2. Cūḷavaggo

1. Ratanasuttavaṇṇanā

Yānīdha bhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu. Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi. Ayamettha saṅkhepo. Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti. Sā evaṃ veditabbā– bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā taṃ ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato “aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā”ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena “bārāṇasirañño aggamahesiyā pajā”ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.
Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati. So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi– “siyā gabbho, tathā hissa duggandhapūtibhāvo natthī”ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ nicchavī ahesuṃ. Apare pana āhu– “sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī”ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.
Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu– “bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā”ti. Tāpaso “sādhū”ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso “mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā”ti vatvā dārake adāsi. Te “sādhū”ti paṭissuṇitvā dārake netvā posesuṃ.
Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. “Kissa rodathā”ti ca mātāpitūhi vuttā “ime nimmātāpitikā tāpasapositā amhe atīva paharantī”ti vadanti. Tato tesaṃ mātāpitaro “ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime”ti āhaṃsu. Tato pabhuti kira so padeso “vajjī”ti vuccati yojanasataṃ parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu– “na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā”ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Idaṃ vesālīvatthu.
Ayaṃ pana vesālī bhagavato uppannakāle iddhā vepullappattā ahosi. Tattha hi rājūnaṃyeva satta sahassāni satta ca satāni satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikappabhutīnaṃ. Yathāha–
“Tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni, satta ca pāsādasatāni, satta ca pāsādā, satta ca kūṭāgārasahassāni, satta ca kūṭāgārasatāni, satta ca kūṭāgārāni, satta ca ārāmasahassāni, satta ca ārāmasatāni, satta ca ārāmā, satta ca pokkharaṇisahassāni, satta ca pokkharaṇisatāni, satta ca pokkharaṇiyo”ti (mahāva. 326).
Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā. Paṭhamaṃ duggatamanussā maranti, te bahiddhā chaḍḍenti. Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu. Tato bahutarā mīyanti, tāya paṭikūlatāya ca sattānaṃ ahivātakarogo uppajji. Iti tīhi dubbhikkha-amanussarogabhayehi upaddutāya vesāliyā nagaravāsino upasaṅkamitvā rājānamāhaṃsu– “mahārāja, imasmiṃ nagare tividhaṃ bhayamuppannaṃ, ito pubbe yāva sattamā rājakulaparivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena etarahi uppannan”ti. Rājā sabbe santhāgāre sannipātāpetvā, “mayhaṃ adhammikabhāvaṃ vicinathā”ti āha. Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.
Tato rañño dosaṃ adisvā “idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā”ti cintesuṃ. Tattha ekacce cha satthāro apadisiṃsu– “etehi okkantamatte vūpasamissatī”ti. Ekacce āhaṃsu– “buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyun”ti. Tena te attamanā hutvā “kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā”ti āhaṃsu. Athāpare āhaṃsu– “buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā”ti. “Tena hi rājānaṃ saññāpetvā ānessāmā”ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ– “bimbisāraṃ saññāpetvā bhagavantaṃ ānethā”ti. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā “mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī”ti āhaṃsu. Rājā na sampaṭicchi– “tumhe eva jānāthā”ti āha. Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu– “bhante, amhākaṃ nagare tīṇi bhayāni uppannāni. Sace bhagavā āgaccheyya, sotthi no bhaveyyā”ti. Bhagavā āvajjetvā “vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī”ti adhivāsesi. Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā “bhagavatā vesāligamanaṃ adhivāsitan”ti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha– “kiṃ, bhante, sampaṭicchittha vesāligamanan”ti? “Āma, mahārājā”ti. “Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī”ti.
Atha kho rājā bimbisāro rājagahassa ca gaṅgāya ca antarā pañcayojanaṃ bhūmiṃ samaṃ katvā, yojane yojane vihāraṃ māpetvā, bhagavato gamanakālaṃ paṭivedesi. Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi. Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhajapaṭākāpuṇṇaghaṭakadali-ādīni ussāpetvā bhagavato dve setacchattāni, ekekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ nesi. Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi– “āgato bhagavā, maggaṃ paṭiyādetvā sabbe bhagavato paccuggamanaṃ karothā”ti. Te “diguṇaṃ pūjaṃ karissāmā”ti vesāliyā ca gaṅgāya ca antarā tiyojanaṃ bhūmiṃ samaṃ katvā bhagavato cattāri, ekekassa ca bhikkhuno dve dve setacchattāni sajjetvā pūjaṃ kurumānā gaṅgātīre āgantvā aṭṭhaṃsu.
Bimbisāro dve nāvāyo saṅghāṭetvā, maṇḍapaṃ katvā, pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Pañcasatā bhikkhūpi nāvaṃ abhiruhitvā yathānurūpaṃ nisīdiṃsu. Rājā bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ orohitvā “yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī”ti vatvā nivatto. Upari devatā yāva akaniṭṭhabhavanā pūjamakaṃsu, heṭṭhā gaṅgānivāsino kambalassatarādayo nāgā pūjamakaṃsu. Evaṃ mahatiyā pūjāya bhagavā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmantaraṃ paviṭṭho.
Tato licchavirājāno tena bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake bhagavantaṃ paccuggacchiṃsu. Teneva khaṇena tena muhuttena vijjuppabhāvinaddhandhakāravisaṭakūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi. Atha bhagavatā paṭhamapāde gaṅgātīre nikkhittamatte pokkharavassaṃ vassi. Ye temetukāmā, te eva tementi, atemetukāmā na tementi. Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena gaṅgaṃ pavesitāni parisuddho bhūmibhāgo ahosi.
Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu. Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi– “imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī”ti ratanasuttaṃ abhāsi. Evaṃ “kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vuttan”ti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.
Evaṃ bhagavato vesāliṃ anuppattadivaseyeva vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttamidaṃ ratanasuttaṃ uggahetvā āyasmā ānando parittatthāya bhāsamāno bhagavato pattena udakaṃ ādāya sabbanagaraṃ abbhukkiranto anuvicari. “Yaṃ kiñcī”ti vuttamatteyeva ca therena ye pubbe apalātā saṅkārakūṭabhittippadesādinissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ. Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā. Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto, te nikkhamitvā sabbagandhapupphādīhi theraṃ pūjesuṃ. Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññāpetvā bhagavantaṃ ānesi.