197. Tattha antassa pūro antapūro. Udarassa pūro udarapūro. Udaranti ca udariyassetaṃ adhivacanaṃ. Tañhi ṭhānanāmena “udaran”ti vuttaṃ. Yakanapeḷassāti yakanapiṇḍassa. Vatthinoti muttassa. Ṭhānūpacārena panetaṃ “vatthī”ti vuttaṃ. Pūroti adhikāro, tasmā yakanapeḷassa pūro vatthino pūroti evaṃ yojetabbaṃ. Esa nayo hadayassāti-ādīsu. Sabbāneva cetāni antādīni vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca visuddhimagge vuttanayavaseneva veditabbāni.
199-200. Evaṃ bhagavā “na kiñcettha ekampi gayhūpagaṃ muttāmaṇisadisaṃ atthi, aññadatthu asuciparipūrovāyaṃ kāyo”ti abbhantarakuṇapaṃ dassetvā idāni tameva abbhantarakuṇapaṃ bahinikkhamanakuṇapena pākaṭaṃ katvā dassento pubbe vuttañca saṅgaṇhitvā “athassa navahi sotehī”ti gāthādvayamāha.
Tattha athāti pariyāyantaranidassanaṃ, aparenāpi pariyāyena asucibhāvaṃ passāti vuttaṃ hoti. Assāti imassa kāyassa. Navahi sotehīti ubho-akkhicchiddakaṇṇacchiddanāsāchiddamukhavaccamaggapassāvamaggehi. Asuci savatīti sabbalokapākaṭanānappakāraparamaduggandhajeguccha-asuciyeva savati, sandati, paggharati, na aññaṃ kiñci agarucandanādigandhajātaṃ vā maṇimuttādiratanajātaṃ vā. Sabbadāti tañca kho sabbadā rattimpi divāpi pubbaṇhepi sāyanhepi tiṭṭhatopi gacchatopīti. Kiṃ taṃ asucīti ce? “Akkhimhā akkhigūthako”ti-ādi. Etassa hi dvīhi akkhicchiddehi apanītatacamaṃsasadiso akkhigūthako, kaṇṇacchiddehi rajojallasadiso kaṇṇagūthako, nāsāchiddehi pubbasadisā siṅghāṇikā ca savati, mukhena ca vamati. Kiṃ vamatīti ce? Ekadā pittaṃ, yadā abaddhapittaṃ kuppitaṃ hoti, tadā taṃ vamatīti adhippāyo. Semhañcāti na kevalañca pittaṃ, yampi udarapaṭale ekapatthapūrappamāṇaṃ semhaṃ tiṭṭhati, tampi ekadā vamati. Taṃ panetaṃ vaṇṇādito visuddhimagge (visuddhi. 1.203-204, 210-211) vuttanayeneva veditabbaṃ. “Semhañcā”ti ca-saddena semhañca aññañca evarūpaṃ udariyalohitādi-asuciṃ vamatīti dasseti. Evaṃ sattahi dvārehi asucivamanaṃ dassetvā kālaññū puggalaññū parisaññū ca bhagavā taduttari dve dvārāni visesavacanena anāmasitvā aparena pariyāyena sabbasmāpi kāyā asucisavanaṃ dassento āha “kāyamhā sedajallikā”ti. Tattha sedajallikāti sedo ca loṇapaṭalamalabhedā jallikā ca, tassa “savati sabbadā”ti iminā saddhiṃ sambandho.
201. Evaṃ bhagavā yathā nāma bhatte paccamāne taṇḍulamalañca udakamalañca pheṇena saddhiṃ uṭṭhahitvā ukkhalimukhaṃ makkhetvā bahi gaḷati, tathā asitapītādibhede āhāre kammajena agginā paccamāne yaṃ asitapītādimalaṃ uṭṭhahitvā “akkhimhā akkhigūthako”ti-ādinā bhedena nikkhamantaṃ akkhi-ādīni makkhetvā bahi gaḷati, tassāpi vasena imassa kāyassa asucibhāvaṃ dassetvā idāni yaṃ loke uttamaṅgasammataṃ sīsaṃ ativisiṭṭhabhāvato paccentā vandaneyyānampi vandanaṃ na karonti, tassāpi nissāratāya asucitāya cassa asucibhāvaṃ dassento “athassa susiraṃ sīsan”ti imaṃ gāthamāha.
Tattha susiranti chiddaṃ. Matthaluṅgassa pūritanti dadhibharita-alābukaṃ viya matthaluṅgabharitaṃ. Tañca panetaṃ matthaluṅgaṃ visuddhimagge vuttanayeneva veditabbaṃ. Subhato naṃ maññati bāloti tamenaṃ evaṃ nānāvidhakuṇapabharitampi kāyaṃ duccintitacintī bālo subhato maññati, subhaṃ suciṃ iṭṭhaṃ kantaṃ manāpanti tīhipi taṇhādiṭṭhimānamaññanāhi maññati. Kasmā? Yasmā avijjāya purakkhato catusaccapaṭicchādakena mohena purakkhato, codito, pavattito, “evaṃ ādiya, evaṃ abhinivisa evaṃ maññāhī”ti gāhitoti adhippāyo. Passa yāva anatthakarā cāyaṃ avijjāti.
