10. Āḷavakasuttavaṇṇanā

Evaṃ me sutanti āḷavakasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvibhavissati. Atthavaṇṇanāya ca “evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā”ti etaṃ vuttatthameva. Āḷaviyaṃ viharati āḷavakassa yakkhassa bhavaneti ettha pana kā āḷavī, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate– āḷavīti raṭṭhampi nagarampi vuccati, tadubhayampi idha vaṭṭati. Āḷavīnagarassa hi samīpe viharantopi “āḷaviyaṃ viharatī”ti vuccati. Tassa ca nagarassa samīpe avidūre gāvutamatte taṃ bhavanaṃ, āḷavīraṭṭhe viharantopi “āḷaviyaṃ viharatī”ti vuccati, āḷavīraṭṭhe cetaṃ bhavanaṃ.
Yasmā pana āḷavako rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi– “yassa passena migo palāyati, tasseva so bhāro”ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ migaṃ udakaṃ pavisitvā, ṭhitaṃ vadhitvā, dvidhā chetvā, anatthikopi maṃsena “nāsakkhi migaṃ gahetun”ti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Atha rājā tena saddhiṃ katikaṃ akāsi– “muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī”ti. Yakkho “tvaṃ rājūpabhogena pamatto sammussasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyyan”ti na muñci. Rājā “yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādāhī”ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.
Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā– “kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī”ti vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā, katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko– “kiṃ, deva, kālaparicchedo kato”ti āha. Rājā “na kato, bhaṇe”ti āha. “Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassa ābādho bhavissati. Hotu, deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhaṃ anubhohi, ahamettha kātabbaṃ karissāmī”ti. So kālasseva vuṭṭhāya bandhanāgāraṃ gantvā ye ye vajjhā honti, te te sandhāya– “yo jīvitatthiko hoti, so nikkhamatū”ti bhaṇati. Yo paṭhamaṃ nikkhamati taṃ gehaṃ netvā, nhāpetvā, bhojetvā ca, “imaṃ thālipākaṃ yakkhassa dehī”ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādati Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍo viya hoti. Yakkhassa bhattaṃ gāhāpettuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti “rājā core gahetvā yakkhassa detī”ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.
Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi– “appeva nāma koci lobhena gaṇheyyā”ti. Taṃ pādenapi na koci chupi. So core alabhanto amaccānaṃ ārocesi. Amaccā “kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccumukhe vattatī”ti āhaṃsu. Rājā “‘amhākaṃ pitaraṃ, amhākaṃ pitāmahaṃ pesetī’ti manussā khobhaṃ karissanti, mā vo etaṃ ruccī”ti nivāresi. “Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi ‘mātā me pitā me’ti sineho natthī”ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ sabbānipi dvādasa vassāni gatāni.
Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā rañño ārocesuṃ– “natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāran”ti. Rājā “yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha, tampi datvā mama jīvitaṃ rakkhathā”ti āha. Tena ca samayena āḷavakakumārassa mātā puttaṃ nhāpetvā, maṇḍetvā, dukūlacumbaṭake katvā, aṅke sayāpetvā, nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca itthisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu “sve yakkhabhakkho bhavissatī”ti. Taṃ divasañca bhagavā paccūsasamaye paccuṭṭhāya jetavanamahāvihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā puna buddhacakkhunā lokaṃ volokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ, yakkhassa ca sotāpattiphaluppattiyā upanissayaṃ desanāpariyosāne ca caturāsītiyā pāṇasahassānaṃ dhammacakkhupaṭilābhassāti. Tasmā vibhātāya rattiyā purebhattakiccaṃ katvā aniṭṭhitapacchābhattakiccova kāḷapakkha-uposathadivase vattamāne oggate sūriye ekakova adutiyo pattacīvaramādāya pādagamaneneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ “āḷavakassa yakkhassa bhavane”ti.
Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Vuccate– bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā, vanditvā– “kiṃ, bhante, bhagavā vikāle āgato”ti āha. “Āma, gadrabha, āgatomhi. Sace te agaru, vihareyyāmekarattiṃ āḷavakassa bhavane”ti. “Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāso”ti. “Jānāmi, gadrabha, tassa kakkhaḷattaṃ, na koci mamantarāyo bhavissati, sace te agaru, vihareyyāmekarattin”ti
Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca– “aggitattakapālasadiso, bhante, āḷavako, ‘mātāpitaro’ti vā ‘samaṇabrāhmaṇā’ti vā ‘dhammo’ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī”ti. Dutiyampi bhagavā āha– “jānāmi, gadrabha, sace te agaru, vihareyyāmekarattin”ti. Tatiyampi gadrabho yakkho bhagavantaṃ etadavoca– “aggitattakapālasadiso, bhante, āḷavako, ‘mātāpitaro’ti vā ‘samaṇabrāhmaṇā’ti vā ‘dhammo’ti vā na jānāti, idhāgatānaṃ cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamudde vā paracakkavāḷe vā khipatī”ti. Tatiyampi bhagavā āha– “jānāmi, gadrabha, sace te agaru, vihareyyāmekarattin”ti. “Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitā voropeyya, ārocemi, bhante, tassā”ti. “Yathāsukhaṃ, gadrabha, ārocehī”ti. “Tena hi, bhante, tvameva jānāhī”ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā, bhagavantaṃ vanditvā, samparivāretvā nisīdiṃsu. Bhagavā “pubbe tumhe dānaṃ datvā, sīlaṃ samādiyitvā, pūjaneyyaṃ pūjetvā, imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā”ti-ādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā ca bhagavato madhuranigghosaṃ sutvā, sādhukārasahassāni datvā, bhagavantaṃ parivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassa ārocesi– “yagghe, mārisa, jāneyyāsi, vimāne te bhagavā nisinno”ti. So gadrabhassa saññamakāsi “tuṇhī hohi, gantvā kattabbaṃ karissāmī”ti. Purisamānena kira lajjito ahosi, tasmā “mā koci parisamajjhe suṇeyyā”ti vāresi.
Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā “yakkhasamāgamaṃ gamissāmā”ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ na sabbattha maggo atthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ, upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena. Tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ asamatthā ahesuṃ. Buddhānañhi nisinnokāsassa uparibhāgena yāva bhavaggā, tāva koci gantuṃ asamattho. Te “kimidan”ti āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā, dhammaṃ sutvā, padakkhiṇaṃ katvā “yakkhasamāgamaṃ gacchāma bhagavā”ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā “idha nisīdathā”ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ “lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso bhagavantaṃ payirupāsassū”ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ “ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane”ti.
Atha kho āḷavako…pe… bhagavantaṃ etadavoca “nikkhama samaṇā”ti. “Kasmā panāyaṃ etadavocā”ti? Vuccate– rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo ayañhi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva aggimhi pakkhittaloṇasakkharā viya abbhantarakopena taṭataṭāyamānahadayo hutvā “ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho”ti āha. Te āhaṃsu– “na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañca mahāvilokanāni viloketvā”ti-ādinā nayena yāva dhammacakkappavattanaṃ kathentā paṭisandhi-ādinā dvattiṃsa pubbanimittāni vatvā “imānipi tvaṃ, āvuso acchariyāni nāddasā”ti codesuṃ. So disvāpi kodhavasena “nāddasan”ti āha. Āvuso āḷavaka passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā, kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudhamahā-usabhasamīpe tadahujātavacchako viya, tidhāpabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambakesara-upasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatappavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte kuddho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā “passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā”ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami, taṃ ayokūṭapahaṭo niddhanta-ayopiṇḍo viya papaṭikāyo muñci. So tatra ṭhatvā “ahaṃ āḷavako”ti ghosesi, sakalajambudīpaṃ saddo phari.