11. Vijayasuttavaṇṇanā

Caraṃ vā yadi vā tiṭṭhanti nandasuttaṃ. “Vijayasuttaṃ kāyavicchandanikasuttan”tipi vuccati. Kā uppatti? Idaṃ kira suttaṃ dvīsu ṭhānesu vuttaṃ, tasmā assa duvidhā uppatti. Tattha bhagavatā anupubbena kapilavatthuṃ anuppatvā, sākiye vinetvā nandādayo pabbājetvā, anuññātāya mātugāmassa pabbajjāya ānandattherassa bhaginī nandā, khemakasakkarañño dhītā abhirūpanandā, janapadakalyāṇī nandāti tisso nandāyo pabbajiṃsu. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Abhirūpanandā abhirūpā eva ahosi dassanīyā pāsādikā, tenevassā abhirūpanandāti nāmamakaṃsu. Janapadakalyāṇī nandāpi rūpena attanā sadisaṃ na passati. Tā ubhopi rūpamadamattā “bhagavā rūpaṃ vivaṇṇeti, garahati, anekapariyāyena rūpe ādīnavaṃ dassetī”ti bhagavato upaṭṭhānaṃ na gacchanti, daṭṭhumpi na icchanti. Evaṃ appasannā kasmā pabbajitāti ce? Agatiyā. Abhirūpanandāya hi vāreyyadivaseyeva sāmiko sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmakaṃ pabbājesuṃ. Janapadakalyāṇī nandāpi āyasmante nande arahattaṃ patte nirāsā hutvā “mayhaṃ sāmiko ca mātā ca mahāpajāpati aññe ca ñātakā pabbajitā, ñātīhi vinā dukkho gharāvāso”ti gharāvāse assādamalabhantī pabbajitā, na saddhāya.
Atha bhagavā tāsaṃ ñāṇaparipākaṃ viditvā mahāpajāpatiṃ āṇāpesi “sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū”ti Tā attano vāre sampatte aññaṃ pesenti. Tato bhagavā “sampatte vāre attanāva āgantabbaṃ, na aññā pesetabbā”ti āha. Athekadivasaṃ abhirūpanandā agamāsi. Taṃ bhagavā nimmitarūpena saṃvejetvā “aṭṭhīnaṃ nagaraṃ katan”ti imāya dhammapadagāthāya–
“Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (Therīgā. 19).
“Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasantā carissasī”ti. (Su. ni. 344; therīgā. 20)–

Imāhi therīgāthāhi ca anupubbena arahatte patiṭṭhāpesi. Athekadivasaṃ sāvatthivāsino purebhattaṃ dānaṃ datvā samādinnuposathā sunivatthā supārutā gandhapupphādīni ādāya dhammassavanatthāya jetavanaṃ gantvā dhammassavanapariyosāne bhagavantaṃ vanditvā nagaraṃ pavisanti. Bhikkhunisaṅghopi dhammakathaṃ sutvā bhikkhuni-upassayaṃ gacchati. Tattha manussā ca bhikkhuniyo ca bhagavato vaṇṇaṃ bhāsanti. Catuppamāṇike hi lokasannivāse sammāsambuddhaṃ disvā appasīdanto nāma natthi. Rūpappamāṇikā hi puggalā bhagavato lakkhaṇakhacitamanubyañjanavicitraṃ samujjalitaketumālābyāmappabhāvinaddhamalaṅkāratthamiva lokassa samuppannaṃ rūpaṃ disvā pasīdanti, ghosappamāṇikā anekasatesu jātakesu kittighosaṃ aṭṭhaṅgasamannāgataṃ karavīkamadhuranigghosaṃ brahmassarañca sutvā, lūkhappamāṇikā pattacīvarādilūkhataṃ dukkarakārikalūkhataṃ vā disvā, dhammappamāṇikā sīlakkhandhādīsu yaṃkiñci dhammakkhandhaṃ upaparikkhitvā. Tasmā sabbaṭṭhānesu bhagavato vaṇṇaṃ bhāsanti. Janapadakalyāṇī nandā bhikkhunipassayaṃ patvāpi anekapariyāyena bhagavato vaṇṇaṃ bhāsantānaṃ tesaṃ sutvā bhagavantaṃ upagantukāmā hutvā bhikkhunīnaṃ ārocesi. Bhikkhuniyo taṃ gahetvā bhagavantaṃ upasaṅkamiṃsu.

