Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi. Bhikkhusaṅghopi kho rājāno manussā ca patirūpe okāse nisīdiṃsu. Sakkopi devānamindo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā. Ānandattheropi sabbaṃ vesāliṃ anuvicaranto ārakkhaṃ katvā vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi. Tattha bhagavā sabbesaṃ tadeva ratanasuttaṃ abhāsīti.
224. Tattha yānīdha bhūtānīti paṭhamagāthāyaṃ yānīti yādisāni appesakkhāni vā mahesakkhāni vā. Idhāti imasmiṃ padese, tasmiṃ khaṇe sannipatitaṭṭhānaṃ sandhāyāha. Bhūtānīti kiñcāpi bhūtasaddo “bhūtasmiṃ pācittiyan”ti evamādīsu (pāci. 69) vijjamāne, “bhūtamidanti, bhikkhave, samanupassathā”ti evamādīsu (ma. ni. 1.401) khandhapañcake, “cattāro kho, bhikkhu, mahābhūtā hetū”ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, “yo ca kālaghaso bhūto”ti evamādīsu (jā. 1.2.190) khīṇāsave, “sabbeva nikkhipissanti, bhūtā loke samussayan”ti evamādīsu (dī. ni. 2.220) sabbasatte, “bhūtagāmapātabyatāyā”ti evamādīsu (pāci. 90) rukkhādike, “bhūtaṃ bhūtato sañjānātī”ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato amanussesu daṭṭhabbo.
Samāgatānīti sannipatitāni. Bhummānīti bhūmiyaṃ nibbattāni. ti vikappane. Tena yānīdha bhummāni vā bhūtāni samāgatānīti imamekaṃ vikappaṃ katvā puna dutiyaṃ vikappaṃ kātuṃ “yāni vā antalikkhe”ti āha. Antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānīti attho. Ettha ca yāmato yāva akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā “antalikkhe bhūtānī”ti veditabbāni. Tato heṭṭhā sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā “bhummāni bhūtānī”ti veditabbāni.
Evaṃ bhagavā sabbāneva amanussabhūtāni “bhummāni vā yāni va antalikkhe”ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā “sabbeva bhūtā sumanā bhavantū”ti āha. Sabbeti anavasesā. Evāti avadhāraṇe, ekampi anapanetvāti adhippāyo. Bhūtāti amanussā. Sumanā bhavantūti sukhitamanā, pītisomanassajātā bhavantūti attho. Athopīti kiccantarasanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Sakkacca suṇantu bhāsitanti aṭṭhiṃ katvā, manasi katvā, sabbacetaso samannāharitvā dibbasampattilokuttarasukhāvahaṃ mama desanaṃ suṇantu.
Evamettha bhagavā “yānīdha bhūtāni samāgatānī”ti aniyamitavacanena bhūtāni pariggahetvā puna “bhummāni vā yāni va antalikkhe”ti dvidhā vikappetvā tato “sabbeva bhūtā”ti puna ekajjhaṃ katvā “sumanā bhavantū”ti iminā vacanena āsayasampattiyaṃ niyojento “sakkacca suṇantu bhāsitan”ti payogasampattiyaṃ, tathā yonisomanasikārasampattiyaṃ paratoghosasampattiyañca, tathā attasammāpaṇidhisappurisūpanissayasampattīsu samādhipaññāhetusampattīsu ca niyojento gāthaṃ samāpesi.
225. Tasmā hi bhūtāti dutiyagāthā. Tattha tasmāti kāraṇavacanaṃ. Bhūtāti āmantanavacanaṃ. Nisāmethāti suṇātha. Sabbeti anavasesā Kiṃ vuttaṃ hoti? Yasmā tumhe dibbaṭṭhānāni tattha upabhogasampadañca pahāya dhammassavanatthaṃ idha samāgatā, na naṭanaccanādidassanatthaṃ, tasmā hi bhūtā nisāmetha sabbeti. Atha vā “sumanā bhavantu sakkacca suṇantū”ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañca disvā āha– yasmā tumhe sumanabhāvena attasammāpaṇidhiyonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissayaparatoghosapadaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbeti. Atha vā yaṃ purimagāthāya ante “bhāsitan”ti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha– “yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇaparivajjitassa khaṇassa dullabhattā, anekānisaṃsañca paññākaruṇāguṇena pavattattā, tañcāhaṃ vattukāmo ‘suṇantu bhāsitan’ti avocaṃ. Tasmā hi bhūtā nisāmetha sabbe”ti idaṃ iminā gāthāpadena vuttaṃ hoti.
Evametaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattumāraddho “mettaṃ karotha mānusiyā pajāyā”ti. Tassattho– yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhāpethāti. Keci pana “mānusiyaṃ pajan”ti paṭhanti, taṃ bhummatthāsambhavā na yujjati. Yampi caññe atthaṃ vaṇṇayanti, sopi na yujjati. Adhippāyo panettha– nāhaṃ buddhoti issariyabalena vadāmi, apica pana tumhākañca imissā ca mānusiyā pajāya hitatthaṃ vadāmi– “mettaṃ karotha mānusiyā pajāyā”ti. Ettha ca–
“Ye sattasaṇḍaṃ pathaviṃ vijetvā, rājisayo yajamānā anupariyagā;
assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
“Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ.
“Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti;
sabbe ca pāṇe manasānukampī, pahūtamariyo pakaroti puññan”ti. (A. ni. 8.1)–

