Evaṃ caturo paṇidhayo katvā, taṃ padumapupphakalāpaṃ pūjetvā, paccekabuddhassa pañcapatiṭṭhitena vanditvā “pupphasadiso eva me gandho ceva vaṇṇo ca hotū”ti imaṃ pañcamaṃ paṇidhiṃ akāsi. Tato paccekabuddho pattaṃ pupphakalāpañca gahetvā ākāse ṭhatvā–
“Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;
sabbe pūrentu saṅkappā, cando pannaraso yathā”ti.–

Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā “seṭṭhidhītā maṃ gacchantaṃ passatū”ti adhiṭṭhahitvā nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ disvā mahatī pīti uppannā. Bhavantare kataṃ akusalakammaṃ anokāsatāya parikkhīṇaṃ, ciñcambiladhotatambabhājanamiva suddhā jātā. Tāvadeva cassā patikule ñātikule ca sabbo jano tuṭṭho “kiṃ karomā”ti piyavacanāni paṇṇākārāni ca pesesi. Seṭṭhiputto manusse pesesi “sīghaṃ sīghaṃ ānetha seṭṭhidhītaraṃ, ahaṃ vissaritvā uyyānaṃ āgato”ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālaṃ viya ca piyāyanto parihari.

Sā tattha yāvatāyukaṃ issariyabhogasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbheyeva gacchati, tiṭṭhantopi, nisīdantopi, sayantopi padumagabbheyeva sayati. Mahāpadumadevaputtoti cassa nāmaṃ akaṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ chadevaloke eva saṃsarati.
Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Rājā ekissāpi kucchiyaṃ puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ “deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khetrajopi kulavaṃsadharo hotī”ti. Rājā “ṭhapetvā mahesiṃ avasesā nāṭakitthiyo sattāhaṃ dhammanāṭakaṃ karothā”ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu– “mahārāja, mahesī nāma puññena ca paññāya ca sabbitthīnaṃ aggā, appeva nāma devo mahesiyāpi kucchismiṃ puttaṃ labheyyā”ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha– “mahārāja, yā itthī saccavādinī sīlavatī, sā puttaṃ labheyya, hirottapparahitāya kuto putto”ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ anumajjati. Sīlavatiyā rājadhītāya pañca sīlāni anumajjantiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ santappi.
Atha sakko āsanatāpakāraṇaṃ āvajjento etamatthaṃ viditvā “sīlavatiyā rājadhītāya puttavaraṃ demī”ti ākāsenāgantvā deviyā sammukhe ṭhatvā “kiṃ patthesi devī”ti pucchi. “Puttaṃ, mahārājā”ti. “Dammi te, devi, puttaṃ, mā cintayī”ti vatvā devalokaṃ gantvā “atthi nu kho ettha khīṇāyuko”ti āvajjento “ayaṃ mahāpadumo uparidevaloke uppajjituṃ ito cavatī”ti ñatvā tassa vimānaṃ gantvā “tāta mahāpaduma, manussalokaṃ gacchāhī”ti yāci. So āha– “mahārāja, mā evaṃ bhaṇi, jeguccho manussaloko”ti. “Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā”ti. “Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitun”ti. “Kiṃ te, tāta, gabbhavāsena, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā”ti punappunaṃ vuccamāno adhivāsesi.
Tato mahāpadumo devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ mahesī paccūsasamaye supinantena vīsati-itthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumassare puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tatheva tattha gantvā ekaṃ padumapupphaṃ addasa. Taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sāmaṃyeva pavisitvā taṃ pupphaṃ aggahesi. Pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha taṭṭake āsittasuvaṇṇapaṭimaṃ viya dārakaṃ addasa. Disvāva “putto me laddho”ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni muñci, rañño ca pesesi. Rājā sutvā “kattha laddho”ti pucchitvā laddhokāsañca sutvā “uyyānañca pokkharaṇiyaṃ padumañca amhākaññeva khettaṃ, tasmā amhākaṃ khette jātattā khetrajo nāmāyaṃ putto”ti vatvā nagaraṃ pavesetvā vīsatisahassa-itthiyo dhātikiccaṃ kārāpesi. Yā yā kumārassa ruciṃ ñatvā patthitapatthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā “imaṃ khāda, imaṃ bhuñjā”ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā, gopuradvāraṃ gantvā, lākhāguḷakena kīḷati.
Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā, paṭisallānā vuṭṭhito “ajja kattha bhikkhaṃ gahessāmī”ti āvajjento kumārassa sampattiṃ disvā “esa pubbe kiṃ kammaṃ karī”ti vīmaṃsanto “mādisassa piṇḍapātaṃ datvā, catasso patthanā patthesi tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī”ti bhikkhācariyavasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā “samaṇa, mā idha āgacchi, ime hi tampi ‘idaṃ khāda, idaṃ bhuñjā’ti vadeyyun”ti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ pāvisi. Kumāro parijanaṃ āha– “ayaṃ samaṇo mayā vuttamattova nivatto, kuddho, nu, kho mamā”ti. Tato tehi “pabbajitā nāma, deva, na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ hoti, tena yāpentī”ti vuccamānopi “kuddho eva mamāyaṃ samaṇo, khamāpessāmi nan”ti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā, mahatā rājānubhāvena isipatanaṃ gantvā, migayūthaṃ disvā, pucchi “kiṃ nāma ete”ti? “Ete, sāmi, migā nāmā”ti. Etesaṃ “imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā”ti vatvā paṭijaggantā atthīti. Natthi sāmi, yattha tiṇodakaṃ sulabhaṃ, tattha vasantīti.
Kumāro “yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu, kho, ahampi evaṃ vaseyyan”ti etamārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamañca sammajjitvā, maṭṭhaṃ katvā, ekadvikkhattuṃ caṅkamitvā, padanikkhepaṃ dassetvā, divāvihārokāsañca paṇṇasālañca sammajjitvā, maṭṭhaṃ katvā, pavisanapadanikkhepaṃ dassetvā, nikkhamanapadanikkhepaṃ adassetvā, aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhaṃ kataṃ disvā “vasati maññe ettha so paccekabuddho”ti parijanena bhāsitaṃ sutvā āha– “pātopi so samaṇo kuddho, idāni hatthi-assādīhi attano okāsaṃ akkantaṃ disvā, suṭṭhutaraṃ kujjheyya, idheva tumhe tiṭṭhathā”ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā, “ayaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhā attano hitameva cintesi maññe”ti pasannamānaso caṅkamaṃ āruhitvā, dūrīkataputhuvitakko gantvā, pāsāṇaphalake nisīditvā, sañjāta-ekaggo hutvā, paṇṇasālaṃ pavisitvā, vipassanto paccekabodhiñāṇaṃ adhigantvā, purimanayeneva purohitena kammaṭṭhāne pucchite gaganatale nisinno imaṃ gāthamāha–
“Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo”ti.
Tattha migoti dve migā eṇīmigo, pasadamigo cāti. Apica sabbesaṃ āraññikānaṃ catuppadānametaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idhaṃ pana uyyānamadhippetaṃ, tasmā uyyānamhīti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyati yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā–
“Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa; evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato”ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.
Viññū naroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattataṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritā. Taṃ pekkhamānoti. Kiṃ vuttaṃ hoti? “Yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, kadā nu kho ahampi evaṃ gaccheyyan”ti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāvena yenicchakagamane cānisaṃsaṃ disvā anukkamena samathavipassanā pāripūriṃ agamaṃsu. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū paṇḍito naro seritaṃ pekkhamāno eko care khaggavisāṇakappoti. Sesaṃ vuttanayeneva veditabbanti.