202. Evaṃ bhagavā saviññāṇakavasena asubhaṃ dassetvā idāni aviññāṇakavasena dassetuṃ, yasmā vā cakkavattiraññopi kāyo yathāvuttakuṇapabharitoyeva hoti, tasmā sabbappakārenapi sampattibhave asubhaṃ dassetvā idāni vipattibhave dassetuṃ “yadā ca so mato setī”ti gāthamāha.
Tassattho– svāyamevaṃvidho kāyo yadā āyu-usmāviññāṇāpagamena mato vātabharitabhastā viya uddhumātako vaṇṇaparibhedena vinīlako susānasmiṃ niratthaṃva kaliṅgaraṃ chaḍḍitattā apaviddho seti, atha “na dānissa puna uṭṭhānaṃ bhavissatī”ti ekaṃsatoyeva anapekkhā honti ñātayo. Tattha matoti aniccataṃ dasseti, setīti nirīhakattaṃ. Tadubhayena ca jīvitabalamadappahāne niyojeti. Uddhumātoti saṇṭhānavipattiṃ dasseti, vinīlakoti chavirāgavipattiṃ. Tadubhayena ca rūpamadappahāne vaṇṇapokkharataṃ paṭicca mānappahāne ca niyojeti. Apaviddhoti gahetabbābhāvaṃ dasseti, susānasminti anto adhivāsetumanarahaṃ jigucchanīyabhāvaṃ. Tadubhayenapi “maman”ti gāhassa subhasaññāya ca pahāne niyojeti. Anapekkhā honti ñātayoti paṭikiriyābhāvaṃ dasseti, tena ca parivāramadappahāne niyojeti.
203. Evamimāya gāthāya aparibhinnāviññāṇakavasena asubhaṃ dassetvā idāni paribhinnavasenāpi dassetuṃ “khādanti nan”ti gāthamāha. Tattha ye caññeti ye ca aññepi kākakulalādayo kuṇapabhakkhā pāṇino santi, tepi naṃ khādantīti attho. Sesaṃ uttānameva.
204. Evaṃ “caraṃ vā”ti-ādinā nayena suññatakammaṭṭhānavasena, “aṭṭhinahārusaṃyutto”ti-ādinā saviññāṇakāsubhavasena “yadā ca so mato setī”ti-ādinā aviññāṇakāsubhavasena kāyaṃ dassetvā evaṃ niccasukhattabhāvasuññe ekanta-asubhe cāpi kāyasmiṃ “subhato naṃ maññati bālo, avijjāya purakkhato”ti iminā bālassa vuttiṃ pakāsetvā avijjāmukhena ca vaṭṭaṃ dassetvā idāni tattha paṇḍitassa vuttiṃ pariññāmukhena ca vivaṭṭaṃ dassetuṃ “sutvāna buddhavacanan”ti ārabhi.
Tattha sutvānāti yoniso nisāmetvā. Buddhavacananti kāyavicchandanakaraṃ buddhavacanaṃ. Bhikkhūti sekkho vā puthujjano vā. Paññāṇavāti paññāṇaṃ vuccati vipassanā aniccādippakāresu pavattattā, tāya samannāgatoti attho. Idhāti sāsane. So kho naṃ parijānātīti so imaṃ kāyaṃ tīhi pariññāhi parijānāti. Kathaṃ? Yathā nāma kusalo vāṇijo idañcidañcāti bhaṇḍaṃ oloketvā “ettakena gahite ettako nāma udayo bhavissatī”ti tulayitvā tathā katvā puna sa-udayaṃ mūlaṃ gaṇhanto taṃ bhaṇḍaṃ chaḍḍeti, evamevaṃ “aṭṭhinhāru-ādayo ime kesalomādayo cā”ti ñāṇacakkhunā olokento ñātapariññāya parijānāti, “aniccā ete dhammā dukkhā anattā”ti tulayanto tīraṇapariññāya parijānāti, evaṃ tīrayitvā ariyamaggaṃ pāpuṇanto tattha chandarāgappahānena pahānapariññāya parijānāti. Saviññāṇakāviññāṇaka-asubhavasena vā passanto ñātapariññāya parijānāti, aniccādivasena passanto tīraṇapariññāya, arahattamaggena tato chandarāgaṃ apakaḍḍhitvā taṃ pajahanto pahānapariññāya parijānāti.
