12. Munisuttavaṇṇanā

209. Santhavāto bhayaṃ jātanti munisuttaṃ. Kā uppatti? Na sabbasseva suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti– bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbaji. Te ubhopi sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā, sammodamānā, sukhadukkhaṃ pucchamānā, nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca mātuputtasaññā ca antaradhāyi. Tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu, ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ. “Kiṃ nu so, bhikkhave, moghapuriso maññati na mātā putte sārajjati, putto vā pana mātarī”ti garahitvā “nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmī”ti-ādinā (a. ni. 5.55) avasesasuttenapi bhikkhū saṃvejetvā “tasmātiha, bhikkhave–
“Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ yathā;
tambalohavilīnaṃva, mātugāmaṃ vivajjaye”ti ca.–

Vatvā puna bhikkhūnaṃ dhammadesanatthaṃ– “santhavāto bhayaṃ jātan”ti imā attupanāyikā catasso gāthā abhāsi.

Tattha santhavo taṇhādiṭṭhimittabhedena tividhoti pubbe vutto. Idha taṇhādiṭṭhisanthavo adhippeto. Taṃ sandhāya bhagavā āha– “passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātan”ti. Tañhi tassa abhiṇhadassanakāmatāditaṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātuṃ asakkonto mātari vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena sāsanaṃ chaḍḍetvā vibbhanto. Niketāti “rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccatī”ti-ādinā (saṃ. ni. 3.3) nayena vuttā ārammaṇappabhedā. Jāyate rajoti rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? Na kevalañca tassa santhavāto bhayaṃ jātaṃ, apica kho pana yadetaṃ kilesānaṃ nivāsaṭṭhena sāsavārammaṇaṃ “niketan”ti vuccati, idānissa bhinnasaṃvarattā atikkantamariyādattā suṭṭhutaraṃ tato niketā jāyate rajo, yena saṃkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha, bhikkhave, yathā idaṃ tassa moghapurisassa santhavāto bhayaṃ jātaṃ, yathā ca sabbaputhujjanānaṃ niketā jāyate rajoti evampetaṃ padadvayaṃ yojetabbaṃ.
Sabbathā pana iminā purimaddhena bhagavā puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto “aniketan”ti pacchimaddhamāha. Tattha yathāvuttaniketapaṭikkhepena aniketaṃ, santhavapaṭikkhepena ca asanthavaṃ veditabbaṃ. Ubhayampetaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassananti etaṃ aniketamasanthavaṃ buddhamuninā diṭṭhanti attho. Tattha veti vimhayatthe nipāto daṭṭhabbo. Tena ca yaṃ nāma niketasanthavavasena mātāputtesu vippaṭipajjamānesu aniketamasanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutanti ayamadhippāyo siddho hoti. Atha vā munino dassanantipi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati ceva ruccati cāti attho.
210. Dutiyagāthāya yo jātamucchijjāti yo kismiñcideva vatthusmiṃ jātaṃ bhūtaṃ nibbattaṃ kilesaṃ yathā uppannākusalappahānaṃ hoti, tathā vāyamanto tasmiṃ vatthusmiṃ puna anibbattanavasena ucchinditvā yo anāgatopi kileso tathārūpappaccayasamodhāne nibbattituṃ abhimukhībhūtattā vattamānasamīpe vattamānalakkhaṇena “jāyanto”ti vuccati, tañca na ropayeyya jāyantaṃ, yathā anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyāti attho. Kathañca na nibbatteyya? Assa nānuppavecche, yena paccayena so nibbatteyya taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāravekallakaraṇena taṃ na ropayeyya jāyantaṃ. Atha vā yasmā maggabhāvanāya atītāpi kilesā ucchijjanti āyatiṃ vipākābhāvena vattamānāpi na ropīyanti tadabhāvena, anāgatāpi cittasantatiṃ nānuppavesīyanti uppattisāmatthiyavighātena, tasmā yo ariyamaggabhāvanāya jātamucchijja na ropayeyya jāyantaṃ, anāgatampi cassa jāyantassa nānuppavecche, tamāhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ mahesīti evampettha yojanā veditabbā. Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena vā ekaṃ. Muninanti muniṃ, munīsu vā ekaṃ. Carantanti sabbākāraparipūrāya lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhīti addasa. Soti yo jātamucchijja aropane ananuppavesane ca samatthatāya “na ropayeyya jāyantamassa nānuppavecche”ti vutto buddhamuni. Santipadanti santikoṭṭhāsaṃ, dvāsaṭṭhidiṭṭhigatavipassanānibbānabhedāsu tīsu sammutisanti, tadaṅgasanti, accantasantīsu seṭṭhaṃ evaṃ anupasante loke accantasantiṃ addasa mahesīti evamattho veditabbo.
