Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhapucchane ussāhaṃ janento āha “apica tvaṃ, āvuso, puccha yadākaṅkhasī”ti. Tassattho– puccha, yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi. Atha vā “puccha yaṃ ākaṅkhasi, te sabbaṃ vissajjessāmī”ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddha-aggasāvakamahāsāvakehi. Te hi “pucchāvuso sutvā vedissāmā”ti vadanti. Buddhā pana “pucchāvuso yadākaṅkhasī”ti (saṃ. ni. 1.237, 246) vā,
“Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasī”ti vā. (Dī. ni. 2.356).
“Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
katāvakāsā pucchavho, yaṃ kiñci manasicchathā”ti vā. (Su. ni. 1036)–

Evamādinā nayena devamanussānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā evaṃ pavāraṇaṃ pavāreyya, yo bodhisattabhūmiyaṃ padesañāṇe vattamānopi–

“Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;
koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro”ti. (Jā. 2.17.60)–

Evaṃ isīhi yācito–

“Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā”ti.–

Evaṃ sarabhaṅgakāle sambhavajātake ca sakalajambudīpe tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā jātiyā sattavassiko rathikāya paṃsukīḷikaṃ kīḷanto suciratena brāhmaṇena puṭṭho–

“Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;
rājā ca kho naṃ jānāti, yadi kāhati vā na vā”ti. (Jā. 1.16.172)–

Evaṃ sabbaññupavāraṇaṃ pavāresi. Evaṃ bhagavatā āḷavakassa sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi “kiṃ sūdha vittan”ti.

183. Tattha kinti pucchāvacanaṃ. ti padapūraṇamatte nipāto. Idhāti imasmiṃ loke. Vittanti vidati, pītiṃ karotīti vittaṃ, dhanassetaṃ adhivacanaṃ. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati, āneti, deti, appetīti vuttaṃ hoti haveti daḷhatthe nipāto. Sādutaranti atisayena sāduṃ. “Sādhutaran”tipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena, kathaṃjīvino jīvitaṃ kathaṃjīvijīvitaṃ, gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. “Kathaṃjīviṃ jīvatan”ti vā pāṭho. Tassa jīvantānaṃ kathaṃjīvinti attho. Sesamettha pākaṭameva. Evamimāya gāthāya “kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti, kiṃ rasānaṃ sādutaraṃ, kathaṃjīvino jīvitaṃ seṭṭhamāhū”ti ime cattāro pañhe pucchi.
184. Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha “saddhīdha vittan”ti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogaparibhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasanthutiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaravipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.
“Saddho sīlena sampanno, yaso bhogasamappito;
yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito”ti. (Dha. pa. 303)–

Vacanato lokasanthutiñca āvahatīti katvā “vittan”ti vuttā. Yasmā panetaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā “seṭṭhan”ti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā; tasmā na kevalaṃ purisassa itthi-ādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.

