato so āha– “tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo”ti. Ettha ca yaṃ “snehanvayaṃ dukkhamidaṃ pahotī”ti vuttaṃ “tadeva sandhāya ādīnavaṃ snehajaṃ pekkhamāno”ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti, etaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti. Evaṃ abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttopi veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.

Saṃsaggagāthāvaṇṇanā samattā.

37. Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamaṃ jhānaṃ nibbattetvā “kiṃ samaṇadhammo varo, rajjaṃ varan”ti vīmaṃsitvā catunnaṃ amaccānaṃ hatthe rajjaṃ niyyātetvā samaṇadhammaṃ karoti. Amaccā “dhammena samena karothā”ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājentā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattahārakena saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanakāyā– “amaccā sāmike asāmike karontī”ti mahāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno tena saddena vikkhittacitto na sakkoti appetuṃ. So “kiṃ me rajjena, samaṇadhammo varo”ti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassanto paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi–
“Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo”ti.
Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti agāriyā anagāriyā ca. Tattha agāriyā tividhā honti– upakāro, samānasukhadukkho, anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha–
“Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo– pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti” (dī. ni. 3.261).
Tathā–
“Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo– guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti” (dī. ni. 3.262).
Tathā–
“Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo– abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati” (dī. ni. 3.264).
Tathā–
“Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo– pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī”ti (dī. ni. 3.263).
Tesvidha agāriyā adhippetā. Atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno. Tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.
Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparattha-ubhayatthavasenāpi tividhaṃ. Atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti “ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇan”ti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. “Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, tesaṃ parāyaṇan”ti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya vuttaṃ. Santhaveti tividho santhavo– taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idhādhippeto. Tena hissa samāpatti parihīnā. Tenāha– “etaṃ bhayaṃ santhave pekkhamāno ahamadhigato”ti. Sesaṃ vuttasadisamevāti veditabbanti.

Mittasuhajjagāthāvaṇṇanā samattā.

38. Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā, nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya “mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā”ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano cariyaṃ addasaṃsu. Tato “tatiyo kuhin”ti āvajjentā bārāṇasiyaṃ rajjaṃ kārentaṃ disvā tassa guṇe saritvā “so pakatiyāva appicchatādiguṇasamannāgato ahosi, amhākaññeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā mocessāmā”ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ oloketi. Tato rājā “atthi nu kho koci mama dassane abyāvaṭo”ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji.
So hatthikkhandhā oruyha santena upacārena te upasaṅkamitvā “bhante, kiṃ nāmā tumhe”ti pucchi. Te āhaṃsu “mayaṃ, mahārāja, asajjamānā nāmā”ti. “Bhante, ‘asajjamānā’ti etassa ko attho”ti? “Alagganattho, mahārājā”ti. Tato taṃ veḷugumbaṃ dassentā āhaṃsu– “seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha laggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggo ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbadisā gacchāmā”ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi– “kadā nu kho ahampi evaṃ asajjamāno bhaveyyan”ti tattheva nisīditvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi–
“Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo”ti.
Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Cakāro avadhāraṇattho, evakāro vā ayaṃ, sandhivasenettha ekāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo, jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lobhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Vaṃsakaḷīragāthāvaṇṇanā samattā.

39. Migo araññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā, bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge, so subhago ahosi. Tato paradāriko hutvā tattha kālakato niraye nibbatto tattha paccitvā vipākāvasesena seṭṭhibhariyāya kucchimhi itthipaṭisandhiṃ aggahesi. Nirayato āgatānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā āha– “ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā, anuggahetabbā. No ce, vissajjetabbā, attano ñātikulaṃ gamissāmī”ti. Seṭṭhiputto– “hotu, bhadde, mā soci, kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā”ti āha. Seṭṭhidhītā tāvatakenapi sallāpamattena ussāhajātā “sve nakkhattaṃ kīḷissāmī”ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā “idāni pesessati, idāni pesessatī”ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā “seṭṭhiputto gato”ti ārocesuṃ. Sā sabbaṃ taṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.
Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya anotatte mukhaṃ dhovitvā nāgalatādantapoṇaṃ khāditvā “kattha ajja bhikkhaṃ carissāmī”ti āvajjento taṃ seṭṭhidhītaraṃ disvā “imissā mayi sakkāraṃ karitvā taṃ kammaṃ parikkhayaṃ gamissatī”ti ñatvā pabbhārasamīpe saṭṭhiyojanaṃ manosilātalaṃ, tattha ṭhatvā nivāsetvā pattacīvaramādāya abhiññāpādakajjhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasībhimukho agamāsi. Taṃ disvā dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā, pattaṃ gahetvā, sabbarasasampannena khādanīyabhojanīyena pūretvā, padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā, pupphakalāpaṃ hatthena gahetvā, paccekabuddhaṃ upasaṅkamitvā, tassa hatthe pattaṃ datvā, vanditvā, pupphakalāpahatthā patthesi “bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha uppajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā”ti. Evaṃ patthetvā dutiyaṃ patthesi “bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe evaṃ paṭisandhi bhaveyyā”ti. Tatiyampi patthesi “bhante, jigucchanīyo mātugāmo, cakkavattidhītāpi paravasaṃ gacchati, tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyyan”ti. Catutthampi patthesi “bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyyan”ti.