211. Tatiyagāthāya saṅkhāyāti gaṇayitvā, paricchinditvā vīmaṃsitvā yathābhūtato ñatvā, dukkhapariññāya parijānitvāti attho. Vatthūnīti yesu evamayaṃ loko sajjati, tāni khandhāyatanadhātubhedāni kilesaṭṭhānāni. Pamāya bījanti yaṃ tesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya hiṃsitvā, bādhitvā, samucchedappahānena pajahitvāti attho. Sinehamassa nānuppaveccheti yena taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ vatthusassaṃ viruheyya, taṃ sinehamassa nānuppavecche, tappaṭipakkhāya maggabhāvanāya taṃ nānuppaveseyyāti attho. Sa ve muni jātikhayantadassīti so evarūpo buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca antabhūtassa nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ. Imāya catusaccabhāvanāya navappabhedampi akusalavitakkaṃ pahāya sa-upādisesanibbānadhātuṃ patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesanibbānadhātuppattiyā “devo vā manusso vā”ti na upeti saṅkhaṃ. Aparinibbuto eva vā yathā kāmavitakkādino vitakkassa appahīnattā “ayaṃ puggalo ratto”ti vā “duṭṭho”ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhanti evampettha attho daṭṭhabbo
212. Catutthagāthāya aññāyāti aniccādinayena jānitvā. Sabbānīti anavasesāni, nivesanānīti kāmabhavādike bhave. Nivasanti hi tesu sattā, tasmā “nivesanānī”ti vuccanti. Anikāmayaṃ aññatarampi tesanti evaṃ diṭṭhādīnavattā tesaṃ nivesanānaṃ ekampi apatthento so evarūpo buddhamuni maggabhāvanābalena taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke avītagedhā eva samānā “agiddhamhā”ti paṭijānanti, evaṃ. Nāyūhatīti tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃ kāraṇā? Pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato hotīti attho.
Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena attano santipadādhigamaṃ pasaṃsanto tatiyagāthāya yesu vatthūsu puthujjano takkaṃ appahāya tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ pasaṃsanto catutthagāthāya āyatimpi yāni nivesanāni kāmayamāno puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano anāyūhanaṃ pasaṃsanto catūhi gāthāhi arahattanikūṭeneva ekaṭṭhuppattikaṃ desanaṃ niṭṭhāpesi.
213. Sabbābhibhunti kā uppatti? Mahāpuriso mahābhinikkhamanaṃ katvā anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya bārāṇasiṃ gacchanto bodhimaṇḍassa ca gayāya ca antare upakenājīvakena samāgacchi. Tena ca “vippasannāni kho te, āvuso, indriyānī”ti-ādinā (ma. ni. 1.285; mahāva. 11) nayena puṭṭho “sabbābhibhū”ti-ādīni āha. Upako “hupeyyāvuso”ti vatvā, sīsaṃ okampetvā, ummaggaṃ gahetvā pakkāmi Anukkamena ca vaṅkahārajanapade aññataraṃ māgavikagāmaṃ pāpuṇi. Tamenaṃ māgavikajeṭṭhako disvā– “aho appiccho samaṇo vatthampi na nivāseti, ayaṃ loke arahā”ti gharaṃ netvā maṃsarasena parivisitvā bhuttāviñca naṃ saputtadāro vanditvā “idheva, bhante, vasatha, ahaṃ paccayena upaṭṭhahissāmī”ti nimantetvā, vasanokāsaṃ katvā adāsi. So tattha vasati.
Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ apakkantesu migesu tattha gacchanto “amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū”ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā, parivisituṃ upagataṃ disvā, rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā, bhattaṃ ekamante nikkhipitvā– “sace chāvaṃ labhāmi, jīvāmi, no ce, marāmī”ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā– “ekadivasameva āgantvā puna nāgatapubbo”ti āha. Māgaviko “āgataveseneva naṃ upasaṅkamitvā pucchissāmī”ti taṅkhaṇaññeva gantvā– “kiṃ, bhante, aphāsukan”ti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So “vada, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī”ti āha. Upako– “sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo”ti āha. “Jānāsi pana, bhante, kiñci sippan”ti? “Na jānāmī”ti “Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātun”ti? So āha– “nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī”ti. Māgavikopi “amhākaṃ etadeva ruccatī”ti uttarasāṭakaṃ datvā, gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Chāvā puttatosanagītena upakaṃ uppaṇḍesi. So taṃ asahanto “bhadde, ahaṃ anantajinassa santikaṃ gacchāmī”ti majjhimadesābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavanamahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi– “yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā”ti. Upakopi kho anupubbeneva sāvatthiṃ āgantvā vihāramajjhe ṭhatvā “imasmiṃ vihāre mama sahāyo anantajino nāma atthi, so kuhiṃ vasatī”ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Bhagavā tassānurūpaṃ dhammaṃ desesi. So desanāpariyosāne anāgāmiphale patiṭṭhāsi. Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ– “bhagavā paṭhamaṃ nissirikassa naggasamaṇassa dhammaṃ desesī”ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā gandhakuṭito nikkhamma taṅkhaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi– “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti? Te sabbaṃ kathesuṃ. Tato bhagavā– “na, bhikkhave, tathāgato ahetu-appaccayā dhammaṃ deseti, nimmalā tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ. Tena, bhikkhave, dhammadesanūpanissayena upako etarahi anāgāmī jāto”ti vatvā attano desanāmalābhāvadīpikaṃ imaṃ gāthamabhāsi.