Bhagavā paṭikacceva tassāgamanaṃ viditvā kaṇṭakena kaṇṭakaṃ, āṇiyā ca āṇiṃ nīharitukāmo puriso viya rūpeneva rūpamadaṃ vinetuṃ attano iddhibalena pannarasasoḷasavassuddesikaṃ atidassanīyaṃ itthiṃ passe ṭhatvā bījamānaṃ abhinimmini. Nandā bhikkhunīhi saddhiṃ upasaṅkamitvā, bhagavantaṃ vanditvā, bhikkhunisaṅghassa antare nisīditvā, pādatalā pabhuti yāva kesaggā bhagavato rūpasampattiṃ disvā puna taṃ bhagavato passe ṭhitaṃ nimmatarūpañca disvā “aho ayaṃ itthī rūpavatī”ti attano rūpamadaṃ jahitvā tassā rūpe abhirattabhāvā ahosi. Tato bhagavā taṃ itthiṃ vīsativassappamāṇaṃ katvā dassesi. Mātugāmo hi soḷasavassuddesikoyeva sobhati, na tato uddhaṃ. Atha tassā rūpaparihāniṃ disvā nandāya tasmiṃ rūpe chandarāgo tanuko ahosi. Tato bhagavā avijātavaṇṇaṃ, sakiṃvijātavaṇṇaṃ, majjhimitthivaṇṇaṃ, mahitthivaṇṇanti evaṃ yāva vassasatikaṃ obhaggaṃ daṇḍaparāyaṇaṃ tilakāhatagattaṃ katvā, dassetvā passamānāyeva nandāya tassā maraṇaṃ uddhumātakādibhedaṃ kākādīhi samparivāretvā khajjamānaṃ duggandhaṃ jegucchapaṭikūlabhāvañca dassesi Nandāya taṃ kamaṃ disvā “evamevaṃ mamapi aññesampi sabbasādhāraṇo ayaṃ kamo”ti aniccasaññā saṇṭhāsi, tadanusārena ca dukkhanattasaññāpi, tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Atha bhagavā “kammaṭṭhāne pakkhantaṃ nandāya cittan”ti ñatvā tassā sappāyavasena imā gāthāyo abhāsi–
“Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ. (Therīgā. 19).
“Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
dhātuso suññato passa, mā lokaṃ punarāgami;
bhave chandaṃ virājetvā, upasantā carissasī”ti. (Su. ni. 205).
Gāthāpariyosāne nandā sotāpattiphale patiṭṭhāsi. Athassā bhagavā uparimaggādhigamatthaṃ suññataparivāraṃ vipassanākammaṭṭhānaṃ kathento imaṃ suttamabhāsi. Ayaṃ tāvassa ekā uppatti.
Bhagavati pana rājagahe viharante yā sā cīvarakkhandhake (mahāva. 326) vitthārato vuttasamuṭṭhānāya sālavatiyā gaṇikāya dhītā jīvakassa kaniṭṭhā sirimā nāma mātu accayena taṃ ṭhānaṃ labhitvā “akkodhena jine kodhan”ti (dha. pa. 223; jā. 1.2.1) imissā gāthāya vatthumhi puṇṇakaseṭṭhidhītaraṃ avamaññitvā, bhagavantaṃ khamāpentī dhammadesanaṃ sutvā, sotāpannā hutvā aṭṭha niccabhattāni pavattesi. Taṃ ārabbha aññataro niccabhattiko bhikkhu rāgaṃ uppādesi. Āhārakiccampi ca kātuṃ asakkonto nirāhāro nipajjīti dhammapadagāthāvatthumhi vuttaṃ. Tasmiṃ tathānipanneyeva sirimā kālaṃ katvā yāmabhavane suyāmassa devī ahosi. Atha tassā sarīrassa aggikiccaṃ nivāretvā āmakasusāne raññā nikkhipāpitaṃ sarīraṃ dassanāya bhagavā bhikkhusaṅghaparivuto agamāsi, tampi bhikkhuṃ ādāya, tathā nāgarā ca rājā ca. Tattha manussā bhaṇanti “pubbe sirimāya aṭṭhuttarasahassenāpi dassanaṃ dullabhaṃ taṃ dānajja kākaṇikāyāpi daṭṭhukāmo natthī”ti. Sirimāpi devakaññā pañcahi rathasatehi parivutā tatrāgamāsi. Tatrāpi bhagavā sannipatitānaṃ dhammadesanatthaṃ imaṃ suttaṃ tassa bhikkhuno ovādatthaṃ “passa cittakataṃ bimban”ti (dha. pa. 147) imañca dhammapadagāthaṃ abhāsi. Ayamassa dutiyā uppatti.
195. Tattha caraṃ vāti sakalarūpakāyassa gantabbadisābhimukhenābhinīhārena gacchanto vā. Yadi vā tiṭṭhanti tasseva ussāpanabhāvena tiṭṭhanto vā. Nisinno uda vā sayanti tasseva heṭṭhimabhāgasamiñjana-uparimabhāgasamussāpanabhāvena nisinno vā, tiriyaṃ pasāraṇabhāvena sayanto vā. Samiñjeti pasāretīti tāni tāni pabbāni samiñjeti ca pasāreti ca.
Esā kāyassa iñjanāti sabbāpesā imasseva saviññāṇakassa kāyassa iñjanā calanā phandanā, natthettha añño koci caranto vā pasārento vā, apica kho pana “carāmī”ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa gantabbadisābhimukho abhinīhāro hoti, desantare rūpantarapātubhāvoti attho. Tena “caran”ti vuccati. Tathā “tiṭṭhāmī”ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa samussāpanaṃ hoti, uparūpariṭṭhānena rūpapātubhāvoti attho. Tena “tiṭṭhan”ti vuccati. Tathā “nisīdāmī”ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa heṭṭhimabhāgasamiñjanañca uparimabhāgasamussāpanañca hoti, tathābhāvena rūpapātubhāvoti attho. Tena “nisinno”ti vuccati. Tathā “sayāmī”ti citte uppajjante taṃsamuṭṭhānā vāyodhātu kāyaṃ pharati, tenassa tiriyaṃ pasāraṇaṃ hoti, tathābhāvena rūpapātubhāvoti attho. Tena “sayan”ti vuccati.
Evaṃ cāyamāyasmā yo koci itthannāmo caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ yametaṃ tattha tattha iriyāpathe tesaṃ tesaṃ pabbānaṃ samiñjanappasāraṇavasena samiñjeti pasāretīti vuccati. Tampi yasmā samiñjanappasāraṇacitte uppajjamāne yathāvutteneva nayena hoti, tasmā esā kāyassa iñjanā, natthettha añño koci, suññamidaṃ kenaci carantena vā pasārentena vā sattena vā puggalena vā. Kevalaṃ pana–
“Cittanānattamāgamma, nānattaṃ hoti vāyuno;
vāyunānattato nānā, hoti kāyassa iñjanā”ti.–

