“Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo”ti.
Sā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā. Sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena āguṃ akaraṇena puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjetvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena jhānasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo careyyanti attho. Yathā cesa susaṇṭhitakkhandhatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisa-ujugattatāya vā ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Nāgagāthāvaṇṇanā samattā.

54. Aṭṭhāna tanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ vārenti. So vāriyamānopi nibandhatiyeva “pabbajissāmī”ti. Tato naṃ pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. Pabbajitvā ca uyyāneyeva vasitabbanti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā, puttaṃ yāguṃ pāyetvā, antarā khajjakādīni ca khādāpetvā, yāva majjhanhikasamayaṃ tena saddhiṃ samullapitvā, nagaraṃ pavisati. Pitā ca majjhanhike āgantvā, taṃ bhojetvā attanāpi bhuñjitvā, divasaṃ tena saddhiṃ samullapitvā, sāyanhasamaye jagganapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati. Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa– “ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī”ti. Tato paraṃ āvajji “attano dhammatāya nibbijjissati, no”ti. Atha “dhammatāya nibbindanto aticiraṃ bhavissatī”ti ñatvā “tassa ārammaṇaṃ dassessāmī”ti pubbe vuttanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājapuriso disvā “paccekabuddho āgato, mahārājā”ti rañño ārocesi. Rājā “idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī”ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāraṭṭhānacaṅkamādisabbaṃ kāretvā vāsesi.
So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi “kosi tvan”ti? So āha “ahaṃ pabbajito”ti. “Pabbajitā nāma na edisā hontī”ti. “Atha bhante, kīdisā honti, kiṃ mayhaṃ ananucchavikan”ti vutte “tvaṃ attano ananucchavikaṃ na pekkhasi nanu te mātā vīsatisahassa-itthīhi saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā mahatā balakāyena sāyanhasamaye, jagganapurisā sakalarattiṃ; pabbajitā nāma tava sadisā na honti, ‘edisā pana hontī”’ti tatra ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanabāhaṃ nissāya ṭhite ca caṅkamante ca rajanakammasūcikammādīni karonte ca disvā āha– “tumhe idha, nāgacchatha, pabbajjā nāma tumhehi anuññātā”ti. “Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ icchitapatthitañca padesaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī”ti vatvā ākāse ṭhatvā–
“Aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttin”ti.–

Imaṃ upaḍḍhagāthaṃ vatvā, dissamāneneva kāyena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhakapurisopi “sayito kumāro, idāni kuhiṃ gamissatī”ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaraṃ gahetvā araññaṃ pāvisi. Tatra ca vivitto vipassanaṃ ārabhitvā, paccekabodhiṃ sacchikatvā, paccekabuddhaṭṭhānaṃ gato. Tatra ca “kathamadhigatan”ti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.

Tassattho– aṭṭhāna tanti. Aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti, anunāsikalopo kato “ariyasaccāna dassanan”ti-ādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti karaṇavacanametaṃ “yaṃ hirīyati hirīyitabbenā”ti-ādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato “sāmayikā vimuttī”ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassayeti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.

Aṭṭhānagāthāvaṇṇanā samattā.

Dutiyo vaggo niṭṭhito.

55. Diṭṭhīvisūkānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā rahogato cintesi– “yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vinaṭṭaṃ, no”ti. So amacce pucchi– “vivaṭṭaṃ jānāthā”ti? Te “jānāma, mahārājā”ti āhaṃsu. Rājā– “kiṃ tan”ti? Tato “antavā loko”ti-ādinā nayena sassatucchedaṃ kathesuṃ. Atha rājā “ime na jānanti, sabbepime diṭṭhigatikā”ti sayameva tesaṃ vilomatañca ayuttatañca disvā “vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabban”ti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhamajjhe byākaraṇagāthañca–
“Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo”ti.
Tassattho– diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi “idaṃ saccaṃ, idaṃ saccan”ti na netabbo. Etena sayambhutaṃ dīpeti, patte vā paccekabodhiñāṇe aneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbanti.

Diṭṭhivisūkagāthāvaṇṇanā samattā.

56. Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ “appeva nāma me rājā dhanamanuppadeyyā”ti. Taṃ rañño gandheneva bhottukāmataṃ janesi mukhe kheḷaṃ uppādentaṃ. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phuṭṭhāni ahesuṃ. Sūdo “idāni me dassati, idāni me dassatī”ti cintesi. Rājāpi “sakkārāraho sūdo”ti cintesi– “rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya– ‘lolo ayaṃ rājā rasagaruko”’ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdopi “idāni dassati, idāni dassatī”ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo “natthi imassa rañño jivhāviññāṇan”ti dutiyadivase arasabhattaṃ upanāmesi. Rājā bhuñjanto “niggahāraho ajja sūdo”ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo “rājā neva sundaraṃ nāsundaraṃ jānātī”ti cintetvā sabbaṃ paribbayaṃ attanā gahetvā yaṃkiñcideva pacitvā rañño deti. Rājā “aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī”ti nibbijjitvā, rajjaṃ pahāya pabbajitvā, vipassanto paccekabodhiṃ sacchākāsi, purimanayeneva ca imaṃ gāthaṃ abhāsi–
“Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo”ti.
Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena lolupoti vuccati. Tasmā esa taṃ paṭikkhipanto āha “nillolupo”ti. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so nikkuhoti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo, kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca kasāvāti veditabbā. Yathāha–
“Tattha, katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo, ime tayo kasāvā. Tattha, katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo”ti (vibha. 924).
Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabboti.

Nillolupagāthāvaṇṇanā samattā.