164. Tato hemavato “sammāsambuddho bhagavā”ti bhagavati nikkaṅkho hutvā ākāse ṭhitoyeva bhagavantaṃ pasaṃsanto sātāgirañca ārādhento āha “sampannaṃ munino cittan”ti. Tassattho– sampannaṃ munino cittaṃ, “mano cassa supaṇihito”ti ettha vuttatādibhāvena puṇṇaṃ sampuṇṇaṃ, “na so adinnaṃ ādiyatī”ti ettha vuttakāyakammunā, “na so rajjati kāmesū”ti ettha vuttamanokammunā ca puṇṇaṃ sampuṇṇaṃ, “musā ca so na bhaṇatī”ti ettha vuttabyappathena ca vacīkammunāti vuttaṃ hoti. Evaṃ sampannacittañca anuttarāya vijjācaraṇasampadāya sampannattā vijjācaraṇasampannañca imehi guṇehi “mano cassa supaṇihito”ti-ādinā nayena dhammato naṃ pasaṃsasi, sabhāvato tacchato bhūtato eva naṃ pasaṃsasi, na kevalaṃ saddhāmattakenāti dasseti.
165-166. Tato sātāgiropi “evametaṃ, mārisa, suṭṭhu tayā ñātañca anumoditañcā”ti adhippāyena tameva saṃrādhento āha– “sampannaṃ munino…pe… dhammato anumodasī”ti. Evañca pana vatvā puna bhagavato dassane taṃ abhitthavayamāno āha “sampannaṃ…pe… handa passāma gotaman”ti.
167. Atha hemavato attano abhirucitaguṇehi purimajātibāhusaccabalena bhagavantaṃ abhitthunanto sātāgiraṃ āha– “eṇijaṅghaṃ…pe… ehi passāma gotaman”ti. Tassattho– eṇimigasseva jaṅghā assāti eṇijaṅgho. Buddhānañhi eṇimigasseva anupubbavaṭṭā jaṅghā honti, na purato nimmaṃsā pacchato susumārakucchi viya uddhumātā. Kisā ca buddhā honti dīgharassasamavaṭṭitayuttaṭṭhānesu tathārūpāya aṅgapaccaṅgasampattiyā, na vaṭharapurisā viya thūlā. Paññāya vilikhitakilesattā vā kisā. Ajjhattikabāhirasapattaviddhaṃsanato vīrā. Ekāsanabhojitāya parimitabhojitāya ca appāhārā, na dvattimattālopabhojitāya. Yathāha–
“Ahaṃ kho pana, udāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. ‘Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādī’ti iti ce maṃ, udāyi, sāvakā sakkareyyuṃ, garuṃ kareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā, garuṃ katvā, upanissāya vihareyyuṃ. Ye te, udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ…pe… upanissāya vihareyyun”ti (ma. ni. 2.242).
Āhāre chandarāgābhāvena alolupā aṭṭhaṅgasamannāgataṃ āhāraṃ āhārenti moneyyasampattiyā munino. Anagārikatāya vivekaninnamānasatāya ca vane jhāyanti. Tenāha hemavato yakkho “eṇijaṅghaṃ…pe… ehi passāma gotaman”ti.
168. Evañca vatvā puna tassa bhagavato santike dhammaṃ sotukāmatāya “sīhaṃvekacaran”ti imaṃ gāthamāha. Tassattho– sīhaṃvāti durāsadaṭṭhena khamanaṭṭhena nibbhayaṭṭhena ca kesarasīhasadisaṃ. Yāya taṇhāya “taṇhādutiyo puriso”ti vuccati, tassā abhāvena ekacaraṃ, ekissā lokadhātuyā dvinnaṃ buddhānaṃ anuppattitopi ekacaraṃ. Khaggavisāṇasutte vuttanayenāpi cettha taṃ taṃ attho daṭṭhabbo. Nāganti punabbhavaṃ neva gantāraṃ nāgantāraṃ. Atha vā āguṃ na karotītipi nāgo. Balavātipi nāgo. Taṃ nāgaṃ. Kāmesu anapekkhinanti dvīsupi kāmesu chandarāgābhāvena anapekkhinaṃ. Upasaṅkamma pucchāma, maccupāsappamocananti taṃ evarūpaṃ mahesiṃ upasaṅkamitvā tebhūmakavaṭṭassa maccupāsassa pamocanaṃ vivaṭṭaṃ nibbānaṃ pucchāma. Yena vā upāyena dukkhasamudayasaṅkhātā maccupāsā pamuccati, taṃ maccupāsappamocanaṃ pucchāmāti. Imaṃ gāthaṃ hemavato sātāgirañca sātāgiraparisañca attano parisañca sandhāya āha.
