Divi bhavāni dibbāni, dibbāni ettha atthīti dibbā. Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādi-upakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosi. Visesālaṅkato ca paramavisuddhidevassa bhagavato sarīrappabhāya. Tenāha “dibbā ratti upaṭṭhitā”ti.
Evaṃ rattiguṇavaṇṇanāpadesenāpi sahāyassa cittappasādaṃ janento buddhuppādaṃ kathetvā āha “anomanāmaṃ satthāraṃ, handa passāma gotaman”ti. Tattha anomehi alāmakehi sabbākāraparipūrehi guṇehi nāmaṃ assāti anomanāmo. Tathā hissa “bujjhitā saccānīti buddho, bodhetā pajāyāti buddho”ti-ādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddhoti anomehi guṇehi nāmaṃ, “bhaggarāgoti bhagavā, bhaggadosoti bhagavā”ti-ādinā (mahāni. 84) nayena ca anomehi guṇehi nāmaṃ. Esa nayo “arahaṃ sammāsambuddho vijjācaraṇasampanno”ti-ādīsu. Diṭṭhadhammikādīsu atthesu devamanusse anusāsati “imaṃ pajahatha, imaṃ samādāya vattathā”ti satthā. Apica “satthā bhagavā satthavāho, yathā satthavāho satte kantāraṃ tāretī”ti-ādinā (mahāni. 190) niddese vuttanayenāpi satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti byavasānatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannavacanaṃ. Gotamanti gotamagottaṃ. Kiṃ vuttaṃ hoti “Satthā, na satthā”ti mā vimatiṃ akāsi, ekantabyavasito hutvāva ehi passāma gotamanti.
154. Evaṃ vutte hemavato “ayaṃ sātāgiro ‘anomanāmaṃ satthāran’ti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto. So pana yadi sabbaññū, addhā tādilakkhaṇappatto bhavissati, tena taṃ evaṃ pariggaṇhissāmī”ti cintetvā tādilakkhaṇaṃ pucchanto āha– “kacci mano”ti.
Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito, acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇappattasseva sato. Pucchā eva vā ayaṃ “so te satthā sabbabhūtesu tādī, udāhu no”ti. Iṭṭhe aniṭṭhe cāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Kiṃ vuttaṃ hoti? Yaṃ tvaṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇappattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva calanapaccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu samacittena tādī, udāhu no, ye ca kho iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.
155. Tato sātāgiro bhagavato sabbaññubhāve byavasitattā sabbe sabbaññuguṇe anujānanto āha “mano cassa supaṇihito”ti-ādi. Tattha supaṇihitoti suṭṭhu ṭhapito, pathavīsamo avirujjhanaṭṭhena, sinerusamo suppatiṭṭhitācalanaṭṭhena, indakhīlasamo catubbidhamāraparavādigaṇehi akampiyaṭṭhena. Anacchariyañcetaṃ, bhagavato idāni sabbākārasampannattā sabbaññubhāve ṭhitassa mano supaṇihito acalo bhaveyya. Yassa tiracchānabhūtassāpi sarāgādikāle chaddantanāgakule uppannassa savisena sallena viddhassa acalo ahosi, vadhakepi tasmiṃ nappadussi, aññadatthu tasseva attano dante chetvā adāsi; tathā mahākapibhūtassa mahatiyā silāya sīse pahaṭassāpi tasseva ca maggaṃ dassesi; tathā vidhurapaṇḍitabhūtassa pādesu gahetvā saṭṭhiyojane kāḷapabbatapapāte pakkhittassāpi aññadatthu tasseva yakkhassatthāya dhammaṃ desesi. Tasmā sammadeva āha sātāgiro– “mano cassa supaṇihito”ti.
Sabbabhūtesu tādinoti sabbasattesu tādilakkhaṇappattasseva sato mano supaṇihito, na yāva paccayaṃ na labhatīti attho Tattha bhagavato tādilakkhaṇaṃ pañcadhā veditabbaṃ. Yathāha–
“Bhagavā pañcahākārehi tādī, iṭṭhāniṭṭhe tādī, cattāvīti tādī, muttāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī. Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī”ti (mahāni. 38).
Evamādi sabbaṃ niddese vuttanayeneva gahetabbaṃ. Lābhādayo ca tassa mahā-aṭṭhakathāyaṃ vitthāritanayena veditabbā. “Pucchā eva vā ayaṃ. So te satthā sabbabhūtesu tādī, udāhu no”ti imasmimpi vikappe sabbabhūtesu samacittatāya tādī amhākaṃ satthāti attho. Ayañhi bhagavā sukhūpasaṃhārakāmatāya dukkhāpanayanakāmatāya ca sabbasattesu samacitto, yādiso attani, tādiso paresu, yādiso mātari mahāmāyāya, tādiso ciñcamāṇavikāya, yādiso pitari suddhodane, tādiso suppabuddhe, yādiso putte rāhule, tādiso vadhakesu devadattadhanapālaka-aṅgulimālādīsu. Sadevake lokepi tādī. Tasmā sammadevāha sātāgiro– “sabbabhūtesu tādino”ti.