Miga-araññagāthāvaṇṇanā samattā.

40. Āmantanā hotīti kā uppatti? Atīte kira ekavajjikabrahmadatto nāma rājā ahosi mudukajātiko. Yadā amaccā tena saha yuttaṃ vā ayuttaṃ vā mantetukāmā honti, tadā naṃ pāṭiyekkaṃ pāṭiyekkaṃ ekamantaṃ nenti. Taṃ ekadivasaṃ divāseyyaṃ upagataṃ aññataro amacco “deva, mama sotabbaṃ atthī”ti ekamantaṃ gamanaṃ yāci. So uṭṭhāya agamāsi. Puna eko mahā-upaṭṭhāne nisinnaṃ varaṃ yāci, eko hatthikkhandhe, eko assapiṭṭhiyaṃ eko suvaṇṇarathe, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā ekamantaṃ agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassāpi vacanaṃ sutvā hatthito oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha– “amukaṃ, mahārāja, janapadaṃ mayhaṃ dehī”ti. Rājā “taṃ itthannāmo bhuñjatī”ti bhaṇati. So rañño vacanaṃ anādiyitvā “gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī”ti tattha gantvā, kalahaṃ katvā, puna ubhopi rañño santikaṃ āgantvā, aññamaññassa dosaṃ ārocenti. Rājā “na sakkā ime tosetun”ti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekasambodhiṃ sacchākāsi. So purimanayeneva imaṃ udānagāthaṃ abhāsi–
“Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo”ti.