Taṃ sutvā manussā ujjhāyanti– “passatha, bho, ayaṃ dārikā attano gharā āgatāpi bhagavatā pucchiyamānā ‘na jānāmī’ti āha, tantavāyasālaṃ gacchantī cāpi pucchiyamānā ‘na jānāmī’ti āha, ‘na jānāsī’ti vuttā ‘jānāmī’ti āha, ‘jānāsī’ti vuttā ‘na jānāmī’ti āha, sabbaṃ paccanīkameva karotī”ti. Bhagavā manussānaṃ tamatthaṃ pākaṭaṃ kātukāmo taṃ pucchi– “kiṃ mayā pucchitaṃ, kiṃ tayā vuttan”ti? Sā āha– “na maṃ, bhante, koci na jānāti, gharato āgatā tantavāyasālaṃ gacchatī”ti; apica maṃ tumhe paṭisandhivasena pucchatha, “kuto āgatāsī”ti, cutivasena pucchatha, “kuhiṃ gamissasī”ti ahañca na jānāmi. “Kuto camhi āgatā; nirayā vā devalokā vā”ti, na hi jānāmi, “kuhimpi gamissāmi nirayaṃ vā devalokaṃ vā”ti, tasmā “na jānāmī”ti avacaṃ. Tato maṃ bhagavā maraṇaṃ sandhāya pucchi– “na jānāsī”ti, ahañca jānāmi. “Sabbesaṃ maraṇaṃ dhuvan”ti, tenāvocaṃ “jānāmī”ti. Tato maṃ bhagavā maraṇakālaṃ sandhāya pucchi “jānāsī”ti, ahañca na jānāmi “kadā marissāmi kiṃ ajja vā udāhu sve vā”ti, tenāvocaṃ “na jānāmī”ti. Bhagavā tāya vissajjitaṃ pañhaṃ “sādhu sādhū”ti anumodi. Mahājanakāyopi “yāva paṇḍitā ayaṃ dārikā”ti sādhukārasahassāni adāsi. Atha bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento–
“Andhabhūto ayaṃ loko, tanukettha vipassati;
sakuṇo jālamuttova, appo saggāya gacchatī”ti. (Dha. pa. 174)–

Imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi, caturāsītiyā pāṇasahassānañca dhammābhisamayo ahosi.

Sā bhagavantaṃ vanditvā pitu santikaṃ agamāsi. Pitā taṃ disvā “cirenāgatā”ti kuddho vegena tante vemaṃ pakkhipi. Taṃ nikkhamitvā dārikāya kucchiṃ bhindi. Sā tattheva kālamakāsi. So disvā– “nāhaṃ mama dhītaraṃ pahariṃ, apica kho imaṃ vemaṃ vegasā nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho nanu kho”ti vīmaṃsanto mataṃ disvā cintesi– “manussā maṃ ‘iminā dhītā māritā’ti ñatvā upakkoseyyuṃ, tena rājāpi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacceva palāyāmī”ti. So daṇḍabhayena palāyanto bhagavato santike kammaṭṭhānaṃ gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi. Te ca bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Te taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ adaṃsu. So taṃ uggahetvā vāyamanto na cirasseva arahattaṃ pāpuṇi, te cassa ācariyupajjhāyā. Atha mahāpavāraṇāya sabbeva bhagavato santikaṃ agamaṃsu “visuddhipavāraṇaṃ pavāressāmā”ti. Bhagavā pavāretvā vutthavasso bhikkhusaṅghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena āḷaviṃ agamāsi. Tattha manussā bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā “dhītaraṃ māretvā idāni kaṃ māretuṃ āgatosī”ti-ādīni vatvā uppaṇḍesuṃ. Bhikkhū taṃ sutvā upaṭṭhānavelāyaṃ upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā– “na, bhikkhave ayaṃ bhikkhu dhītaraṃ māresi, sā attano kammena matā”ti vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho– yo tīsupi kammadvāresu sīlasaṃyamena saṃyatatto kāyena vā vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañca kho pana daharo vā daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eteneva nayena thero vā pacchimavaye ṭhitoti kadācipi na karoti. Kiṃ kāraṇā? Yatatto, yasmā anuttarāya viratiyā sabbapāpehi uparatacittoti vuttaṃ hoti.