Atho iṭṭhe aniṭṭhe cāti. Ettha pana evaṃ attho daṭṭhabbo– yaṃ kiñci iṭṭhaṃ vā aniṭṭhaṃ vā ārammaṇaṃ, sabbappakārehi tattha ye rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa anuttarena maggena rāgādīnaṃ pahīnattā vasīkatā, na kadāci tesaṃ vase vattati. So hi bhagavā anāvilasaṅkappo suvimuttacitto suvimuttapaññoti. Ettha ca supaṇihitamanatāya ayonisomanasikārābhāvo vutto. Sabbabhūtesu iṭṭhāniṭṭhehi so yattha bhaveyya, taṃ sattasaṅkhārabhedato duvidhamārammaṇaṃ vuttaṃ. Saṅkappavasībhāvena tasmiṃ ārammaṇe tassa manasikārābhāvato kilesappahānaṃ vuttaṃ. Supaṇihitamanatāya ca manosamācārasuddhi, sabbabhūtesu tāditāya kāyasamācārasuddhi, saṅkappavasībhāvena vitakkamūlakattā vācāya vacīsamācārasuddhi. Tathā supaṇihitamanatāya lobhādisabbadosābhāvo sabbabhūtesu tāditāya mettādiguṇasabbhāvo, saṅkappavasībhāvena paṭikūle appaṭikūlasaññitādibhedā ariyiddhi, tāya cassa sabbaññubhāvo vutto hotīti veditabbo.
156. Evaṃ hemavato pubbe manodvāravaseneva tādibhāvaṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthaṃ idāni dvārattayavasenāpi, pubbe vā saṅkhepena kāyavacīmanodvārasuddhiṃ pucchitvā tañca paṭijānantamimaṃ sutvā daḷhīkammatthameva vitthārenāpi pucchanto āha “kacci adinnan”ti. Tattha gāthābandhasukhatthāya paṭhamaṃ adinnādānaviratiṃ pucchati. Ārā pamādamhāti pañcasu kāmaguṇesu cittavossaggato dūrībhāvena abrahmacariyaviratiṃ pucchati. “Ārā pamadamhā”tipi paṭhanti, ārā mātugāmāti vuttaṃ hoti. Jhānaṃ na riñcatīti iminā pana tassāyeva tividhāya kāyaduccaritaviratiyā balavabhāvaṃ pucchati. Jhānayuttassa hi virati balavatī hotīti.
157. Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ adinnādānādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko “adinnādānā paṭivirato samaṇo gotamo”ti-ādinā nayena vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha “na so adinnaṃ ādiyatī”ti. Taṃ atthato pākaṭameva. Imissāpi gāthāya tatiyapāde “pamādamhā pamadamhā”ti dvidhā pāṭho. Catutthapāde ca jhānaṃ na riñcatīti jhānaṃ rittakaṃ suññakaṃ na karoti, na pariccajatīti attho veditabbo.
158. Evaṃ kāyadvāre suddhiṃ sutvā idāni vacīdvāre suddhiṃ pucchanto āha– “kacci musā na bhaṇatī”ti. Ettha khīṇātīti khīṇo, vihiṃsati badhatīti attho. Vācāya patho byappatho, khīṇo byappatho assāti khīṇabyappatho. Taṃ na-kārena paṭisedhetvā pucchati “na khīṇabyappatho”ti, na pharusavācoti vuttaṃ hoti. “Nākhīṇabyappatho”tipi pāṭho, na akhīṇavacanoti attho. Pharusavacanañhi paresaṃ hadaye akhīyamānaṃ tiṭṭhati. Tādisavacano kacci na soti vuttaṃ hoti. Vibhūtīti vināso, vibhūtiṃ kāsati karoti vāti vibhūtikaṃ, vibhūtikameva vebhūtikaṃ, vebhūtiyantipi vuccati, pesuññassetaṃ adhivacanaṃ. Tañhi sattānaṃ aññamaññato bhedanena vināsaṃ karoti. Sesaṃ uttānatthameva.