Kasmā so evaṃ parijānātīti ce? Yathābhūtañhi passati, yasmā yathābhūtaṃ passatīti attho. “Paññāṇavā”ti-ādinā eva ca etasmiṃ atthe siddhe yasmā buddhavacanaṃ sutvā tassa paññāṇavattaṃ hoti, yasmā ca sabbajanassa pākaṭopāyaṃ kāyo asutvā buddhavacanaṃ na sakkā parijānituṃ, tasmā tassa ñāṇahetuṃ ito bāhirānaṃ evaṃ daṭṭhuṃ asamatthatañca dassetuṃ “sutvāna buddhavacanan”ti āha. Nandābhikkhuniṃ tañca vipallatthacittaṃ bhikkhuṃ ārabbha desanāpavattito aggaparisato tappaṭipattippattānaṃ bhikkhubhāvadassanato ca “bhikkhū”ti āha.
205. Idāni “yathābhūtañhi passatī”ti ettha yathā passanto yathābhūtaṃ passati, taṃ dassetuṃ āha “yathā idaṃ tathā etaṃ, yathā etaṃ tathā idan”ti. Tassattho– yathā idaṃ saviññāṇakāsubhaṃ āyu-usmāviññāṇānaṃ anapagamā carati, tiṭṭhati, nisīdati, sayati; tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati, na tiṭṭhati, na nisīdati, na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ etarahi na susāne mataṃ seti, na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ mataṃ susāne seti, uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi bhavissatīti.
Tattha yathā idaṃ tathā etanti attanā matassa sarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ sabhaṃ karoti, taṃ pajānanto ubhayattha mohaṃ pajahati. Evaṃ yathābhūtadassanena pubbabhāgeyeva akusalamūlappahānaṃ sādhetvā, yasmā evaṃ paṭipanno bhikkhu anupubbena arahattamaggaṃ patvā sabbaṃ chandarāgaṃ virājetuṃ samattho hoti, tasmā āha “ajjhattañca bahiddhā ca, kāye chandaṃ virājaye”ti. Evaṃ paṭipanno bhikkhu anupubbenāti pāṭhaseso.
206. Evaṃ sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento āha “chandarāgaviratto so”ti. Tassattho– so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraṃ phalaṃ pāpuṇāti, atha sabbaso chandarāgassa pahīnattā “chandarāgaviratto”ti ca, maraṇābhāvena paṇītaṭṭhena vā amataṃ sabbasaṅkhāravūpasamanato santiṃ taṇhāsaṅkhātavānābhāvato nibbānaṃ, cavanābhāvato accutanti saṃvaṇṇitaṃ padamajjhagāti ca vuccati. Atha vā so bhikkhu arahattamaggañāṇena paññāṇavā maggānantaraphale ṭhito chandarāgaviratto nāma hoti, vuttappakārañca padamajjhagāti veditabbo. Tena “idamassa pahīnaṃ, idañcānena laddhan”ti dīpeti.
207-208. Evaṃ saviññāṇakāviññāṇakavasena asubhakammaṭṭhānaṃ saha nipphattiyā kathetvā puna saṅkhepadesanāya evaṃ mahato ānisaṃsassa antarāyakaraṃ pamādavihāraṃ garahanto “dvipādakoyan”ti gāthādvayamāha. Tattha kiñcāpi apādakādayopi kāyā asucīyeva, idhādhikāravasena pana ukkaṭṭhaparicchedavasena vā, yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upanīyanti, na tveva manussakāyo, tasmā asucitarabhāvamassa dassentopi “dvipādako”ti āha.
Ayanti manussakāyaṃ dasseti. Duggandho parihīratīti duggandho samāno pupphagandhādīhi abhisaṅkharitvā parihīrati. Nānākuṇapaparipūroti kesādi-anekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhādīhi paṭicchādetuṃ ghaṭentānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni, lomakūpehi ca sedajallikaṃ vissavantoyeva. Tattha dāni passatha– etādisena kāyena yo puriso vā itthī vā koci bālo maññe uṇṇametave taṇhādiṭṭhimānamaññanāhi “ahan”ti vā “maman”ti vā “nicco”ti vāti-ādinā nayena yo uṇṇamituṃ maññeyya, paraṃ vā jāti-ādīhi avajāneyya attānaṃ ucce ṭhāne ṭhapento, kimaññatra adassanā ṭhapetvā ariyamaggena ariyasaccadassanābhāvaṃ kimaññaṃ tassa evaṃ uṇṇamāvajānanakāraṇaṃ siyāti.
Desanāpariyosāne nandā bhikkhunī saṃvegamāpādi– “aho vata re, ahaṃ bālā, yā maṃyeva ārabbha evaṃ vividhadhammadesanāpavattakassa bhagavato upaṭṭhānaṃ nāgamāsin”ti. Evaṃ saṃviggā ca tameva dhammadesanaṃ samannāharitvā teneva kammaṭṭhānena katipayadivasabbhantare arahattaṃ sacchākāsi. Dutiyaṭṭhānepi kira desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sirimā devakaññā anāgāmiphalaṃ pattā, so ca bhikkhu sotāpattiphale patiṭṭhahīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya vijayasuttavaṇṇanā niṭṭhitā.