Evamādīnaṃ suttānaṃ ekādasānisaṃsānañca vasena ye mettaṃ karonti, tesaṃ mettā hitāti veditabbā.

“Devatānukampito poso, sadā bhadrāni passatī”ti. (Dī. ni. 2.153; udā. 76; mahāva. 286)–

Evamādīnaṃ vasena yesu karīyati, tesampi hitāti veditabbā.

Evaṃ ubhayesampi hitabhāvaṃ dassento “mettaṃ karotha mānusiyā pajāyā”ti vatvā idāni upakārampi dassento āha “divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā”ti. Tassattho– ye manussā cittakammakaṭṭhakammādīhipi devatā katvā cetiyarukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kāḷapakkhādīsu ca rattiṃ baliṃ karonti. Salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidānaniyyātanena divā baliṃ karonti, chattāropanadīpamālā sabbarattikadhammassavanādīni kārāpetvā pattidānaniyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā. Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha. Tasmā balikammakāraṇāpi te manusse rakkhatha gopayatha, ahitaṃ tesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccamanussarantāti.
226. Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ “yaṃkiñci vittan”ti-ādinā nayena saccavacanaṃ payujjitumāraddho. Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ Vittanti dhanaṃ. Tañhi vittiṃ janetīti vittaṃ. Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ. Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte “saggesu vā”ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.
Saggesu vāti kāmāvacararūpāvacaradevalokesu. Te hi sobhanena kammena ajīyanti gammantīti saggā, suṭṭhu vā aggātipi saggā. Yanti yaṃ sassāmikaṃ vā assāmikaṃ vā. Ratananti ratiṃ nayati, vahati, janayati, vaḍḍhetīti ratanaṃ, yaṃkiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañca, tassetaṃ adhivacanaṃ. Yathāha–
“Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
anomasattaparibhogaṃ, ratanaṃ tena vuccatī”ti.
Paṇītanti uttamaṃ, seṭṭhaṃ, atappakaṃ. Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasatappamāṇasabbaratanamayavimānesu sudhammavejayantappabhutīsu sassāmikaṃ, yañca buddhuppādavirahena apāyameva paripūrentesu sattesu suññavimānapaṭibaddhaṃ assāmikaṃ, yaṃ vā panaññampi pathavīmahāsamuddahimavantādinissitaṃ assāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.
Na no samaṃ atthi tathāgatenāti na-iti paṭisedhe, no-iti avadhāraṇe. Samanti tulyaṃ. Atthīti vijjati. Tathāgatenāti buddhena. Kiṃ vuttaṃ hoti? Yaṃ etaṃ vittañca ratanañca pakāsitaṃ, ettha ekampi buddharatanena sadisaṃ ratanaṃ nevatthi. Yampi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ– rañño cakkavattissa cakkaratanaṃ maṇiratanañca, yamhi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbopi jano cakkaratanamaṇiratanameva cittiṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthitapatthitañcassa ekaccaṃ samijjhati, tampi ratanaṃ buddharatanena samaṃ natthi. Yadi hi cittīkataṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgate hi uppanne ye keci mahesakkhā devamanussā, na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarāja-anāthapiṇḍikādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ. Apica kassaññassa parinibbutassāpi jātibodhidhammacakkappavattanaparinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāragarukāro vattati yathā bhagavato. Evaṃ cittīkataṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.
Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ– kāsikaṃ vatthaṃ. Yathāha– “jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā”ti, tampi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño. Idamassa mahagghatāya. Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ–
“Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya vadāmi. Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī”ti (a. ni. 3.100).

Evaṃ mahagghaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.