159. Atha sātāgiro yasmā bhagavā na kevalaṃ etarahi, atītepi addhāne dīgharattaṃ musāvādādīhi paṭivirato, tassā tassāyeva ca viratiyā ānubhāvena taṃ taṃ mahāpurisalakkhaṇaṃ paṭilabhi, sadevako cassa loko “musāvādā paṭivirato samaṇo gotamo”ti vaṇṇaṃ bhāsati. Tasmā vissaṭṭhāya vācāya sīhanādaṃ nadanto āha, “musā ca so na bhaṇatī”ti. Tattha musāti vinidhāya diṭṭhādīni paravisaṃvādanavacanaṃ. Taṃ so na bhaṇati. Dutiyapāde pana paṭhamatthavasena na khīṇabyappathoti, dutiyatthavasena nākhīṇabyappathoti pāṭho. Catutthapāde mantāti paññā vuccati. Bhagavā yasmā tāya mantāya paricchinditvā atthameva bhāsati atthato anapetavacanaṃ, na samphaṃ Aññāṇapurekkhārañhi niratthakavacanaṃ buddhānaṃ natthi. Tasmā āha– “mantā atthaṃ so bhāsatī”ti. Sesamettha pākaṭameva.
160. Evaṃ vacīdvārasuddhimpi sutvā idāni manodvārasuddhiṃ pucchanto āha “kacci na rajjati kāmesū”ti. Tattha kāmāti vatthukāmā. Tesu kilesakāmena na rajjatīti pucchanto anabhijjhālutaṃ pucchati. Anāvilanti pucchanto byāpādena āvilabhāvaṃ sandhāya abyāpādataṃ pucchati. Mohaṃ atikkantoti pucchanto yena mohena mūḷho micchādiṭṭhiṃ gaṇhāti, tassātikkamena sammādiṭṭhitaṃ pucchati. Dhammesu cakkhumāti pucchanto sabbadhammesu appaṭihatassa ñāṇacakkhuno, pañcacakkhuvisayesu vā dhammesu pañcannampi cakkhūnaṃ vasena sabbaññutaṃ pucchati “dvārattayapārisuddhiyāpi sabbaññū na hotī”ti cintetvā.
161. Atha sātāgiro yasmā bhagavā appatvāva arahattaṃ anāgāmimaggena kāmarāgabyāpādānaṃ pahīnattā neva kāmesu rajjati, na byāpādena āvilacitto, sotāpattimaggeneva ca micchādiṭṭhipaccayassa saccapaṭicchādakamohassa pahīnattā mohaṃ atikkanto, sāmañca saccāni abhisambujjhitvā buddhoti vimokkhantikaṃ nāmaṃ yathāvuttāni ca cakkhūni paṭilabhi, tasmā tassa manodvārasuddhiṃ sabbaññutañca ugghosento āha “na so rajjati kāmesū”ti.
162. Evaṃ hemavato bhagavato dvārattayapārisuddhiṃ sabbaññutañca sutvā haṭṭho udaggo atītajātiyaṃ bāhusaccavisadāya paññāya asajjamānavacanappatho hutvā acchariyabbhutarūpe sabbaññuguṇe sotukāmo āha “kacci vijjāya sampanno”ti. Tattha vijjāya sampannoti iminā dassanasampattiṃ pucchati, saṃsuddhacāraṇoti iminā gamanasampattiṃ. Chandavasena cettha dīghaṃ katvā cākāramāha, saṃsuddhacaraṇoti attho. Āsavā khīṇāti iminā etāya dassanagamanasampattiyā pattabbāya āsavakkhayasaññitāya paṭhamanibbānadhātuyā pattiṃ pucchati, natthi punabbhavoti iminā dutiyanibbānadhātupattisamatthataṃ, paccavekkhaṇañāṇena vā paramassāsappattiṃ ñatvā ṭhitabhāvaṃ.
163. Tato yā esā “so anekavihitaṃ pubbenivāsan”ti-ādinā (ma. ni. 1.52) nayena bhayabheravādīsu tividhā, “so evaṃ samāhite citte…pe… āneñjappatte ñāṇadassanāya cittaṃ abhinīharatī”ti-ādinā (dī. ni. 1.279) nayena ambaṭṭhādīsu aṭṭhavidhā vijjā vuttā, tāya yasmā sabbāyapi sabbākārasampannāya bhagavā upeto. Yañcetaṃ “idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hotī”ti evaṃ uddisitvā “kathañca, mahānāma, ariyasāvako sīlasampanno hotī”ti-ādinā (ma. ni. 2.24) nayena sekhasutte niddiṭṭhaṃ pannarasappabhedaṃ caraṇaṃ. Tañca yasmā sabbūpakkilesappahānena bhagavato ativiya saṃsuddhaṃ. Yepime kāmāsavādayo cattāro āsavā, tepi yasmā sabbe saparivārā savāsanā bhagavato khīṇā. Yasmā ca imāya vijjācaraṇasampadāya khīṇāsavo hutvā tadā bhagavā “natthi dāni punabbhavo”ti paccavekkhitvā ṭhito, tasmā sātāgiro bhagavato sabbaññubhāve byavasāyena samussāhitahadayo sabbepi guṇe anujānanto āha “vijjāya ceva sampanno”ti.