Tassattho– sāsavesu sabbakhandhāyatanadhātūsu chandarāgappahānena tehi anabhibhūtattā sayañca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ. Tesañca aññesañca sabbadhammānaṃ sabbākārena viditattā sabbaviduṃ. Sabbadhammadesanasamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, tesaṃ lepānaṃ abhāvā tesu sabbesu dhammesu anupalittaṃ. Tesu ca sabbadhammesu chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ, adhimuttanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi paṇḍitā sattā muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭhovāyaṃ muni, tassa kuto desanāmalanti attānaṃ vibhāveti Vibhāvanattho hi ettha vāsaddoti. Keci pana vaṇṇayanti– “upako tadā tathāgataṃ disvāpi ‘ayaṃ buddhamunī’ti na saddahī”ti evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ tato bhagavā “saddahatu vā mā vā, dhīrā pana taṃ muniṃ vedayantī”ti dassento imaṃ gāthamabhāsīti.
214. Paññābalanti kā uppatti? Ayaṃ gāthā revatattheraṃ ārabbha vuttā. Tattha “gāme vā yadi vāraññe”ti imissā gāthāya vuttanayeneva revatattherassa ādito pabhuti pabbajjā, pabbajitassa khadiravane vihāro, tattha viharato visesādhigamo, bhagavato tattha gamanapaccāgamanañca veditabbaṃ. Paccāgate pana bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto khadirarukkhe ālaggitaṃ disvā sāvatthiṃ anuppatto visākhāya upāsikāya “kiṃ, bhante, revatattherassa vasanokāso ramaṇīyo”ti bhikkhū pucchamānāya yehi bhikkhūhi pasaṃsito, te apasādento “upāsike, ete tucchaṃ bhaṇanti, na sundaro bhūmippadeso, atilūkhakakkhaḷaṃ khadiravanamevā”ti āha. So visākhāya āgantukabhattaṃ bhuñjitvā pacchābhattaṃ maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha– “kiṃ, āvuso, revatattherassa senāsane ramaṇīyaṃ tumhehi diṭṭhan”ti Bhagavā taṃ ñatvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā bhikkhū āmantesi– “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti? Te āhaṃsu– “revataṃ, bhante, ārabbha kathā uppannā ‘evaṃ navakammiko kadā samaṇadhammaṃ karissatī”’ti. “Na, bhikkhave, revato navakammiko, arahā revato khīṇāsavo”ti vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho– dubbalakarakilesappahānasādhakena vikubbana-adhiṭṭhānappabhedena vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā satimaṃ, rāgādisaṅgato pamuttatā saṅgā pamuttaṃ, pañcacetokhilacatu-āsavābhāvena akhilaṃ anāsavaṃ taṃ vāpi dhīrā muniṃ vedayanti. Tampi evaṃ paññādiguṇasaṃyuttaṃ saṅgādidosavisaṃyuttaṃ paṇḍitā sattā muniṃ vā vedayanti. Passatha yāva paṭivisiṭṭhovāyaṃ khīṇāsavamuni, so “navakammiko”ti vā “kadā samaṇadhammaṃ karissatī”ti vā kathaṃ vattabbo. So hi paññābalena taṃ vihāraṃ niṭṭhāpesi, na navakammakaraṇena, katakiccova so, na idāni samaṇadhammaṃ karissatīti revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vā-saddoti.
215. Ekaṃ carantanti kā uppatti? Bodhimaṇḍato pabhuti yathākkamaṃ kapilavatthuṃ anuppatte bhagavati pitāputtasamāgame vattamāne bhagavā sammodamānena raññā suddhodanena “tumhe, bhante, gahaṭṭhakāle gandhakaraṇḍake vāsitāni kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā”ti evamādinā vutto rājānaṃ anunayamāno–
“Yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ;
paṃsukūlaṃ tato seyyaṃ, etaṃ me abhipatthitan”ti.–

Ādīni vatvā lokadhammehi attano avikampabhāvaṃ dassento rañño dhammadesanatthaṃ imaṃ sattapadagāthamabhāsi.

Tassattho– pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ. Moneyyadhammasamannāgamena muniṃ. Sabbaṭṭhānesu pamādābhāvato appamattaṃ. Akkosanagarahanādibhedāya nindāya vaṇṇanathomanādibhedāya pasaṃsāya cāti imāsu nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena cettha aṭṭhapi lokadhammā vuttāti veditabbā. Sīhaṃva bherisaddādīsu saddesu aṭṭhasu lokadhammesu pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena. Vātaṃva suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ, aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃva toyena loke jātampi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena lippanti, tesaṃ lepānaṃ pahīnattā lokena alippamānaṃ, nibbānagāmimaggaṃ uppādetvā tena maggena netāramaññesaṃ devamanussānaṃ. Attano pana aññena kenaci maggaṃ dassetvā anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayantīti attānaṃ vibhāveti. Sesamettha vuttanayameva.