Ayamettha paramattho.

Evametāya gāthāya bhagavā yasmā ekasmiṃ iriyāpathe ciraviniyogena kāyapīḷanaṃ hoti, tassa ca vinodanatthaṃ iriyāpathaparivattanaṃ karīyati, tasmā “caraṃ vā”ti-ādīhi iriyāpathapaṭicchannaṃ dukkhalakkhaṇaṃ dīpeti, tathā caraṇakāle ṭhānādīnamabhāvato sabbametaṃ caraṇādibhedaṃ “esā kāyassa iñjanā”ti bhaṇanto santatipaṭicchannaṃ aniccalakkhaṇaṃ. Tāya tāya sāmaggiyā pavattāya “esā kāyassa iñjanā”ti ca attapaṭikkhepena bhaṇanto attasaññāghanapaṭicchannaṃ anattalakkhaṇaṃ dīpeti.
196. Evaṃ lakkhaṇattayadīpanena suññatakammaṭṭhānaṃ kathetvā puna saviññāṇakāviññāṇaka-asubhadassanatthaṃ “aṭṭhinahārusaṃyutto”ti ārabhi. Tassattho– yassa cesā kāyassa iñjanā, svāyaṃ kāyo visuddhimagge dvattiṃsākāravaṇṇanāyaṃ vaṇṇasaṇṭhānadisokāsaparicchedabhedena abyāpāranayena ca pakāsitehi saṭṭhādhikehi tīhi aṭṭhisatehi navahi nhārusatehi ca saṃyuttattā aṭṭhinahārusaṃyutto. Tattheva pakāsitena aggapādaṅgulitacādinā tacena ca navapesisatappabhedena ca maṃsena avalittattā tacamaṃsāvalepano paramaduggandhajegucchapaṭikūloti veditabbo Kiñcettha veditabbaṃ siyā, yadi esa yā sā majjhimassa purisassa sakalasarīrato saṃkaḍḍhitā badaraṭṭhippamāṇā bhaveyya, tāya makkhikāpattasukhumacchaviyā nīlādiraṅgajātena gehabhitti viya paṭicchanno na bhaveyya, ayaṃ pana evaṃ sukhumāyapi chaviyā kāyo paṭicchanno paññācakkhuvirahitehi bālaputhujjanehi yathābhūtaṃ na dissati. Chavirāgarañjito hissa paramajegucchapaṭikūladhammasaṅkhāto tacopi tacapaliveṭhitaṃ yaṃ taṃ pabhedato–
“Navapesisatā maṃsā, avalittā kaḷevare;
nānākimikulākiṇṇaṃ, miḷhaṭṭhānaṃva pūtikā”ti.–

Evaṃ vuttaṃ navamaṃsasatampi, maṃsāvalittā ye te–

“Navanhārusatā honti, byāmamatte kaḷevare;
bandhanti aṭṭhisaṅghātaṃ, agāramiva valliyā”ti.–

Tepi, nhārusamuṭṭhitāni paṭipāṭiyā avaṭṭhitāni pūtīni duggandhāni tīṇi saṭṭhādhikāni aṭṭhisatānipi yathābhūtaṃ na dissanti yato anādiyitvā taṃ makkhikāpattasukhumacchaviṃ. Yāni panassa chavirāgarattena tacena paliveṭhitattā sabbalokassa apākaṭāni nānappakārāni abbhantarakuṇapāni paramāsuciduggandhajegucchanīyapaṭikūlāni, tānipi paññācakkhunā paṭivijjhitvā evaṃ passitabbo “antapūro udarapūro…pe… pittassa ca vasāya cā”ti.