Idāni muni arosaneyyo na so roseti kañcīti etesaṃ padānaṃ ayaṃ yojanā ca adhippāyo ca– so khīṇāsavamuni arosaneyyo “dhītumārako”ti vā “pesakāro”ti vā evamādinā nayena kāyena vā vācāya vā rosetuṃ, ghaṭṭetuṃ, bādhetuṃ araho na hoti. Sopi hi na roseti kañci, “nāhaṃ mama dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī”ti-ādīni vatvā kañci na roseti, na ghaṭṭeti, na bādheti, tasmā sopi na rosaneyyo. Apica kho pana “tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā”ti (ma. ni. 1.249) vuttanayena namassitabboyeva hoti. Taṃ vāpi dhīrā muni vedayantīti ettha pana tampi dhīrāva muniṃ vedayantīti evaṃ padavibhāgo veditabbo. Adhippāyo cettha– taṃ “ayaṃ arosaneyyo”ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti, te dhīrāva tampi muniṃ vedayanti, ayaṃ khīṇāsavamunīti jānantīti.
219. Yadaggatoti kā uppatti? Sāvatthiyaṃ kira pañcaggadāyako nāma brāhmaṇo ahosi. So nipphajjamānesu sassesu khettaggaṃ, rāsaggaṃ, koṭṭhaggaṃ, kumbhi-aggaṃ, bhojanagganti imāni pañca aggāni deti. Tattha paṭhamapakkāniyeva sāli-yava-godhūma-sīsāni āharāpetvā yāgupāyāsaputhukādīni paṭiyādetvā “aggassa dātā medhāvī, aggaṃ so adhigacchatī”ti evaṃdiṭṭhiko hutvā buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, idamassa khettaggadānaṃ. Nipphannesu pana sassesu lāyitesu madditesu ca varadhaññāni gahetvā tatheva dānaṃ deti, idamassa rāsaggadānaṃ Puna tehi dhaññehi koṭṭhāgārāni pūrāpetvā paṭhamakoṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tatheva dānaṃ deti, idamassa koṭṭhaggadānaṃ. Yaṃ yadeva panassa ghare randheti, tato aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānampi na kiñci deti, idamassa kumbhi-aggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ purebhattakāle saṅghassa, pacchābhattakāle sampattayācakānaṃ, tadabhāve antamaso sunakhānampi adatvā na bhuñjati, idamassa bhojanaggadānaṃ. Evaṃ so pañcaggadāyakotveva abhilakkhito ahosi.
Athekadivasaṃ bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa brāhmaṇassa brāhmaṇiyā ca sotāpattimagga-upanissayaṃ disvā sarīrapaṭijagganaṃ katvā atippageva gandhakuṭiṃ pāvisi. Bhikkhū pihitadvāraṃ gandhakuṭiṃ disvā– “ajja bhagavā ekakova gāmaṃ pavisitukāmo”ti ñatvā bhikkhācāravelāya gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavāpi brāhmaṇassa bhojanavelāyaṃ nikkhamitvā sāvatthiṃ pāvisi. Manussā bhagavantaṃ disvā evaṃ– “nūnajja koci satto anuggahetabbo atthi, tathā hi bhagavā ekakova paviṭṭho”ti ñatvā na bhagavantaṃ upasaṅkamiṃsu nimantanatthāya. Bhagavāpi anupubbena brāhmaṇassa gharadvāraṃ sampatvā aṭṭhāsi. Tena ca samayena brāhmaṇo bhojanaṃ gahetvā nisinno hoti, brāhmaṇī panassa bījaniṃ gahetvā ṭhitā. Sā bhagavantaṃ disvā “sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato me puna pacitabbaṃ bhaveyyā”ti cintetvā appasādañca maccherañca uppādetvā yathā brāhmaṇo bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā taṃ ñatvā sarīrābhaṃ muñci. Taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā “kimetan”ti ullokento addasa bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇīpi “diṭṭhonena bhagavā”ti tāvadeva tālavaṇṭaṃ nikkhipitvā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vandi, vanditvā cassā uṭṭhahantiyā sappāyaṃ viditvā–
“Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
asatā ca na socati, sa ve bhikkhūti vuccatī”ti. (Dha. pa. 367)–

Imaṃ gāthamabhāsi. Sā gāthāpariyosāneyeva sotāpattiphale patiṭṭhāsi. Brāhmaṇopi bhagavantaṃ antogharaṃ pavesetvā, varāsane nisīdāpetvā, dakkhiṇodakaṃ datvā, attano upanītabhojanaṃ upanāmesi– “tumhe, bhante, sadevake loke aggadakkhiṇeyyā, sādhu, me taṃ bhojanaṃ attano patte patiṭṭhāpethā”ti. Bhagavā tassa anuggahatthaṃ paṭiggahetvā paribhuñji. Katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ gāthamabhāsi.