216. Yo ogahaṇeti kā uppatti? Bhagavato paṭhamābhisambuddhassa cattāri asaṅkhyeyyāni kappasatasahassañca pūritadasapāramidasa-upapāramidasaparamatthapāramippabhedaṃ abhinīhāraguṇapāramiyo pūretvā tusitabhavane abhinibbattiguṇaṃ tattha nivāsaguṇaṃ mahāvilokanaguṇaṃ gabbhavokkantiṃ gabbhavāsaṃ gabbhanikkhamanaṃ padavītihāraṃ disāvilokanaṃ brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ catubbidhaṃ maggañāṇaṃ phalañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ, dasabalañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chabbidhaṃ asādhāraṇañāṇaṃ, aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ, cuddasavidhaṃ buddhañāṇaṃ, aṭṭhārasabuddhaguṇaparicchedakañāṇaṃ, ekūnavīsatividhapaccavekkhaṇañāṇaṃ, sattasattatividhañāṇavatthu evamiccādiguṇasatasahasse nissāya pavattaṃ mahālābhasakkāraṃ asahamānehi titthiyehi uyyojitāya ciñcamāṇavikāya “ekaṃ dhammaṃ atītassā”ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe bhagavato ayase uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ “evarūpepi nāma ayase uppanne na bhagavato cittassa aññathattaṃ atthī”ti. Taṃ ñatvā bhagavā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā, buddhāsane nisīditvā, bhikkhū āmantesi– “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti? Te sabbaṃ ārocesuṃ. Tato bhagavā– “buddhā nāma, bhikkhave, aṭṭhasu lokadhammesu tādino hontī”ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi.
Tassattho yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulīnāpi nīcakulīnāpi aṅgaṃ ghaṃsanti, na tena thambhassa unnati vā onati vā hoti. Evamevaṃ yo ogahaṇe thambhorivābhijāyati yasmiṃ pare vācāpariyantaṃ vadanti. Kiṃ vuttaṃ hoti? Yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā avaṇṇavasena heṭṭhimaṃ vā vācāpariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhoriva bhavatīti. Taṃ vītarāgaṃ susamāhitindriyanti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ, rakkhitindriyaṃ, gopitindriyanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatīti attānaṃ vibhāveti. Sesaṃ vuttanayameva.
217. Yo ve ṭhitattoti kā uppatti? Sāvatthiyaṃ kira aññatarā seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi– “aho vata sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyun”ti. Sā pāsādaṃ abhiruhitvāpi punappunaṃ tadeva nimittaṃ āvajjentī nisīdi. Evaṃ paṭipannāya cassā na cirasseva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāreneva ca dukkhānattalakkhaṇānipi. Athassā tayopi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā vipassamānaṃ ñatvā bhagavā gandhakuṭiyaṃ nisinnova obhāsaṃ muñci. Sā taṃ disvā “kiṃ idan”ti āvajjentī bhagavantaṃ passe nisinnamiva disvā uṭṭhāya pañjalikā aṭṭhāsi. Athassā bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gāthamabhāsi.
Tassattho yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ abhāvato vikkhīṇajātisaṃsārattā bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacīmanovaṅkatāya agatigamanābhāvena vā tasaraṃva uju, hirottappasampannattā jigucchati kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya muttagataṃ viya ca jigucchati, hirīyatīti vuttaṃ hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati. Vīmaṃsamāno visamaṃ samañcāti kāyavisamādivisamaṃ kāyasamādisamañca pahānabhāvanākiccasādhanena maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ vedayantīti. Kiṃ vuttaṃ hoti? Yathāvuttanayena maggapaññāya vīmaṃsamāno visamaṃ samañca yo ve ṭhitatto hoti, so evaṃ tasaraṃva uju hutvā kiñci vītikkamaṃ anāpajjanto jigucchati kammehi pāpakehi. Taṃ vāpi dhīrā muniṃ vedayanti. Yato īdiso hotīti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi. Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha ca vikappe vā samuccaye vā vāsaddo daṭṭhabbo.
218. Yo saññatattoti kā uppatti? Bhagavati kira āḷaviyaṃ viharante āḷavīnagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi– “amma, hiyyo avasiṭṭhatasaraṃ na bahu, tasaraṃ vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi, mā kho cirāyī”ti. Sā “sādhū”ti sampaṭicchi. So sālaṃ gantvā tantaṃ vinento aṭṭhāsi. Taṃ divasañca bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītiyā pāṇasahassānañca dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaramādāya nagaraṃ pāvisi. Manussā bhagavantaṃ disvā– “addhā ajja koci anuggahetabbo atthi, pageva paviṭṭho bhagavā”ti bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitusantikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā, paripphositvā, pupphūpahāraṃ katvā, vitānaṃ bandhitvā, āsanaṃ paññāpesuṃ. Nisīdi bhagavā paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi. Sā dārikā taṃ padesaṃ pattā mahājanaparivutaṃ bhagavantaṃ disvā pañcapatiṭṭhitena vandi. Taṃ bhagavā āmantetvā– “dārike kuto āgatāsī”ti pucchi. “Na jānāmi bhagavā”ti. “Kuhiṃ gamissasī”ti? “Na jānāmi bhagavā”ti. “Na jānāsī”ti? “Jānāmi bhagavā”ti. “Jānāsī”ti? “Na jānāmi bhagavā”ti.