Tena kho pana samayena āsāḷhīnakkhattaṃ ghositaṃ ahosi. Atha samantato alaṅkatapaṭiyatte devanagare siriṃ paccanubhontī viya rājagahe kāḷī nāma kuraragharikā upāsikā pāsādamāruyha sīhapañjaraṃ vivaritvā gabbhaparissamaṃ vinodentī savātappadese utuggahaṇatthaṃ ṭhitā tesaṃ yakkhasenāpatīnaṃ taṃ buddhaguṇapaṭisaṃyuttaṃ kathaṃ ādimajjhapariyosānato assosi. Sutvā ca “evaṃ vividhaguṇasamannāgatā buddhā”ti buddhārammaṇaṃ pītiṃ uppādetvā tāya nīvaraṇāni vikkhambhetvā tattheva ṭhitā sotāpattiphale patiṭṭhāsi. Tato eva bhagavatā “etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ anussavappasannānaṃ, yadidaṃ kāḷī upāsikā kuraragharikā”ti (a. ni. 1.267) etadagge ṭhapitā.
169. Tepi yakkhasenāpatayo sahassayakkhaparivārā majjhimayāmasamaye isipatanaṃ patvā, dhammacakkappavattitapallaṅkeneva nisinnaṃ bhagavantaṃ upasaṅkamma vanditvā, imāya gāthāya bhagavantaṃ abhitthavitvā okāsamakārayiṃsu “akkhātāraṃ pavattāran”ti. Tassattho– ṭhapetvā taṇhaṃ tebhūmake dhamme “idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccan”ti-ādinā (saṃ. ni. 5.1081; mahāva. 14) nayena saccānaṃ vavatthānakathāya akkhātāraṃ, “‘taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me bhikkhave”ti-ādinā nayena tesu kiccañāṇakatañāṇappavattanena pavattāraṃ. Ye vā dhammā yathā voharitabbā, tesu tathā vohārakathanena akkhātāraṃ, tesaṃyeva dhammānaṃ sattānurūpato pavattāraṃ. Ugghaṭitaññuvipañcitaññūnaṃ vā desanāya akkhātāraṃ, neyyānaṃ paṭipādanena pavattāraṃ. Uddesena vā akkhātāraṃ, vibhaṅgena tehi tehi pakārehi vacanato pavattāraṃ. Bodhipakkhiyānaṃ vā salakkhaṇakathanena akkhātāraṃ, sattānaṃ cittasantāne pavattanena pavattāraṃ. Saṅkhepato vā tīhi parivaṭṭehi saccānaṃ kathanena akkhātāraṃ, vitthārato pavattāraṃ. “Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti dhammacakkan”ti (paṭi. ma. 2.40) evamādinā paṭisambhidānayena vitthāritassa dhammacakkassa pavattanato pavattāraṃ.
Sabbadhammānanti catubhūmakadhammānaṃ. Pāragunti chahākārehi pāraṃ gataṃ abhiññāya, pariññāya, pahānena, bhāvanāya, sacchikiriyāya, samāpattiyā. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū, pañcupādānakkhandhe parijānanto gatoti pariññāpāragū, sabbakilese pajahanto gatoti pahānapāragū, cattāro magge bhāvento gatoti bhāvanāpāragū, nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū, sabbā samāpattiyo samāpajjanto gatoti samāpattipāragū. Evaṃ sabbadhammānaṃ pāraguṃ. Buddhaṃ verabhayātītanti aññāṇasayanato paṭibuddhattā buddhaṃ, sabbena vā saraṇavaṇṇanāyaṃ vuttenatthena buddhaṃ, pañcaverabhayānaṃ atītattā verabhayātītaṃ. Evaṃ bhagavantaṃ atitthavantā “mayaṃ pucchāma gotaman”ti okāsamakārayiṃsu.
170. Atha nesaṃ yakkhānaṃ tejena ca paññāya ca aggo hemavato yathādhippetaṃ pucchitabbaṃ pucchanto “kismiṃ loko”ti imaṃ gāthamāha. Tassādipāde kisminti bhāvenabhāvalakkhaṇe bhummavacanaṃ, kismiṃ uppanne loko samuppanno hotīti ayañhettha adhippāyo. Sattalokasaṅkhāraloke sandhāya pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ kismiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ, kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayañhettha adhippāyo. Kismiṃ lokoti bhāvenabhāvalakkhaṇakāraṇatthesu bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatīti ayañhettha adhippāyo.
171. Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhāyatanaṃ vā hi “ahaṃ maman”ti gaṇhāti avasesesu vā aññataraṃ. Yathāha– “cakkhu attāti yo vadeyya, taṃ na upapajjatī”ti-ādi (ma. ni. 3.422). Yasmā ca etāniyeva cha upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko dukkhapātubhāvena vihaññati. Yathāha–
“Hatthesu, bhikkhave, sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti; evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhan”ti-ādi (saṃ. ni. 4.237).
Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha–
“Cakkhusmiṃ anidassane sappaṭighe paṭihaññi vā”iti (dha. sa. 597-8) ca.
“Cakkhu, bhikkhave, paṭihaññati manāpāmanāpesu rūpesū”ti (saṃ. ni. 4.238) evamādi.
Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha–
“Cakkhu vihaññati manāpāmanāpesu rūpesū”ti (saṃ. ni. 4.238) ca.
“Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā. Kena ādittaṃ? Rāgagginā”ti (saṃ. ni. 4.28; mahāva. 54) evamādi.
Tasmā cha-ajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento āha “chasu loko samuppanno”ti.
172. Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā dvādasāyatanavasena saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha “katamaṃ tan”ti. Tattha upādātabbaṭṭhena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha loko vihaññatīti “chasu loko vihaññatī”ti evaṃ bhagavatā yattha chabbidhe upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti? Evaṃ upaḍḍhagāthāya sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento lokamhā niyyāti, tasmā niyyānanti vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti “upādānan”ti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitameva hoti.
173. Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha “pañca kāmaguṇā”ti. Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitameva hoti. Evaṃ “katamaṃ taṃ upādānan”ti imaṃ pañhaṃ vissajjento punapi dvādasāyatanānaṃ vaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena vā sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ vatthūni pañca cakkhādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.
Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā, tilakkhaṇaṃ āropetvā, vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti iminā pakārena etasmā vaṭṭadukkhā pamuccatīti Evamimāya upaḍḍhagāthāya “niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī”ti ayaṃ pañho vissajjito hoti, maggasaccañca pakāsitaṃ samudayanirodhasaccāni panettha purimanayeneva saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ, “virājetvā”ti ettha virāgena nirodhasaccaṃ, “virāgāvimuccatī”ti vacanato vā maggasaccaṃ. “Evan”ti upāyanidassanena maggasaccaṃ, dukkhanirodhanti vacanato vā. “Dukkhā pamuccatī”ti dukkhapamokkhena nirodhasaccanti evamettha cattāri saccāni pakāsitāni hontīti veditabbāni.
174. Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tadeva sakena niruttābhilāpena nigamento āha “etaṃ lokassa niyyānan”ti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātukalokassa. Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo ahamakkhāmi, na aññaṃ. Kasmā? Yasmā evaṃ dukkhā pamuccati, na aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhatuṃ niggatānampi etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho. Kasmā? Yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena.
175. Atha hemavato pakatiyāpi dhammagaru idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto bhagavato vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto “ko sūdha taratī”ti gāthamabhāsi. Tattha ko sūdha tarati oghanti iminā caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na vitthatamattaṃ nāpi gambhīramattaṃ apica pana yaṃ vitthatatarañca gambhīratarañca, taṃ vuccati. Tādiso ca saṃsāraṇṇavo. Ayañhi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā “ko idha tarati aṇṇavaṃ, tasmiñca appatiṭṭhe anālambe gambhīre aṇṇave ko na sīdatī”ti asekkhabhūmiṃ pucchati.
176. Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya appamādasatiyā ca samannāgato. Yasmā so catutthena maggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento “sabbadā sīlasampanno”ti imaṃ tisikkhāgabbhaṃ gāthamāha. Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhāti tisso sikkhā sa-upakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, anisaṃso sāmaññaphalānīti.
177. Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagāthamāha. Tassattho virato kāmasaññāyāti yā kāci kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato. “Viratto”tipi pāṭho. Tadā “kāmasaññāyā”ti bhummavacanaṃ hoti, sagāthāvagge pana “kāmasaññāsū”tipi (saṃ. ni. 1.96) pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo tatratatrābhinandinītaṇhāsaṅkhātāya nandiyā tiṇṇañca bhavānaṃ parikkhīṇattā nandībhavaparikkhīṇo so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandīparikkhayena sa-upādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānathalaṃ samāpajja paramassāsappattiyāti.
178. Atha hemavato sahāyañca yakkhaparisañca oloketvā pītisomanassajāto “gambhīrapaññan”ti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā, padakkhiṇaṃ katvā, attano vasanaṭṭhānaṃ agamāsi.
Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā– gambhīrapaññanti gambhīrāya paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayena gambhīrapaññā veditabbā. Vuttañhi tattha “gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā”ti-ādi (paṭi. ma. 3.4). Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ atthānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ce bhave alagganena kāmabhave asattaṃ. Khandhādibhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ upādāya kamanasattisabbhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre kamanenāpetaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ.
179. Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti. Atha vā nipuṇatthe dassetāranti attho. Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattanti yvāyaṃkāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa sabbaññubhāvassa maggabhūtāya pāramīpaññāsaṅkhātāya medhāya samannāgataṃ. Ariye patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya kamanasattiyā kamitapubbaṃ vā.
180. Sudiṭṭhaṃ vata no ajjāti. Ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhaṃ, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ sobhanaṃ vā pabhātaṃ ahosi. Ajja ca no sundaraṃ uṭṭhitaṃ ahosi, anuparodhena sayanato uṭṭhitaṃ. Kiṃ kāraṇaṃ? Yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
181. Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthañca vācaṃ bhindati.
182. Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti “sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo”ti-ādinā nayena buddhasubodhitañca dhammasudhammatañca. “Suppaṭipanno vata bhagavato sāvakasaṅgho”ti-ādinā saṅgha-suppaṭipattiñca abhitthavitvā abhitthavitvā namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānatthamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā.