Rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ katvā “ayaṃ lekhā nātikkamitabbā”ti āha. Mahājano lekhāya sīsaṃ katvā, bhūmiyaṃ nipanno paridevamāno “tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī”ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro “tāta, tātā”ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā “etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissan”ti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena. Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno “sītaṃ, tāta, uṇhaṃ, tāta, makkhikā, tāta, khādanti, chātomhi, tāta, pipāsitomhi, tātā”ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmeti. Divāpissa piṇḍāya caritvā bhattaṃ upanāmeti, taṃ hoti missakabhattaṃ kaṅguvarakamuggādibahulaṃ. Kumāro acchādentampi taṃ jighacchāvasena bhuñjamāno katipāheneva uṇhe ṭhapitapadumaṃ viya milāyi. Paccekabodhisatto pana paṭisaṅkhānabalena nibbikāroyeva bhuñjati.
Tato so kumāraṃ saññāpento āha– “nagarasmiṃ, tāta, paṇītāhāro labbhati, tattha gacchāmā”ti. Kumāro “āma, tātā”ti āha. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī “na dāni rājā kumāraṃ gahetvā araññe ciraṃ vasissati, katipāheneva nivattissatī”ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Tato rājā tassā vatiyā avidūre ṭhatvā “ettha te, tāta, mātā nisinnā, gacchāhī”ti pesesi. Yāva ca so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi “mā heva naṃ koci viheṭheyyā”ti. Kumāro mātu santikaṃ dhāvanto agamāsi. Ārakkhakapurisā ca naṃ disvā deviyā ārocesuṃ. Devī vīsatināṭakitthisahassaparivutā gantvā paṭiggahesi, rañño ca pavattiṃ pucchi. Atha “pacchato āgacchatī”ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasatiṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā, puttaṃ gahetvā, nagaraṃ gantvā, taṃ rajje abhisiñci. Rājāpi attano vasatiṃ patvā, tattha nisinno vipassitvā, paccekabodhiṃ sacchikatvā, mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi–
“Evaṃ dutiyena saha mamassa, vācābhilāpo abhisajjanā vā;
etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo”ti.
Sā padatthato uttānā eva. Ayaṃ panettha adhippāyo– yvāyaṃ etena dutiyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā ca jātā, sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi hessati yatheva idāni; evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti.

Āyatibhayagāthāvaṇṇanā samattā.

50. Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ tayo pāsādā honti So tattha sabbasampattīhi devakumāro viya paricāreti. So daharova samāno “pabbajissāmī”ti mātāpitaro yāci. Te naṃ vārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro “tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā”ti nānappakārehi vārenti. So tatheva nibandhati. Te cintesuṃ “sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā”ti anujāniṃsu. Tato so sabbaparijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ pattharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhātepi sarīraparikammaṃ katvā, pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanaṃ lūkhabhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji yathā taṃ aparipākagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi. Tato teneva kamena pabbajitvā punapi uppabbajitvā tatiyavāre pabbajitvā sammā paṭipanno paccekasambodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthaṃ abhāsi–
“Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo”ti.
Tattha kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyarūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā. Rūpādi-anekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.

Kāmagāthāvaṇṇanā samattā.

51. Ītī ti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi. Bāḷhā vedanā vattanti. Vejjā “satthakammena vinā phāsu na hotī”ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te phāletvā, pubbalohitaṃ nīharitvā, nibbedanaṃ katvā, vaṇaṃ paṭṭena bandhiṃsu, āhārācāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji. Tena ca sañjātabalo visaye paṭisevi. Tassa gaṇḍo puna purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā, vejjehi parivajjito nibbijjitvā, rajjaṃ pahāya pabbajitvā, araññaṃ pavisitvā, vipassanaṃ ārabhitvā, sattahi vassehi paccekabodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
“Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo”ti.
Tattha etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo; anatthaṃ janento abhibhavati; ajjhottharatīti attho, rājadaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ, loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭheneva rogo. Abbhantaramanuppaviṭṭhaṭṭhena pana antotudakaṭṭhena dunniharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanaṃ vuttanayeneva veditabbanti.

Ītigāthāvaṇṇanā samattā.

52. Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe uṇhameva ca hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthāya na labbhati. Pivanakapānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi– “ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi. Yaṃnūnāhaṃ tattha gaccheyyaṃ; phāsukaṃ viharantena sakkā visesaṃ adhigantun”ti. Tassa puna ahosi– “pabbajitā nāma na paccayavasikā honti, evarūpañca cittaṃ vase vattenti, na cittassa vase vattenti, nāhaṃ gamissāmī”ti paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā, sammā paṭipajjamāno paccekasambodhiṃ sacchikatvā, imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.
“Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo”ti.
Tattha sītañcāti sītaṃ nāma duvidhaṃ abbhantaradhātukkhobhapaccayañca, bāhiradhātukkhobhapaccayañca; tathā uṇhaṃ. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Sītālukagāthāvaṇṇanā samattā.

53. Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālakato niraye vīsati eva vassāni paccitvā himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggaṃ sākhābhaṅgaṃ hatthichāpāva khādanti. Ogāhepi naṃ hatthiniyo kaddamena limpanti sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkami. Tato naṃ padānusārena yūthaṃ anubandhi. Evaṃ yāvatatiyaṃ pakkanto anubaddhova. Tato cintesi– “idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ, tatra maṃ so rakkhissatī”ti. Tato rattiṃ niddāvasaṃ gate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā “hatthiṃ gahessāmī”ti senāya parivāresi. Hatthī rājānaṃ eva abhimukho gacchati. Rājā “maṃ abhimukho etī”ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī “vijjheyyāpi maṃ eso”ti mānusikāya vācāya “brahmadatta, mā maṃ vijjha, ahaṃ te ayyako”ti āha. Rājā “kiṃ bhaṇasī”ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā “sundaraṃ, mā bhāyi, mā ca kañci bhiṃsāpehī”ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.
Athekadivasaṃ rājā hatthikkhandhagato “ayaṃ vīsati vassāni rajjaṃ katvā niraye pakko, vipākāvasesena ca tiracchānayoniyaṃ uppanno, tatthapi gaṇavāsasaṅghaṭṭanaṃ asahanto idhāgato. Aho dukkho gaṇavāso, ekībhāvo eva ca pana sukho”ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā, paṇipātaṃ katvā “yānakālo mahārājā”ti āhaṃsu. Tato “nāhaṃ rājā”ti vatvā purimanayeneva imaṃ gāthaṃ abhāsi–