Tathā yampi taṃ atulaṭṭhena ratanaṃ. Seyyathidaṃ– rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti. Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena “dutiyo maññe cando sūriyo vā uṭṭhito”ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nāti-uccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.
Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati. Uposathakulā āgacchanto hi sabbajeṭṭho āgacchati, chaddantakulā sabbakaniṭṭho sikkhitasikkho damathūpeto. So dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsameva sakaṃ rājadhāniṃ āgacchati.
Tampi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kākasīso muñjakeso valāhakassa rājakulā āgacchati. Sesamettha hatthiratanasadisameva.
Tampi anubandhamānaṃ maṇiratanaṃ uppajjati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, vepullapabbatā āgacchati, so caturaṅgasamannāgatepi andhakāre rañño dhajaggato yojanaṃ obhāseti, yassobhāsena manussā “divā”ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.
Tampi anubandhamānaṃ itthiratanaṃ uppajjati. Pakati-aggamahesī vā hoti, uttarakuruto vā āgacchati maddarājakulato vā, atidīghādichadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭitatūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyitādi-anekaguṇasamannāgatā ca hoti.
Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ upasaṅkamitvā pavāreti “appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī”ti.
Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti. So rājānaṃ upasaṅkamitvā pavāreti– “appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī”ti. Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ “sataṃ vā sahassaṃ vā agghati koṭiṃ vā”ti. Tattha ekaratanampi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā “ettakaguṇo vā iminā samo vā sappaṭibhāgo vā”ti paricchindituṃ. Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ. Seyyathidaṃ– dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavatti-ādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti. Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano. Vuttaṃ cetaṃ bhagavatā parinibbānasamaye–
“Devatā, ānanda, ujjhāyanti– ‘dūrā ca vatamha āgatā tathāgataṃ dassanāya, kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā”’ti (dī. ni. 2.200).

Evaṃ dullabhadassanaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.

Tathā yampi taṃ anomasattaparibhogaṭṭhena ratanaṃ. Seyyathidaṃ– rañño cakkavattissa cakkaratanādi. Tañhi koṭisatasahassadhanānampi sattabhūmikapāsādavaratale vasantānampi caṇḍālavenanesādarathakārapukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinantepi paribhogatthāya na nibbattati. Ubhato sujātassa pana rañño khattiyasseva paripūritadasavidhacakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃyeva hoti, tampi buddharatanena samaṃ natthi. Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi loke anomasattasammatānampi anupanissayasampannānaṃ viparītadassanānaṃ pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañca evarūpānaṃ supinantepi aparibhogo, upanissayasampannānaṃ pana catuppadāyapi gāthāya pariyosāne arahattamadhigantuṃ samatthānaṃ nibbedhikañāṇadassanānaṃ bāhiyadārucīriyappabhutīnaṃ aññesañca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo. Te hi taṃ dassanānuttariyasavanānuttariyapāricariyānuttariyādīni sādhentā tathā tathā paribhuñjanti. Evaṃ anomasattaparibhogaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ– rañño cakkavattissa cakkaratanaṃ. Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati “pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan”ti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nāti-uccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto “ehi kho mahārājā”ti-evamādinā paramanipaccakārena āgate paṭirājāno “pāṇo na hantabbo”ti-ādinā nayena anusāsanto gacchati. Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā “ito paṭṭhāya mama rajjan”ti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe. Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eteneva upāyena dakkhiṇapacchima-uttarepi samudde gacchati.
Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati. Tattha ṭhito rājā cakkaratanānubhāvena vijitaṃ pañcasataparittadīpapaṭimaṇḍitaṃ sattayojanasahassaparimaṇḍalaṃ pubbavidehaṃ, tathā aṭṭhayojanasahassaparimaṇḍalaṃ uttarakuruṃ, sattayojanasahassaparimaṇḍalaṃyeva aparagoyānaṃ, dasayojanasahassaparimaṇḍalaṃ jambudīpañcāti evaṃ catumahādīpadvisahassaparittadīpapaṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphullapuṇḍarīkavanaṃ viya oloketi. Evaṃ olokayato cassa anappikā rati uppajjati. Evampi taṃ cakkaratanaṃ rañño ratiṃ janeti, tampi buddharatanasamaṃ natthi. Yadi hi ratijananaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Kiṃ karissati etaṃ cakkaratanaṃ? Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehipi janitā cakkavattirati saṅkhampi kalampi kalabhāgampi na upeti, tatopi ratito uttaritarañca paṇītatarañca attano ovādappatikarānaṃ asaṅkhyeyyānampi devamanussānaṃ paṭhamajjhānaratiṃ, dutiyatatiyacatutthapañcamajjhānaratiṃ, ākāsānañcāyatanaratiṃ, viññāṇañcāyatana-ākiñcaññāyatananevasaññānāsaññāyatanaratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmi-anāgāmi-arahattamaggaphalaratiñca janeti. Evaṃ ratijananaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthīti.
Apica ratanaṃ nāmetaṃ duvidhaṃ hoti saviññāṇakaṃ aviññāṇakañca. Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanaṃ, yaṃ vā panaññampi anindriyabaddhaṃ suvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādi pariṇāyakaratanapariyosānaṃ, yaṃ vā panaññampi evarūpaṃ indriyabaddhaṃ. Evaṃ duvidhe cettha saviññāṇakaratanaṃ aggamakkhāyati. Kasmā? Yasmā aviññāṇakaṃ suvaṇṇarajatamaṇimuttādiratanaṃ, saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.
Saviññāṇakaratanampi duvidhaṃ tiracchānagataratanaṃ, manussaratanañca. Tattha manussaratanaṃ aggamakkhāyati. Kasmā? Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti. Manussaratanampi duvidhaṃ itthiratanaṃ, purisaratanañca. Tattha purisaratanaṃ aggamakkhāyati. Kasmā? Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati. Purisaratanampi duvidhaṃ agārikaratanaṃ, anagārikaratanañca. Tattha anagārikaratanaṃ aggamakkhāyati. Kasmā? Yasmā agārikaratanesu aggo cakkavattīpi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā ca dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.
Evaṃ anagārikaratanampi duvidhaṃ– ariyaputhujjanavasena. Ariyaratanampi duvidhaṃ sekkhāsekkhavasena. Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca. Tattha sāvakapāramippattaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti. Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttampi cetaṃ bhagavatā– “yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī”ti-ādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90). Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi. Tenāha bhagavā “na no samaṃ atthi tathāgatenā”ti.