Dhammoti dasakusalakammapathadhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito Sukhamāvahātīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne ca mahāpadumādīnaṃ viya nibbānasukhañca āvahatīti.
Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ– “saccaṃ bhaṇe na kujjheyyā”ti-ādīsu (dha. pa. 224) vācāsacce. “Sacce ṭhitā samaṇabrāhmaṇā cā”ti-ādīsu (jā. 2.21.433) viratisacce. “Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā”ti-ādīsu (su. ni. 891) diṭṭhisacce. “Cattārimāni, bhikkhave, brāhmaṇasaccānī”ti-ādīsu (a. ni. 4.185) brāhmaṇasacce. “Ekañhi saccaṃ na dutīyamatthī”ti-ādīsu (su. ni. 890) paramatthasacce. “Catunnaṃ saccānaṃ kati kusalā”ti-ādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ, viratisaccaṃ vā abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti jātijarāmaraṇapāraṃ taranti. Yathāha–
“Saccena vācenudakampi dhāvati, visampi saccena hananti paṇḍitā;
saccena devo thanayaṃ pavassati, sacce ṭhitā nibbutiṃ patthayanti.
“Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;
sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāran”ti. (Jā. 2.21.433).
Sādutaranti madhurataraṃ, paṇītataraṃ. Rasānanti ye ime “mūlaraso, khandharaso”ti-ādinā (dha. sa. 628-630) nayena sāyanīyadhammā, ye cime “anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300) arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā, saddarasā (a. ni. 8.11; pārā. 3), anāpatti rasarase (pāci. 607-609), ayaṃ dhammavinayo ekaraso vimuttiraso (a. ni. 8.19; cūḷava. 385), bhāgī vā bhagavā attharasassa dhammarasassā”ti-ādinā (mahāni. 149; cūḷani. ajitamāṇavapucchāniddesa 2) nayena vācārasūpavajjā avasesabyañjanādayo dhammā “rasā”ti vuccanti, tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ, sādhutaraṃ vā seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīraṃ upabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittamupabrūhenti, asaṃkilesikañca sukhamāvahanti, vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.
Paññājīvinti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhānasaraṇagamanadānasaṃvibhāgasīlasamādāna-uposathakammādigahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhi-ādibhedaṃ vā pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññājīvino jīvitaṃ, taṃ vā paññājīviṃ jīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.
185-6. Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto “kathaṃ su tarati oghan”ti gāthamāha. Athassa bhagavā purimanayeneva vissajjento “saddhāya taratī”ti gāthamāha. Tattha kiñcāpi yo catubbidhaṃ oghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva sattavisattatāya saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.
Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā “saddhāya tarati oghan”ti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyāsaṅkhātena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakideva imaṃ lokaṃ āgamanamattaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā “appamādena aṇṇavan”ti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ; kāmoghasaññitañca kāmadukkhamacceti, tasmā “vīriyena dukkhamaccetī”ti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmapaṅkatāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā “paññāya parisujjhatī”ti iminā padena avijjoghataraṇaṃ arahattamaggaṃ arahantañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.
187. Idāni tameva “paññāya parisujjhatī”ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto “kathaṃ su labhate paññan”ti imaṃ chappadagāthamāha. Tattha kathaṃ sūti sabbattheva atthayuttipucchā hoti. Ayañhi paññādi-atthaṃ ñatvā tassa yuttiṃ pucchati “kathaṃ kāya yuttiyā kena kāraṇena paññaṃ labhatī”ti. Esa nayo dhanādīsu.
188. Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento “saddahāno”ti-ādimāha. Tassattho– yena pubbabhāge kāyasucaritādibhedena, aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānappattiyā lokiyalokuttaraṃ paññaṃ labhati. Tañca kho na saddhāmattakeneva, yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Ki vuttaṃ hoti– taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ susūsampi ca sati-avippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha “appamatto vicakkhaṇo”ti.
Evaṃ yasmā saddhāya paññālābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na sammussati, vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutvā dhammaṃ dhāreti vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā “kathaṃ su labhate paññan”ti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha– “saddahāno…pe… vicakkhaṇo”ti.
189. Idāni tato pare tayo pañhe vissajjento “patirūpakārī”ti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti “yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī”ti-ādinā (theragā. 232; dī. ni. 3.253) nayena kāyikavīriyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya na cirasseva dvesatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So hi “tīhi iriyāpathehi viharissāmī”ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā, sīse katvā, galappamāṇaṃ udakaṃ pavisitvā, thinamiddhaṃ paṭibāhento dvādasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi “saccavādī bhūtavādī”ti, paramatthasaccenāpi “buddho paccekabuddho ariyasāvako”ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ ganthati, dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni. Tehi mittāni karotīti vuttaṃ hoti.
190. Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni “kathaṃ pecca na socatī”ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento āha “yassete”ti. Tassattho– yassa “saddahāno arahatan”ti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa gharamesino gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa “saccena kittiṃ pappotī”ti ettha vuttappakāraṃ saccaṃ, “sussūsaṃ labhate paññan”ti ettha sussūsapaññānāmena vutto dhammo, “dhuravā uṭṭhātā”ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhīti, “dadaṃ mittāni ganthatī”ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.
191. Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento āha– “iṅgha aññepī”ti. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu, aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi “saccena kittiṃ pappotī”ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, “sussūsaṃ labhate paññan”ti ettha sussūsanapaññāpadesena vuttā damā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā. “Dadaṃ mittāni ganthatī”ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, “dhuravā uṭṭhātā”ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanaṭṭhena ussoḷhībhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, “saccaṃ dhammo dhiti cāgo”ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhāravaṇṇanānayehi vibhajitvā veditabbā.
192. Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā “kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento “yohaṃ ajja pajānāmi, yo attho samparāyiko”ti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā “sussūsaṃ labhate paññan”ti-ādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti samparāyikoti iminā “yassete caturo dhammā”ti vuttaṃ pecca sokābhāvakaraṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayañhi atthasaddo “sātthaṃ sabyañjanan”ti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. “Attho me, gahapati, hiraññasuvaṇṇenā”ti-ādīsu (dī. ni. 2.250; ma. ni. 3.258) kiccatthe “hoti sīlavataṃ attho”ti-ādīsu (jā. 1.1.11) vuḍḍhimhi. “Bahujano bhajate atthahetū”ti-ādīsu (jā. 1.15.89) dhane. “Ubhinnamatthaṃ caratī”ti-ādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite. “Atthe jāte ca paṇḍitan”ti-ādīsu (jā. 1.1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.
193. Evaṃ yakkho “pajānāmi yo attho samparāyiko”ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento “atthāya vata me buddho”ti āha. Tattha atthāyāti hitāya, vuḍḍhiyā vā. Yattha dinnaṃ mahapphalanti “yassete caturo dhammā”ti (jā. 1.1.97) ettha vuttacāgena yattha dinnaṃ mahapphalaṃ hoti, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana “saṅghaṃ sandhāya evamāhā”ti bhaṇanti.
194. Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni parahitāya paṭipattiṃ dīpento āha “so ahaṃ vicarissāmī”ti. Tassattho hemavatasutte vuttanayeneva veditabbo.
Evamimāya gāthāya pariyosānañca rattivibhāyanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhassa bhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā “evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā”ti āvajjentā bhagavato sarīrappabhaṃ disvā, pubbe viya bahi aṭṭhatvā, nibbisaṅkā antoyeva pavisitvā, addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu– “ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī”ti. So sotāpannattā lajjito visesato ca bhagavato purato evaṃ vuccamāno, atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi– “ayaṃ bhante kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā”ti. Imañca gāthamāha–
“Imaṃ kumāraṃ satapuññalakkhaṇaṃ, sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;
udaggacitto sumano dadāmi te, paṭiggaha lokahitāya cakkhumā”ti.
Paṭiggahesi bhagavā kumāraṃ, paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūreti. Seyyathidaṃ–
“Dīghāyuko hotu ayaṃ kumāro,
tuvañca yakkha sukhito bhavāhi;
abyādhitā lokahitāya tiṭṭhatha,
ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅghan”ti.
Bhagavā kumāraṃ rājapurisānaṃ adāsi– “imaṃ vaḍḍhetvā puna mameva dethā”ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato “hatthako āḷavako”ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo “kiṃ yakkho kumāraṃ atidaharattā na icchatī”ti bhītā pucchiṃsu. Rājapurisā “mā bhāyatha, khemaṃ kataṃ bhagavatā”ti sabbamārocesuṃ. Tato “sādhu sādhū”ti sakalaṃ āḷavīnagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ āgantvā nivatti.
Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattavarabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā “kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā”ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā “evaṃ navavidhavassaṃ vassi, evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi, tassāhaṃ evaṃ vissajjesin”ti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ca nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārūpetaṃ niccaṃ baliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ “tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha, bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā”ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno na cirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasata-upāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi “etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako”ti (a ni. 1.251).

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya āḷavakasuttavaṇṇanā niṭṭhitā.