Tassattho– yaṃ kumbhito paṭhamameva gahitattā aggato, addhāvasesāya kumbhiyā āgantvā tato gahitattā majjhato, ekadvikaṭacchumattāvasesāya kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhetha. Paradattūpajīvīti pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ pareneva dattaṃ upajīvati, tasmā “paradattūpajīvī”ti vuccati. Nālaṃ thutuṃ nopi nipaccavādīti aggato laddhā attānaṃ vā dāyakaṃ vā thometumpi nārahati pahīnānunayattā. Sesato laddhā “kiṃ etaṃ iminā dinnan”ti-ādinā nayena dāyakaṃ nipātetvā appiyavacanāni vattāpi na hoti pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantīti tampi pahīnānunayapaṭighaṃ dhīrāva muniṃ vedayantīti brāhmaṇassa arahattanikūṭena gāthaṃ desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
220. Muniṃ carantanti kā uppatti? Sāvatthiyaṃ kira aññataro seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharova pabbajitukāmo hutvā, mātāpitaro yācitvā, khaggavisāṇasutte “kāmā hi citrā”ti (su. ni. 50) imissā gāthāya aṭṭhuppattiyaṃ vuttanayeneva tikkhattuṃ pabbajitvā ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū bhaṇanti– “samayo, āvuso, uppabbajitun”ti. So “abhabbo dānāhaṃ, āvuso, vibbhamitun”ti āha. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Bhagavā “evametaṃ, bhikkhave, abhabbo so dāni vibbhamitun”ti tassa khīṇāsavamunibhāvaṃ āvikaronto imaṃ gāthamāha.
Tassattho moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho– kīdisaṃ muniṃ carantaṃ virataṃ methunasmāti ce? Yo yobbane nopanibajjhate kvaci, yo bhadrepi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane “yuvā tāvamhi, ayaṃ vā yuvāti paṭisevāmi tāva kāme”ti evaṃ yo rāgena na upanibajjhatīti ayampettha attho. Na kevalañca virataṃ methunasmā, apica kho pana jātimadādibhedā madā, kāmaguṇesu sativippavāsasaṅkhātā pamādāpi ca virataṃ, evaṃ madappamādā viratattā eva ca vippamuttaṃ sabbakilesabandhanehi. Yathā vā eko lokikāyapi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ, sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratantipi attho. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrā eva muniṃ vedayanti, tumhe pana naṃ na vedayatha, tena naṃ evaṃ bhaṇathāti dasseti.
221. Aññāya lokanti kā uppatti? Bhagavā kapilavatthusmiṃ viharati. Tena samayena nandassa ābharaṇamaṅgalaṃ, abhisekamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni akaṃsu. Bhagavāpi tattha nimantito pañcahi bhikkhusatehi saddhiṃ tattha gantvā bhuñjitvā nikkhamanto nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ disvā janapadakalyāṇī “tuvaṭṭaṃ kho, ayyaputta, āgaccheyyāsī”ti āha. So bhagavato gāravena “handa bhagavā pattan”ti vattuṃ asakkonto vihārameva gato. Bhagavā gandhakuṭipariveṇe ṭhatvā “āhara, nanda, pattan”ti gahetvā “pabbajissasī”ti āha. So bhagavato gāravena paṭikkhipituṃ asakkonto “pabbajāmi, bhagavā”ti āha. Taṃ bhagavā pabbājesi. So pana janapadakalyāṇiyā vacanaṃ punappunaṃ saranto ukkaṇṭhi. Bhikkhū bhagavato ārocesuṃ. Bhagavā nandassa anabhiratiṃ vinodetukāmo “tāvatiṃsabhavanaṃ gatapubbosi, nandā”ti āha. Nando “nāhaṃ, bhante, gatapubbo”ti avoca.
Tato naṃ bhagavā attano ānubhāvena tāvatiṃsabhavanaṃ netvā vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā sakko accharāgaṇaparivuto pāsādā orohi. Tā sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanatelaṃ datvā kakuṭapādiniyo ahesuṃ. Atha bhagavā nandaṃ āmantesi– “passasi no, tvaṃ nanda, imāni pañca accharāsatāni kakuṭapādānī”ti sabbaṃ vitthāretabbaṃ. Mātugāmassa nāma nimittānubyañjanaṃ gahetabbanti sakalepi buddhavacane etaṃ natthi. Atha ca panettha bhagavā upāyakusalatāya āturassa dose uggiletvā nīharitukāmo vejjo subhojanaṃ viya nandassa rāgaṃ uggiletvā nīharitukāmo nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathi. Tato bhagavā accharāhetu nandassa brahmacariye abhiratiṃ disvā bhikkhū āṇāpesi– “bhatakavādena nandaṃ codethā”ti. So tehi codiyamāno lajjito yoniso manasi karonto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi. Bhagavatopi ñāṇaṃ udapādi. Bhikkhū ajānantā tathevāyasmantaṃ codenti. Bhagavā “na, bhikkhave, idāni nando evaṃ codetabbo”ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho dukkhasaccavavatthānakaraṇena khandhādilokaṃ aññāya jānitvā vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ, samudayappahānena catubbidhampi oghaṃ, pahīnasamudayattā rūpamadādivegasahanena cakkhādi-āyatanasamuddañca atitariya atitaritvā atikkamitvā maggabhāvanāya, “tanniddesā tādī”ti imāya tādilakkhaṇappattiyā tādiṃ. Yo vāyaṃ kāmarāgādikilesarāsiyeva avahananaṭṭhena ogho, kucchitagatipariyāyena samuddanaṭṭhena samuddo, samudayappahāneneva taṃ oghaṃ samuddañca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi vikāramanāpajjanatāya tādimpi evampettha attho ca adhippāyo ca veditabbo. Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrāva khīṇāsavamuniṃ vedayanti tumhe pana avedayamānā evaṃ bhaṇathāti dasseti.
222. Asamā ubhoti kā uppatti? Aññataro bhikkhu kosalaraṭṭhe paccantagāmaṃ nissāya araññe viharati. Tasmiñca gāme migaluddako tassa bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahuṃ maṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti– “ayaṃ bhikkhu ‘amukasmiṃ padese migā tiṭṭhanti, caranti, pānīyaṃ pivantī’ti luddakassa āroceti. Tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī”ti. Atha bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi. Bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho– yo ca, bhikkhave, bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti “samānajīvikā”ti, taṃ micchā. Kiṃ kāraṇā? Dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā. Puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti. Amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato so khīṇāsavabhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ munī rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantīti?
223. Sikhī yathāti kā uppatti? Bhagavati kapilavatthusmiṃ viharante sākiyānaṃ kathā udapādi– “paṭhamakasotāpanno pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī”ti taṃ kathaṃ aññataro piṇḍacāriko bhikkhu sutvā bhagavato ārocesi. Bhagavā “aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅgan”ti sandhāya “anāgāmīpi ce, bhikkhave, gihī hoti, tena tadahupabbajitassāpi sāmaṇerassa abhivādanādīni kattabbānevā”ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho– yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvoti ca mayūravihaṅgamo vuccati. So yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷahaṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃso hi muhuttakena yojanasahassampi gacchati, yojanampi asamattho itaro. Dassanīyatāya pana ubhopi dassanīyā honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti. Atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti. Katamena javena? Uparimaggavipassanāñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭāya jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā “munino vivittassa vanamhi jhāyato”ti iminā pādena dīpito. Ayañhi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati. Kuto gihino evarūpo viveko ca jhānañcāti ayañhettha adhippāyoti?

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya munisuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca paṭhamo vaggo atthavaṇṇanānayato, nāmena

Uragavaggoti.