“Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo”ti.
Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassu-odātavatthālaṅkāramālāgandhavilepana-itthiputtadāsidāsādīni. Etāni hi gihibhāvaṃ byañjayanti, tasmā “gihibyañjanānī”ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.
Ayaṃ pana adhippāyo– “aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyyan”ti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbanti.

Koviḷāragāthāvaṇṇanā samattā. Paṭhamo vaggo niṭṭhito.

45-46. Sace labhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto ahosi, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātukucchito nikkhamitvā sahapaṃsukīḷitasahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha– “samma, tvaṃ pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca sukhaṃ rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggahessāmā”ti. Tato ubhopi pubbopacitakammā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ paccekabuddhā bhikkhācāravelāya pavisanti. Atha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpenti, paṇītaṃ khādanīyaṃ bhojanīyaṃ upanāmenti, mānenti, pūjenti. Tesaṃ etadahosi– “amhehi sadisā uccākulikā nāma natthi, atha ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi ca nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa nesaṃ santike sippaṃ uggaṇhāmā”ti.
Te manussesu paṭikkantesu okāsaṃ labhitvā “yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhepi sikkhāpethā”ti yāciṃsu. Paccekabuddhā “na sakkā apabbajitena sikkhitun”ti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā “evaṃ vo nivāsetabbaṃ, evaṃ pārupitabban”ti-ādinā nayena ābhisamācārikaṃ ācikkhitvā “imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ṭhātabbaṃ, sayitabban”ti pāṭiyekkaṃ paṇṇasālamadaṃsu. Tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ labhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā “kiṃ, sammā”ti pucchi. “Ukkaṇṭhitomhī”ti āha. “Tena hi idha nisīdā”ti. So tattha muhuttaṃ nisīditvā āha– “imassa kira, samma, sippassa ekībhāvābhirati nipphattī”ti purohitaputto “evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggahessāmi imassa sippassa nipphattin”ti āha. So gantvā punapi muhutteneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.
Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi “ayaṃ attano ca kammaṃ hāpeti, mama ca idhābhikkhaṇaṃ āgacchanto”ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhutteneva ukkaṇṭhito hutvā tassa paṇṇasālaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi– “yo gahaṭṭhakāle paṇṇākārampi ādāya āgato maṃ daṭṭhuṃ na labhati, so nāma mayi āgate dassanampi adātukāmo pakkāmi, aho, re citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, sodāni te vase na vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī”ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu–
“Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
“No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo”ti.
Tattha nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, “kāmaṃ taco ca nhāru cā”ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā “vijitaṃ raṭṭhaṃ anatthāvahan”ti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako, evaṃ eko careti ayampi tassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.

Sahāyagāthāvaṇṇanā samattā.

47. Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso– yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā “ke tumhe”ti pucchi. “Mayaṃ, mahārāja, anavajjabhojino nāmā”ti. “Bhante, ‘anavajjabhojino’ti imassa ko attho”ti? “Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā”ti. Taṃ sutvā rañño etadahosi “yaṃnūnāhaṃ ime upaparikkheyyaṃ edisā vā no vā”ti. Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Paccekabuddhā amataṃ bhuñjantā viya nibbikārā bhuñjiṃsu. Rājā “honti nāma ekadivasaṃ paṭiññātattā nibbikārā, sve jānissāmī”ti svātanāyapi nimantesi. Tato dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā “idāni sundaraṃ datvā vīmaṃsissāmī”ti punapi nimantetvā, dve divase mahāsakkāraṃ katvā, paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā bhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu “anavajjabhojinova ete samaṇā, aho vatāhampi anavajjabhojī bhaveyyan”ti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā, paccekabuddho hutvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthaṃ abhāsi–
“Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo”ti.
Sā padatthato uttānā eva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā. Ayaṃ panettha yojanā– yāyaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano hi sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ samadhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.

Anavajjabhojigāthāvaṇṇanā samattā.

48. Disvā suvaṇṇassāti kā uppatti? Aññataro bārāṇasirājā gimhasamaye divāseyyaṃ upagato. Santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāyaṃ ekaṃ suvaṇṇavalayaṃ, ekabāhāyaṃ dve, tāni saṅghaṭṭanti itaraṃ na saṅghaṭṭati. Rājā taṃ disvā “evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā”ti punappunaṃ taṃ dāsiṃ olokayamāno cintesi. Tena ca samayena sabbālaṅkārabhūsitā devī taṃ bījayantī ṭhitā hoti. Sā “vaṇṇadāsiyā paṭibaddhacitto maññe rājā”ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā Tassā ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭantā mahāsaddaṃ janayiṃsu. Rājā suṭṭhutaraṃ nibbinno dakkhiṇena passena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarena sukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā “ālimpāmi, mahārājā”ti āha. Rājā– “apehi, mā ālimpāhī”ti āha. Sā “kissa, mahārājā”ti āha. So “nāhaṃ rājā”ti. Evametesaṃ taṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu. Tehipi mahārājavādena ālapito “nāhaṃ, bhaṇe, rājā”ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.
Ayaṃ pana gāthāvaṇṇanā– disvāti oloketvā. Suvaṇṇassāti kañcanassa “valayānī”ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānatthameva. Ayaṃ pana yojanā– disvā bhujasmiṃ suvaṇṇassa valayāni “gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā”ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Suvaṇṇavalayagāthāvaṇṇanā samattā.

49. Evaṃ dutiyenāti kā uppatti? Aññataro bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi “deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī”ti. Amaccā “na, mahārāja, arājakaṃ rajjaṃ amhehi sakkā rakkhituṃ, sāmantarājāno āgamma vilumpissanti, yāva ekaputtopi uppajjati, tāva āgamehī”ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā punapi te āṇāpesi– “devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī”ti. Amaccā “dujjānaṃ, mahārāja, etaṃ devī puttaṃ vā vijāyissati dhītaraṃ vā, vijāyanakālaṃ tāva āgamehī”ti punapi saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ “āgamehi, mahārāja, yāva, paṭibalo hotī”ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā “paṭibalo ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā”ti amaccānaṃ okāsaṃ adatvā antarāpaṇā kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhami. Sabbaparijano nānappakārakaṃ paridevamāno rājānaṃ anubandhi.