Tassattho sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahā-upaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca “idaṃ me suṇa, idaṃ me dehī”ti-ādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena dhammapuggalavasena ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Āmantanāgāthāvaṇṇanā samattā.

41. Khiḍḍā ratīti kā uppatti? Bārāṇasiyaṃ ekaputtakabrahmadatto nāma rājā ahosi. So cassa ekaputtako piyo ahosi manāpo pāṇasamo. So sabbiriyāpathesu puttaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā “puttasinehena rañño hadayampi phaleyyā”ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sari, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā “puttaṃ me ānethā”ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi “imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī”ti. So evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekabodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāya vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.
Atthavaṇṇanāyaṃ pana khiḍḍāti kīḷanā. Sā duvidhā hoti– kāyikā, vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi, rathehipi, dhanūhipi, tharūhipīti evamādi. Vācasikā nāma gītaṃ, silokabhaṇanaṃ, mukhabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbanti.

Khiḍḍāratigāthāvaṇṇanā samattā.

42. Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasiyaṃ rājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā, rajjaṃ pahāya pabbajitvā, anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi “kuto me, ācariya, sukhan”ti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi “ayaṃ rogo na sakkā yena kenaci uddhaṃvirecanādinā bhesajjakammena vinetuṃ mayhaṃ pana khādanūpāyo uppanno”ti cintetvā “rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ mahārājā”ti rājānaṃ suṭṭhutaraṃ ubbejetvā tassa vūpasamanatthaṃ “ettake ca ettake ca hatthi-assarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo”ti taṃ yaññayajane samādapesi.
Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā “etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā”ti vaṃsakaḷīragāthāyaṃ vuttanayeneva āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce “ke tumhe”ti pucchi. “Mayaṃ, mahārāja, cātuddisā nāmā”ti. “Bhante, cātuddisāti imassa ko attho”ti? “Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā”ti. “Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī”ti? “Mayañhi, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema, tena no taṃ bhayaṃ na hotī”ti vatvā uṭṭhāyāsanā attano vasatiṃ agamaṃsu.
Tato rājā cintesi “ime samaṇā mettādibhāvanāya bhayaṃ na hotīti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ saccan”ti. Athassa etadahosi– “samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na ca sakkā asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ saccan”ti. So “sabbe sattā sukhitā hontū”ti-ādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇacittena amacce āṇāpesi “sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca nesaṃ vāto upavāyatū”ti. Te tathā akaṃsu.
Tato rājā “kalyāṇamittānaṃ vacaneneva pāpakammato muttomhī”ti tattheva nisinno vipassitvā paccekasambodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ “bhuñja, mahārāja, kālo”ti vutte “nāhaṃ rājā”ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi–
“Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo”ti.
Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, “ekaṃ disaṃ pharitvā viharatī”ti-ādinā (dī. ni. 3.308; a. ni. 4.125; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Santussamānoti dvādasavidhassa santosassavasena santussako, itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.

Cātuddisagāthāvaṇṇanā samattā.

43. Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekaṃ divasaṃ amaccā “rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu, devo, aññaṃ deviṃ ānetū”ti yāciṃsu. Rājā“tena hi, bhaṇe, jānāthā”ti āha. Te pariyesantā sāmantarajje rājā mato. Tassa devī rajjaṃ anusāsati. Sā ca gabbhinī hoti. Amaccā “ayaṃ rañño anurūpā”ti ñatvā taṃ yāciṃsu. Sā “gabbhinī nāma manussānaṃ amanāpā hoti, sace āgametha, yāva vijāyāmi, evaṃ hotu, no ce, aññaṃ pariyesathā”ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā “gabbhinīpi hotu ānethā”ti. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesībhogaṃ adāsi. Tassā parijanañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Tampi rājā attano jātaputtamiva sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tato deviyā parijano cintesi “rājā ativiya saṅgaṇhāti kumāraṃ, ativissāsaniyāni rājahadayāni, handa naṃ paribhedemā”ti.
Tato kumāraṃ– “tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño, mā ettha vissāsaṃ āpajjī”ti āhaṃsu. Atha kumāro “ehi puttā”ti raññā vuccamānopi hatthe gahetvā ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā “kiṃ etan”ti vīmaṃsanto taṃ pavattiṃ ñatvā “are, ete mayā evaṃ saṅgahitāpi paṭikūlavuttino evā”ti nibbijjitvā rajjaṃ pahāya pabbajito. “Rājā pabbajito”ti amaccaparijanāpi bahū pabbajitā “saparijano rājā pabbajito”ti manussā paṇīte paccaye upanenti. Rājā paṇīte paccaye yathāvuḍḍhaṃ dāpeti. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti “mayaṃ pariveṇasammajjanādīni sabbakiccāni karontā lūkhabhattaṃ jiṇṇavatthañca labhāmā”ti. So tampi ñatvā “are, yathāvuḍḍhaṃ diyyamānepi nāma ujjhāyanti, aho, ayaṃ parisā dussaṅgahā”ti pattacīvaraṃ ādāya eko araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi–
“Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
appossukko paraputtesu hutvā, eko care khaggavisāṇakappo”ti.
Sā atthato pākaṭā eva. Ayaṃ pana yojanā– dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.

Dussaṅgahagāthāvaṇṇanā samattā.

44. Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā “koviḷāramūle mama sayanaṃ paññāpethā”ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato. Tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Puna gimhānaṃ pacchime māse gato. Tadā koviḷāro sañchinnapatto sukkharukkho viya hoti. Tadāpi so adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi “raññā āṇattan”ti bhayena tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappento taṃ rukkhaṃ disvā “are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi. Tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikacārudassano ahosi. Muttādalasadisavālikākiṇṇo cassa heṭṭhā bhūmibhāgo bandhanā pamuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito. ‘Aho, jarāya upahato koviḷāro”’ti cintetvā “anupādinnampi tāva jarā haññati, kimaṅga pana upādinnan”ti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassanto “aho vatāhampi sañchinnapatto koviḷāro viya apetagihibyañjano bhaveyyan”ti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi “kālo gantuṃ, mahārājā”ti vutte “nāhaṃ rājā”ti-ādīni vatvā purimanayeneva imaṃ gāthaṃ abhāsi–