Cattāro kira saddā sakalajambudīpe suyyiṃsu– yañca puṇṇako yakkhasenāpati dhanañcayakorabyarājānaṃ jūte jinitvā apphoṭetvā “ahaṃ jinin”ti ugghosesi, yañca sakko devānamindo kassapassa bhagavato sāsane parihāyamāne vissakammaṃ devaputtaṃ sunakhaṃ kāretvā “ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva adhammavādino khādāmī”ti ugghosāpesi, yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhaṃ āropetvā nagarā nikkhamma “ahaṃ sīhassarakusamahārājā”ti mahāpuriso ugghosesi, yañca āḷavako kelāsamuddhani ṭhatvā “ahaṃ āḷavako”ti. Tadā hi sakalajambudīpe dvāre dvāre ṭhatvā ugghositasadisaṃ ahosi, tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassa ānubhāvena.
So vātamaṇḍalaṃ samuṭṭhāpesi– “eteneva samaṇaṃ palāpessāmī”ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā āḷavīnagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse bhamentā. Bhagavā “mā kassaci uparodho hotū”ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi “udakena ajjhottharitvā samaṇaṃ māressāmī”ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena pathavī chiddā ahosi, vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārā-ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkulavassaṃ samuṭṭhāpesi, accuṇho kukkulo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi, atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi “bhiṃsetvā samaṇaṃ palāpessāmī”ti. Taṃ caturaṅgasamannāgatandhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamivandhakāraṃ antaradhāyi.
Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālukakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā “gaṇhatha hanathā”ti bhagavato upari āgacchantā viya honti, apica te niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthā evaṃ ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattitvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanadassanenapi bhagavantaṃ cāletumasakkonto āḷavako cintesi– “yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyan”ti.
Cattāri kira āvudhāni loke seṭṭhāni– sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko kuddho vajirāvudhaṃ sinerumatthake pahareyya aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ sineruṃ vinivijjhitvā heṭṭhato gaccheyya Vessavaṇassa puthujjanakāle vissajjitagadā bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena kuddhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya vipphurantāni vinassanti. Āḷavako kuddho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya, sabbarukkhatiṇādīni sussitvā dvādasavassantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarīyakataṃ muñcitvā aggahesi Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu– “ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā”ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi puripuṇṇamahosi.
Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādamuñchanacoḷakaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho, uddhaṭadāṭho viya sappo, nittejo nimmado nipatitamānaddhajo hutvā cintesi– “dussāvudhampi samaṇaṃ nabhibhosi, kiṃ nu kho kāraṇan”ti? Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti. Iminā sambandhenetaṃ vuttaṃ– “atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇā”ti. Tatrāyamadhippāyo– kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi, nanu ayuttametaṃ samaṇassa yadidaṃ adinnapaṭibhogo itthisaṃsaggo ca, tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana “etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā”ti bhaṇanti.
Atha bhagavā “yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kariyamāne seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyoso mattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetun”ti ñatvā “sādhāvuso”ti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami Tena vuttaṃ “sādhāvusoti bhagavā nikkhamī”ti.
Tato āḷavako “suvaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsin”ti muducitto hutvā puna cintesi “idānipi na sakkā jānituṃ, kiṃ nu kho suvacatāya nikkhanto, udāhu kodhena, handa naṃ vīmaṃsāmī”ti. Tato “pavisa samaṇā”ti āha. Atha “suvaco”ti mudubhūtacittavavatthānakaraṇatthaṃ punapi piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva suvacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi “nikkhama pavisā”ti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpeti, tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassa abbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavesanaṃ akāsi.
Atha āḷavako “suvaco ayaṃ samaṇo, ‘nikkhamā’ti vutto nikkhamati, ‘pavisā’ti vutto pavisati, yaṃnūnāhaṃ imaṃ samaṇaṃ evamevaṃ sakalarattiṃ kilametvā, pāde gahetvā, pāragaṅgāya khipeyyan”ti pāpakaṃ citaṃ uppādetvā catutthavāraṃ āha– “nikkhama samaṇā”ti. Taṃ ñatvā bhagavā “na khvāhaṃ tan”ti āha. “Evaṃ vutte taduttariṃ karaṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati, taṃ dhammakathāya mukhaṃ bhavissatī”ti ñatvā “na khvāhaṃ tan”ti āha. Tattha naiti paṭikkhepe, khoiti avadhāraṇe. Ahanti attanidassanaṃ, nti hetuvacanaṃ. Tenettha “yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ āvuso neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī”ti evamattho daṭṭhabbo.
Tato āḷavako yasmā pubbepi ākāsenāgamanavelāyaṃ “kiṃ nu kho, etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā”ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetumasakkonte cittakkhepādīhi viheṭheti. Kathaṃ? Amanussā hi bhiṃsanakarūpadassanena vā hadayavatthuparimaddanena vāti dvīhākārehi cittakkhepaṃ karonti. Ayaṃ pana yasmā “iddhimanto bhiṃsanakarūpadassanena na tasantī”ti ñatvā attano iddhippabhāvena sukhumattabhāvaṃ nimminitvā, tesaṃ anto pavisitvā hadayavatthuṃ parimaddati, tato cittasantati na saṇṭhāti, tassā asaṇṭhamānāya ummattakā honti khittacittā. Evaṃ khittacittānaṃ etesaṃ urampi phāleti, pādepi ne gahetvā pāragaṅgāya khipati “māssu me puna evarūpā bhavanamāgamiṃsū”ti, tasmā te pañhe saritvā “yaṃnūnāhaṃ imaṃ samaṇaṃ idāni evaṃ viheṭheyyan”ti cintetvā āha “pañhaṃ taṃ samaṇā”ti-ādi.
Kuto panassa te pañhāti? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe savissajjane uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ. So kālaccayena vissajjanaṃ sammussi. Tato “ime pañhāpi mā vinassantū”ti suvaṇṇapaṭṭe jātihiṅgulakena likhāpetvā vimāne nikkhipi. Evamete buddhapañhā buddhavisayā eva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhānaṃ paṭighāto vā na sakkā kenaci kātuṃ, tasmā taṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento āha “na khvāhaṃ taṃ, āvuso, passāmi sadevake loke”ti.
Tattha “sadevakavacanena pañcakāmāvacaradevaggahaṇan”ti-ādinā nayena etesaṃ padānaṃ atthamattadassanena saṅkhepo vutto, na anusandhiyojanākkamena vitthāro. Svāyaṃ vuccati– sadevakavacanena hi ukkaṭṭhaparicchedato sabbadevesu gahitesupi yesaṃ tattha sannipatite devagaṇe vimati ahosi “māro mahānubhāvo chakāmāvacarissaro vasavattī paccanīkasāto dhammadessī kururakammanto, kiṃ nu kho, sopissa cittakkhepādīni na kareyyā”ti, tesaṃ vimatipaṭibāhanatthaṃ “samārake”ti āha. Tato yesaṃ ahosi– “brahmā mahānubhāvo ekaṅguliyā ekacakkavāḷasahasse ālokaṃ karoti, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi na kareyyā”ti, tesaṃ vimatipaṭibāhanatthaṃ “sabrahmake”ti āha. Atha yesaṃ ahosi “puthu samaṇabrāhmaṇā sāsanassa paccatthikā paccāmittā mantādibalasamannāgatā, kiṃ tepi na kareyyun”ti, tesaṃ vimatipaṭibāhanatthaṃ “sassamaṇabrāhmaṇiyā pajāyā”ti āha. Evaṃ ukkaṭṭhaṭṭhānesu kassaci abhāvaṃ dassetvā idāni sadevamanussāyāti vacanena sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavaseneva sesasattalokepi kassaci abhāvaṃ dassesīti evamettha anusandhiyojanākkamo veditabbo.